< Mataayi 8 >
1 UYesu akiika kuhuma ku kidunda, ilipugha lya vaanhu likam, bingilila.
yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpashchAd vavrajuH|
2 Pe umuunhu jumonga unya buuba akiisa na kufughama pa Yesu, akam'buula akati, “Ghwe Mutwa, nave ukeliile kukumbalasia nisuuma umbalasie!”
ekaH kuShThavAn Agatya taM praNamya babhAShe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM shaknoti|
3 UYesu akgholosia uluvoko, akamwabasia, akati, Nikeela, valala!” Unsiki ghughuo umuunhu jula, akavalala.
tato yIshuH karaM prasAryya tasyA NgaM spR^ishan vyAjahAra, sammanye. ahaM tvaM nirAmayo bhava; tena sa tatkShaNAt kuShThenAmochi|
4 Pe UYesu akam'buula akati, “Nungam'bulaghe nambe muunhu imhola isi! Ulwene uluta ghuhufie kwa ntekesi, ukahumie ilitekelo ndavule alyalaghiile uMoose, neke vuuve vwolesi ku vaanhu vooni kuuti avalasivue.”
tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|
5 UYesu akaluta mu likaaja ilya Kapelenaumu. Ye ikwingila mu likaaja ililo, um'baha jumonga ughwa vasikali ava kilooma akiisa,
tadanantaraM yIshunA kapharnAhUmnAmani nagare praviShTe kashchit shatasenApatistatsamIpam Agatya vinIya babhAShe,
6 akampelepesia akati, “Ghwe Mutwa, um'bombi ghwango ighona ku kaaja, ali ni nhamu ija liteela, ivavua kyongo,”
he prabho, madIya eko dAsaH pakShAghAtavyAdhinA bhR^ishaM vyathitaH, satu shayanIya Aste|
7 UYesu akam'buula akati, “Nikwisa, ninsosie.”
tadAnIM yIshustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariShyAmi|
8 Neke um'baha jula akamula, akati, “Ghwe Ntwa, uleke kukwingila mu nyumba jango ulwakuva une naninoghiile. Uve ujove li lisio lyene, um'bombi ghwngo isooka.
tataH sa shatasenApatiH pratyavadat, he prabho, bhavAn yat mama gehamadhyaM yAti tadyogyabhAjanaM nAhamasmi; vA NmAtram Adishatu, tenaiva mama dAso nirAmayo bhaviShyati|
9 Nijova enendiiki ulwakuva, na juune nipulika ku vavaha vango, kange nili na vasikali vano vipulika kulyune. Ningam'buule jumonga niiti, 'Luta!' Iluta. Ujunge, ningati, 'Isa!' Ikwisa. Naju m'bombi ghwango ningam'buule kuuti, 'vomba ndiiki,' ivomba.”
yato mayi paranidhne. api mama nideshavashyAH kati kati senAH santi, tata ekasmin yAhItyukte sa yAti, tadanyasmin ehItyukte sa AyAti, tathA mama nijadAse karmmaitat kurvvityukte sa tat karoti|
10 UYesu ye apulike amasio aghuo, akadegha, akavavuula vano valyale vikum'binglila, akati, “Kyang'haani nikuvavuula kuuti mu Vaisilaeli vooni nanimwaghile umuunhu unya lwitiko ulukome ndavule uju!
tadAnIM yIshustasyaitat vacho nishamya vismayApanno. abhUt; nijapashchAdgAmino mAnavAn avochcha, yuShmAn tathyaM vachmi, isrAyelIyalokAnAM madhye. api naitAdR^isho vishvAso mayA prAptaH|
11 Nikuvavuula kuuti avaanhu vinga kuhuma imbali sooni isa iisivilikwisa na kukukala pa kikulukulu nu lukeelo palikimo na vakulu viitu uAbulahamu, nu Isaka, nu Yakovo mu vutwa vwa kukyanya.
