< Luuka 21 >
1 uYesu akalila akavagha avakinhaata vamofu valyale vivika amatekelo ghave muvutile
अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति,
2 akamwagha unfwile jumonga nkotofu ivika isenti sake ivili. pe
एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श।
3 akati,”kyang'haani nikuvavula unfwile uju unkotofu ivikile indalama nyinga kukila avange voooni.
ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,
4 ava vooni vahumisie ilitekelo ili kuhuma mufinga fino valinafyo. neke unfwile uju mu vukotofu vwake ahumisie indalamasooni sino avele naso vwimila uvwumi vwake”
यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
5 ye avange valyale vijova isa nyumba inyimike ja kufunyila, ndavule jilyavikilue na mavue amanono na matekelo, akati,
अपरञ्च उत्तमप्रस्तरैरुत्सृष्टव्यैश्च मन्दिरं सुशोभतेतरां कैश्चिदित्युक्ते स प्रत्युवाच
6 mu mhola isa mbombo sino mukusagha, ifighono fikwisa fino nakwekuliva nilivue limo lino lililekua nkyanya ja livue ilinge lino nalilighua.
यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।
7 pe vakamposia vakati, Mbulanisi isi sooni silihumila lighi? kwe kiliku kino kiliva kye kivalilo kuuti agha ghalipipi kuhumila?
तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
8 uYesu akamwamula, “muvisaghe maaso kuuti namungasyanguaghe. ulwakuva vingi vikwisa ku litavua lyango viti,”une nene, nu nsiki ghulipipi. namungavavingililaghe.
तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
9 mungapulike ivuluguvulugu namungoghwopaghe, ulwakuva isi sooni sinoghile sihumile taasi. neke uvusililo navulihimila ng'hani ng'hani”
युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
10 pe pano akavavula,” iisi jilikwima na kutovana ni jinge, uvutwa ku vutwa uvunge.
अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,
11 kuliva ni finsenyena ifikome, injala ni nhamu isa kwambukila siliva papinga. kwe kuliva ni finu fya kwoghofia ni fivalilo fya kwoghofia kuhuma kukyanya.
नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
12 neke isio sooni ye sikyale kuhumila, tiko avaanhu vilikuvakoola umue na kukuvapumusia. vilikuvawala kukuahigha mu nyumba isa kufunyila, na kukuvadindila mu ndinde. kange mulitwalua ku vatwa na ku vanya vutavulilua kuuti muhighue ulwakuva umue muli vavvulanisivua vango.
किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
13 neke kulyumue aghuo ghuva ghwe nsiki ghwa kwoleka ulwitiko lwinu.
साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।
14 pe lino mwamulaghe mu moojo ghinu ku ling'ania avimilisi viinu ye lukyale.
तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
15 ulwakuva nikuvapela amasio agha vukoola vuno avalugu viinu voni vikunuagha kusigha na kukujikana.
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
16 neke mulikanwa na vapafi vinu, avanyalukolo vinu, avapipi vinu na vamanyani vinu, kange vilikuvabuda vamonga mu lyumue,
किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।
17 vilikunkalalila umuunu ghweni ku litavua lyango.
मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।
18 neke nakwelule nambe ulunyele lumo lwa matu ghinu luno lulisova.
किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,
19 ku lugudo mukusisosia inumbula sinu.
तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।
20 kyale muvoona ilikaaja lya Yelusalemu lisyungutilue navalua lilugu pe mukagulaghe kuuti unsiki ughwa kutipulua ghuli pipi.
अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
21 apuo vano vali ku Yudea vakimbililaghe ku fidunda, na vala vano vali pakate pa mpulo vavukaghe, kange namungavalekaghe vano vali kufikaaja kukwingila.
तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,
22 ulwakuva ifi fye fighono fya kuhombekesia, neke kuuti ghooni ghano ghalembilue ghiise kuvombeka.
यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।
23 iga ku vala vano vali nuvukunue na vala vano vikwong'esia ku fighono ifio! ulwakuva kuliiva nulupumuko lukome mu iisi, ni ng'halasi ku vaaanhu ava.
किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
24 avaanhu avange vilibudua ni bambaavange vilitwalua ku vukamiku iisi isinge, ni Yelusalemu jilikanyua na vaanhu va iisi kuhanga unsiki ghwa vaanhu va iisi pano ghuuva ghufikile.
वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
25 fili vineka ifivalilo ku lijuva, umwesi ni nhondue, neke pa iisi apa inyanja siliva na mavingo amavaha amanya mughindi, uluo lulipelela avaanhu ava fisina fyonikuuva nulupumuko nu ludwesi.
सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।
26 isi sooni siliva sikwisa mu iisi, avaanhu ghulifua umwoojovwimila kukwoghopa kyongo. vilisaghagha kuuti lukwisa ulutalamu ulukome, ulwakuva ifinu ifya kukyanya filisukanisivua,
भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।
27 pepano vilikumwagha umwana ghwa muunhu ikwisa kuhuma mumafunde ku ngufu nu vwimike uvuvaha.
तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
28 neke isio sooni silava sitengula kuhumila, mwimaghe, inulagha amatu ghinu, ulwakuva uvupoki vwinu vuvelelile pavupipi.
किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
29 uYesu akavavula ku kihwanikisio akati, lolagha umpiki ghwa tini na mapiki ghoni.
ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां
30 pano muvona amapiki ghatengwile kulemba, mukujilolela jumue na kukagula kuuti amasiki gha lufuke ghalipipi.
नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ,
31 vule vule pano muvona agha ghihumila umue kagulagha kuuti, uvutwa vwa Nguluve vulipipi.
तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ।
32 kyang'haani nikuvavula, ikisina iki nakilikila, kuhanga isi sooni sihumile.
युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते।
33 uvulanga ni iisi silikila, neke amasio ghango looli naghilikila.
नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति।
34 neke mujilolelelaghe jumue, neke kuuti, amoojo ghinu naghangalemuaghe nu vuhojofu, uvughasi, nuvukaming'anilua vwa iisi iji. ulwakuva ikighono ikio kilavisila mu lwa ng'enyemukila hwene lutegho.
अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
35 ulwakuva jiiva kwa muunhu ghweni juno ikukala pa maaso gha iisi jooni.
पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
36 lino muvisaghe maaso unsiki ghwoni, mun'sumaghe uNguluve kuuti muva lukangafu lwa kukwilana kukughaseghuka agha ghoni ghano kyale ghihumila, na kukwima pavulongolo pa mwana ghwa Muunhu”.
यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
37 mu fighono ifio pamwisi, uYesu alyale ivulanisia avaanhu mu luviika ulwa nyumba inyimike ja kufunyila. pakilo akalutagha kughona ku kidunda ikya Miseituni.
अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।
38 neke jaatu avaanhu voni vakasisimukagha lulwakilo na kuluta mu nyumba inyimike ja kufunyila kuuti vampulikisie.
ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्।