< Tiito 2 >
1 Neke uve ghajove ghala ghanoghilutana na njovele ja kwitikila.
yathārthasyopadeśasya vākyāni tvayā kathyantāṁ
2 Avasehe vavisaghe vanya lujisio, vanovikulolelela vanya luhala vanya lwitiko lunono, mulughano na mulugudo.
viśeṣataḥ prācīnalokā yathā prabuddhā dhīrā vinītā viśvāse premni sahiṣṇutāyāñca svasthā bhaveyustadvat
3 Ene ndiiki navakijuva avagojo vavisaghe namaghendele ghanoghikumwiktika uNguluve valekaghe kuva vadesi. valekaghe kuuva vaghasi.
prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ
4 Vanoghile kuvulanisia sino nofu mulwakuvavunga avakijuuva avajeleela kukuvaghana avaghosi vaave navaana vaave.
kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyeta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisneham apatyasnehaṁ
5 Vanoghiile kukuvavulanisia kuva vakola. vagholofu, valolelesi vanofu vamakaja ghaave, navitiki kuvaghosi vaavo. luvavaghile kuvomba imbombo isi neke kuti iliso lwa Nguluve nalingabenapulwaghe.
vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|
6 Enendiiki, muvakangasiaghe inumbula avasoleka vavisaghe vanyakulolelela.
tadvad yūno'pi vinītaye prabodhaya|
7 musila soni muvisaghe kuhwani mum'bombo inofu; napanomuvulanisia muhufyaghe uvwakyang'ani nuvunywilifu.
tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ
8 jovagha imhola isinya vwumi, neke kuti ghwoghwoni junoisigha ajejesivwuaghe lwakuva asila livivi ilyakujova mulyusue.
nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|
9 avasung'ua navitiki avatwa vaavo kwa kila munhu. vaghanile kukuvahovosia kange valekaghe kudaling'ana navo. navanoghile kulyasa. pepano
dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣaye tuṣṭijanakāśca bhaveyuḥ pratyuttaraṁ na kuryyuḥ
10 vanoghiile kusona ulwitiko lunono lwoni neke kuti musila sooni mujovaghe imbulanisio situ kuhusu uNguluve umpoki ghwitu.
kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|
11 ulwakuva ulusungu lwa Nguluve jihufisie ku vanhu vooni. luhuvisie kukana isiyo sino nasa Nguluve nulunoghelua lwa isi.
yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
12 lutukuvulanisia kukukala kwa kulolelela, nikyang'ani, namusila sino sa Nguluve mun'siki ughu. (aiōn )
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn )
13 Un'siki ghunotuhuvila kukwupila uluhuvisio lwitu ulunya uluvoneke lwa vwimike vwa Nguluve ghwitu um'baha numpoki ghwitu uYesu Kilisite.
paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|
14 UYesu alitavwile uvwumi vwake jujuo kuti neke atupoke kuhuma muvuhosi nakutuvalasia, kwaajili jaake avanhu vanovinoghua kuvomba imbombo vunofu.
yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|
15 Ughajove nakukughaghinia agha. dalikila kuvutavulua vwoni nungitikaghe umunhu ghwoghwoni kukubenapula.
etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|