anyachchAhaM yuShmAn vadAmi, bahavaH pUrvvasyAH pashchimAyAshcha disha Agatya ibrAhImA ishAkA yAkUbA cha sAkam militvA samupavekShyanti;
12 Looli aVayahudi vano vakanoghiile kuuva mu vutwa uvuo vilitaghua kunji ku ng'hiisi, ukuo vilililagha na kugwegwenula amiino ulwakuva vali mu vuvafi uvukome.”
kintu yatra sthAne rodanadantagharShaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikShesyante|
13 Pe uYesu akam'buula um'baha jula akati, “Vujagha! Sivombeke kulyuve ndavule lulivuo ulwitiko lwako.” Unsiki ghula ghula, um'bombi ghwa m'baha jula akasooka.
tataH paraM yIshustaM shatasenApatiM jagAda, yAhi, tava pratItyanusArato ma NgalaM bhUyAt; tadA tasminneva daNDe tadIyadAso nirAmayo babhUva|
14 Pambele uYesu akingila mu nyumba ja Peteli, umuo akamwagha unkwive ghwa Peteli kwekuti ung'ina ghwa n'dala ali ni mhungu, aghonile pa kitala.
anantaraM yIshuH pitarasya gehamupasthAya jvareNa pIDitAM shayanIyasthitAM tasya shvashrUM vIkShA nchakre|
15 Pe uYesu akamwabasia uluvoko, akasooka, akiima akategula kukuvatengelela.
tatastena tasyAH karasya spR^iShTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSheve|
16 Ye vwimile, vakamuletela uYesu avaanhu vinga avanya mapepo. Pe akaghadaga amapepo ghala ku ngufu sa lisio lyake. Kange akavasosia avatamu vooni.
anantaraM sandhyAyAM satyAM bahusho bhUtagrastamanujAn tasya samIpam AninyuH sa cha vAkyena bhUtAn tyAjayAmAsa, sarvvaprakArapIDitajanAMshcha nirAmayAn chakAra;
17 Isio sikavombiike kukwilanisia sino silyajovilue nu m'bili uYesaya kuuti, “Akavusia inhamu siitu, akatusosia”
tasmAt, sarvvA durbbalatAsmAkaM tenaiva paridhAritA| asmAkaM sakalaM vyAdhiM saeva saMgR^ihItavAn| yadetadvachanaM yishayiyabhaviShyadvAdinoktamAsIt, tattadA saphalamabhavat|
18 ilipugha ilya vaanhu likansyungutila uYesu. UYesu ye aluvwene uluo, akavavuula avavulanisivua vaake kuuti valovoke valute imwambo jila.
anantaraM yIshushchaturdikShu jananivahaM vilokya taTinyAH pAraM yAtuM shiShyAn Adidesha|
19 Pe um'bulanisi jumonga ughwa ndaghilo sa Moose akaluta pa Yesu, akam'buula akati, “Gwe M'bulanisi, nilonda kuuva m'bingilili ghwako, nikukuvingililagha kwoni kuno ghuluta.”
tadAnIm eka upAdhyAya Agatya kathitavAn, he guro, bhavAn yatra yAsyati tatrAhamapi bhavataH pashchAd yAsyAmi|
20 UYesu akati, “Ing'heve sili ni mhanga, injuni sili ni fivwasu, neke ne Mwana ghwa Muunhu nili nsila nambe apa kughona!”
tato yIshu rjagAda, kroShTuH sthAtuM sthAnaM vidyate, vihAyaso viha NgamAnAM nIDAni cha santi; kintu manuShyaputrasya shiraH sthApayituM sthAnaM na vidyate|
21 Pambele, jumonga mu vavulanisivua vaake akam'buula akati, Ghwe Mutwa, unhavule nulute taasi ninsyile unhaata ghwango.”
anantaram apara ekaH shiShyastaM babhAShe, he prabho, prathamato mama pitaraM shmashAne nidhAtuM gamanArthaM mAm anumanyasva|
22 Neke uYesu akam'buula akati, “Umbingililaghe! Valeke avafue vavasyile avafue avaave.”
tato yIshuruktavAn mR^itA mR^itAn shmashAne nidadhatu, tvaM mama pashchAd AgachCha|
23 Pe uYesu akingila mu ngalava, voope avavunisiavua vaake vakingila mula, vakavuuka viluta.
anantaraM tasmin nAvamArUDhe tasya shiShyAstatpashchAt jagmuH|
24 Ye vali mu lisumbe, nakalingi imhepo imbaha jikagugula, amavingo amavaha ghakatengula kukupikila ingalava jila. Unsiki ughuo UYesu akaghoneliile.
