< varumi 6 >

1 pe tuti kii lino? tughendelele mu vuhosi neke uvumosi vwongelele?
prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
2 Ndali. usue twevano tufwile mu sambi, ndeponu tukukala kange mu uluo?
pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?
3 pe namukagula kuuti vala vano vofughue mwa Kilisite pe vofughue kange muvufue vwake?
vayaṁ yāvanto lokā yīśukhrīṣṭe majjitā abhavāma tāvanta eva tasya maraṇe majjitā iti kiṁ yūyaṁ na jānītha?
4 tulyasililue palikimo nu mwene kukilila ulwofugho mu vufue. ulu lulyavombike neke kuuti ndavule uNguluve vule alyasyuluke kuhuma kuvafue kukilila uvwimike vwa Nhaata, neke kuuti najusue ndeponu tughendagha mu vwumi uvupya.
tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|
5 ulwakuva nave tulunganisivue palikimo nu mwene mu kihwanikisio kya vufue kyake, kange tulunganisivua mu vusyukue vwake.
aparaṁ vayaṁ yadi tena saṁyuktāḥ santaḥ sa iva maraṇabhāgino jātāstarhi sa ivotthānabhāgino'pi bhaviṣyāmaḥ|
6 usue tukagula kuuti uvumuunhu vwitu vwa pakali vulyapumwike palikimo nave, neke kuuti um'bili ghwa sambi ghunangike. ulu lulyahumile kuuti, natungaghendelelaghe kuva vasung'ua va sambi.
vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastena sākaṁ kruśe'hanyateti vayaṁ jānīmaḥ|
7 umwene juno afwile avombilue kuuva nyakyang'haani kuling'ana ni sambi.
yo hataḥ sa pāpāt mukta eva|
8 neke nave tufwile palikimo nu Kilisite, tukwitika kuuti, tukukala palikimo naghwo.
ataeva yadi vayaṁ khrīṣṭena sārddham ahanyāmahi tarhi punarapi tena sahitā jīviṣyāma ityatrāsmākaṁ viśvāso vidyate|
9 tukagula kuuti uKilisite asyululivue kuhuma ku vafue, na kuuti namfue kange. uvufue navungamuvingilile kange.
yataḥ śmaśānād utthāpitaḥ khrīṣṭo puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kopyadhikāro mṛtyo rnāsti|
10 ulwakuva ku mhola ja vufue alyafwile mu sambi, alyafwile lwa kamo kene vwimila vooni. nambe lino, uvwumi vuno ikukala, ikukala vwimila Nguluve.
aparañca sa yad amriyata tenaikadā pāpam uddiśyāmriyata, yacca jīvati teneśvaram uddiśya jīvati;
11 ku sila jijijio, najumue kange lunoghile kukujivalila kuva vafue mu sambi, looli vwumi kwa Nguluve mwa Kilisite Yesu.
tadvad yūyamapi svān pāpam uddiśya mṛtān asmākaṁ prabhuṇā yīśukhrīṣṭeneśvaram uddiśya jīvanto jānīta|
12 ku uluo isambi najinga ghutemaghe um'bili ghwako neke kuuti ukunuaghe kukusitika inogheluo saake.
aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|
13 nungahumiaghe imbale sa m'bili ghwako ku sambi ndavule ifkong'hoolo ifisila kyang'haani, looli mujihumiaghe jumue kwa Nguluve ndavule vano vwumi kuhuma kuvufue. kange muhumiaghe imbale sa mavili ghinu hwene fikong'hoolo fya kyang'haani kwa Nguluve.
aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
14 namungajamulaghe isambi jikutemaghe. ulwakuva namulipaasi pa ndaghilo, looli paasi pa uvumosi.
yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
15 pe kiki lino? tutende isambi ulwakuva natulipaasi pa ndaghilo looli paasi pa vumosi? Ndali.
kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
16 namukagula kuuti kwa mwene juno mukujihumia jumue hwene vavombi, ghwemwene juno umue muuva vavombi vake, umwene juno munoge hile kukumwitika? iji je lweli nambe nave umue mulivasung'ua ku sambi jino jikuvatwalila ku vufue nambe vasung'ua va vwitiki vuno vukuvatwalila ku kyang'haani.
yato mṛtijanakaṁ pāpaṁ puṇyajanakaṁ nideśācaraṇañcaitayordvayo ryasmin ājñāpālanārthaṁ bhṛtyāniva svān samarpayatha, tasyaiva bhṛtyā bhavatha, etat kiṁ yūyaṁ na jānītha?
17 neke ahongesivuaghe uNguluve! ulwakuva mulyale vasung'ua va sambi, neke mwitike ku mwoojo ghwoni ndavule mupelilue imbulanisio.
aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|
18 muviklue mulumuli kuhuma mu sambi, muvikilue vasung'ua va kyang'haani.
itthaṁ yūyaṁ pāpasevāto muktāḥ santo dharmmasya bhṛtyā jātāḥ|
19 nijova ghwene muunhu ulwakuva ja mavotevote gha mavili ghitu.
yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|
20 ulwakuva ndavule mulyahumisie ifilungilo fya mavili ghinu kuva vasung'ua va vulamafu nu vuhosi, mu lululuo muhumiaghe ifilungilo fya mavili ghinu kuva vasung'ua va kyang'haani ku luvalasio. ulwakuva ye muluvasung'ua va sambi mulyale lumuli kutali ni kyang'haani.
yadā yūyaṁ pāpasya bhṛtyā āsta tadā dharmmasya nāyattā āsta|
21 ku nsiki ughuo, mulyale ni meke jiliku ku mbombo sino lino muvona soni? ulwakuva amahumile gha mbombo isio vwe vufue.
tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhve pūrvvaṁ tai ryuṣmākaṁ ko lābha āsīt? teṣāṁ karmmaṇāṁ phalaṁ maraṇameva|
22 neke ulwakuva lino muvombilue lumuli ni sambi kange muvombike kuuva vasung'ua va Nguluve, muli ni mheke vwimila uluvalasio. uluhumilo vwe vwumi vwa kusila na kusila. (aiōnios g166)
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios g166)
23 ulwakuva uluhombo lwa sambi vwe vufue, looli ilitekelo lya vuvule lya Nguluve vwe vwumi vwa kusila na kusila mwa Kilisite Yesu uMutwa ghwitu. (aiōnios g166)
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios g166)

< varumi 6 >