Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Sanskrit New Testament, IAST, Luke Chapter 15 https://www.AionianBible.org/Bibles/Sanskrit---IAST-Script/Luke/15 1) tadā karasañcāyinaḥ pāpinaśca lokā upadeśkathāṁ śrotuṁ yīśoḥ samīpam āgacchan| 2) tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte| 3) tadā sa tebhya imāṁ dṛṣṭāntakathāṁ kathitavān, 4) kasyacit śatameṣeṣu tiṣṭhatmu teṣāmekaṁ sa yadi hārayati tarhi madhyeprāntaram ekonaśatameṣān vihāya hāritameṣasya uddeśaprāptiparyyanataṁ na gaveṣayati, etādṛśo loko yuṣmākaṁ madhye ka āste? 5) tasyoddeśaṁ prāpya hṛṣṭamanāstaṁ skandhe nidhāya svasthānam ānīya bandhubāndhavasamīpavāsina āhūya vakti, 6) hāritaṁ meṣaṁ prāptoham ato heto rmayā sārddham ānandata| 7) tadvadahaṁ yuṣmān vadāmi, yeṣāṁ manaḥparāvarttanasya prayojanaṁ nāsti, tādṛśaikonaśatadhārmmikakāraṇād ya ānandastasmād ekasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svarge 'dhikānando jāyate| 8) aparañca daśānāṁ rūpyakhaṇḍānām ekakhaṇḍe hārite pradīpaṁ prajvālya gṛhaṁ sammārjya tasya prāptiṁ yāvad yatnena na gaveṣayati, etādṛśī yoṣit kāste? 9) prāpte sati bandhubāndhavasamīpavāsinīrāhūya kathayati, hāritaṁ rūpyakhaṇḍaṁ prāptāhaṁ tasmādeva mayā sārddham ānandata| 10) tadvadahaṁ yuṣmān vyāharāmi, ekena pāpinā manasi parivarttite, īśvarasya dūtānāṁ madhyepyānando jāyate| 11) aparañca sa kathayāmāsa, kasyacid dvau putrāvāstāṁ, 12) tayoḥ kaniṣṭhaḥ putraḥ pitre kathayāmāsa, he pitastava sampattyā yamaṁśaṁ prāpsyāmyahaṁ vibhajya taṁ dehi, tataḥ pitā nijāṁ sampattiṁ vibhajya tābhyāṁ dadau| 13) katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgṛhya dūradeśaṁ gatvā duṣṭācaraṇena sarvvāṁ sampattiṁ nāśayāmāsa| 14) tasya sarvvadhane vyayaṁ gate taddeśe mahādurbhikṣaṁ babhūva, tatastasya dainyadaśā bhavitum ārebhe| 15) tataḥ paraṁ sa gatvā taddeśīyaṁ gṛhasthamekam āśrayata; tataḥ sataṁ śūkaravrajaṁ cārayituṁ prāntaraṁ preṣayāmāsa| 16) kenāpi tasmai bhakṣyādānāt sa śūkaraphalavalkalena piciṇḍapūraṇāṁ vavāñcha| 17) śeṣe sa manasi cetanāṁ prāpya kathayāmāsa, hā mama pituḥ samīpe kati kati vetanabhujo dāsā yatheṣṭaṁ tatodhikañca bhakṣyaṁ prāpnuvanti kintvahaṁ kṣudhā mumūrṣuḥ| 18) ahamutthāya pituḥ samīpaṁ gatvā kathāmetāṁ vadiṣyāmi, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravam 19) tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca, māṁ tava vaitanikaṁ dāsaṁ kṛtvā sthāpaya| 20) paścāt sa utthāya pituḥ samīpaṁ jagāma; tatastasya pitātidūre taṁ nirīkṣya dayāñcakre, dhāvitvā tasya kaṇṭhaṁ gṛhītvā taṁ cucumba ca| 21) tadā putra uvāca, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravaṁ, tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca| 22) kintu tasya pitā nijadāsān ādideśa, sarvvottamavastrāṇyānīya paridhāpayatainaṁ haste cāṅgurīyakam arpayata pādayoścopānahau samarpayata; 23) puṣṭaṁ govatsam ānīya mārayata ca taṁ bhuktvā vayam ānandāma| 24) yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire| 25) tatkāle tasya jyeṣṭhaḥ putraḥ kṣetra āsīt| atha sa niveśanasya nikaṭaṁ āgacchan nṛtyānāṁ vādyānāñca śabdaṁ śrutvā 26) dāsānām ekam āhūya papraccha, kiṁ kāraṇamasya? 27) tataḥ sovādīt, tava bhrātāgamat, tava tātaśca taṁ suśarīraṁ prāpya puṣṭaṁ govatsaṁ māritavān| 28) tataḥ sa prakupya niveśanāntaḥ praveṣṭuṁ na sammene; tatastasya pitā bahirāgatya taṁ sādhayāmāsa| 29) tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ seve tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamekamapi mahyaṁ nādadāḥ; 30) kintu tava yaḥ putro veśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātre tasyaiva nimittaṁ puṣṭaṁ govatsaṁ māritavān| 31) tadā tasya pitāvocat, he putra tvaṁ sarvvadā mayā sahāsi tasmān mama yadyadāste tatsarvvaṁ tava| 32) kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam| Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!