pashchAt sAgarasya madhyaM teShu gateShu tAdR^ishaH prabalo jha nbhshanila udatiShThat, yena mahAtara Nga utthAya taraNiM ChAditavAn, kintu sa nidrita AsIt|
25 Avavulanisivua vaake vakaluta pa mwene vakansisimula, vakati, Mutwa, utupoke! Tufua!”
tadA shiShyA Agatya tasya nidrAbha NgaM kR^itvA kathayAmAsuH, he prabho, vayaM mriyAmahe, bhavAn asmAkaM prANAn rakShatu|
26 UYesu akavamula akati, “kiki muli voghofi, mwe vanya lwitiko ludebe umue? Pe akiima, akajidalikila imhepo nilisumbe, kukalitamalwoni.
tadA sa tAn uktavAn, he alpavishvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgara ncha tarjayAmAsa, tato nirvvAtamabhavat|
27 Avavulanisivua vaake vakadegha kyongo vakati, “Uju ghwe veeni juno imhepo na mavingo fikumpulika?”
aparaM manujA vismayaM vilokya kathayAmAsuH, aho vAtasaritpatI asya kimAj nAgrAhiNau? kIdR^isho. ayaM mAnavaH|
28 Pambele ye valovwike vali imwambo ija Vagelasi, uYesu akatang'hana na vaanhu vavili avanya mapepo, vahumile kuno vikukala ku mbiipa. Avaanhu avuo valyale vakali kyongo, nakwealyale umuunhu juno akaghelagha kukila isila jila.
anantaraM sa pAraM gatvA giderIyadesham upasthitavAn; tadA dvau bhUtagrastamanujau shmashAnasthAnAd bahi rbhUtvA taM sAkShAt kR^itavantau, tAvetAdR^ishau prachaNDAvAstAM yat tena sthAnena kopi yAtuM nAshaknot|
29 Avaanhu avuo vakakoola fiijo vakati, “Ghwe Mwana ghwa Nguluve, tuli vuki nuuve? Ghwisile kuno kukutupumsia pano unsiki ghwitu ghukyale?”
tAvuchaiH kathayAmAsatuH, he Ishvarasya sUno yIsho, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?
30 Pa vutali padebe pwelilyale ilipugha ilya ngube, lidimua.
tadAnIM tAbhyAM ki nchid dUre varAhANAm eko mahAvrajo. acharat|
31 Pe amapepo ghala ghakampelepesia uYesu, ghakati, “Nave ukutudaga, utwitikisie tulute, twingile mu lipugha lila ilya ngube.
tato bhUtau tau tasyAntike vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyevrajam AvAM preraya|
32 UYesu akati, “Lutagha!” pe ghakahuma mu vaanhu vala, ghakingila mu lipugha lila ilya ngube. Nakalingi ilipugha lilalyoni likiika luvilo, likaselebukila mu lisumbe, ingube sooni sikafua.
tadA yIshuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Ashritavantau, tadA te sarvve varAhA uchchasthAnAt mahAjavena dhAvantaH sAgarIyatoye majjanto mamruH|
33 Avadiimi va ngube vakakimbila luvilo, vakaluta mu likaaja, vakapanga sooni sino sivombiike, palikimo na sino sihumiile ku vanya mapepo vala.
tato varAharakShakAH palAyamAnA madhyenagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|
34 Avaanhu vooi ava likaaja ilio vakahuma, vakuluta kwa Yesu. Ye vamwaghile, vakampelepesia avuuke mu iisi jaave.
tato nAgarikAH sarvve manujA yIshuM sAkShAt karttuM bahirAyAtAH ta ncha vilokya prArthayA nchakrire bhavAn asmAkaM sImAto yAtu|