< Imbombo 1 >

1 Ikitabu ikyapakaliikyapakali nilyakilembile, Theofilo, nikajova soni sino alyasitenguile uYesu kuvomba na kuvulanisia,
हे थियफिल, यीशुः स्वमनोनीतान् प्रेरितान् पवित्रेणात्मना समादिश्य यस्मिन् दिने स्वर्गमारोहत् यां यां क्रियामकरोत् यद्यद् उपादिशच्च तानि सर्व्वाणि पूर्व्वं मया लिखितानि।
2 kudughila ikighono kino umwene alyapelilue kukianya. Uulu luliale yeluhumile ululaghilo kuhumila kw Mhepo mwimike kuvavulanesivua vano alyavasaluile.
स स्वनिधनदुःखभोगात् परम् अनेकप्रत्ययक्षप्रमाणौः स्वं सजीवं दर्शयित्वा
3 Ye sikilile imumuko sa Vene, umwene alyavonike kuvanave mwuumi kange na sising'ilisio nyinga sikoleleuagha. Mufighono fijigho fine alihufisiealihufisie kuvene, napikwolelela vumila isa vatwa va Nguluve
चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।
4 Panorama akatang'anagha navope, pe akavalaghilagha kuti navangavukaghe mhu Yerusalemu, loli vaghulilaghe ulyalufingo lwa Nata, lino, alyatile, “Mulyapulike kuhuma kuliune
अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।
5 kuti uYohanauYohana aliofuighe ulyofugho lwa malenga, loli umue mkwofughuagha nhu Mhepo mwimike mofighono fififii fidebe.”
योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ।
6 Pano ye vakong'anile palikimo valyamposisie, “Mutwa, kwekuti ku uulu ghilikuvagomokesia avanhu va Israeli uvutwa?”
पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति?
7 Umwene akavavula akaati, “nalunoghile kuliumue kukagula amasiki Ghana uNata afumbilue kuvatavulilua va mwene jujuo.”
ततः सोवदत् यान् सर्व्वान् कालान् समयांश्च पिता स्ववशेऽस्थापयत् तान् ज्ञातृं युष्माकम् अधिकारो न जायते।
8 Loli mukupila ingufu, unsiki ghuno ilikwisa kuliumue uMhepo umwimike; umue muliva volesi vango kuoni muYerusalem name muYahudi mwoni ni Samaria na kuvusililokuvusililo vwa iisi.”
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
9 U Mutwa Yesu yamalile kujova isi, avenue yevilola kukyanya, umwene akanyanyulivua kukianya, ilifunde likakupikila valeke kumuagha name Mason ghavanave.
इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतोऽभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरोऽभवत्।
10 Pano vakalolagha kukyanya nhuvusyukue yeiluta, nakalingi, avanhu vavili valyiima pakati name Kati pavanave vafwalile amanda amavalafu.
यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ,
11 Vakati, “Umue me vanhu va mugalilaya, lwakiiki mwimile apa mulola kukyanya?” U Yesu uju Juno atoghile kukyanya iligomoka lulalula ndavule mumbwene iluta kukyanya.
हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।
12 Pepano vakagomoka kuhuma kukidunda kya mizeituni, kind kilipipi nii Yerusalem, ulughendo ulwa kighono ikya sabati.
ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।
13 Ye vafikilevafikile vakaluta kugholofa kuno vakikalagha. Vope veva Ptro, Yohana, Yakobo, Andrea, Filipino, Thomas, Batholomayo, Matayo, Yakobo, Mwana wa Afayo, Simon Zelote, nhu Yuda Mwana wa Yakobo.
नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।
14 Voni vakakolana aka huana munhu jumbo, ningufu vakaghendelela ni nyifunyo. Palikimo na vope pevaliale avakimama, Maliamu ung'ina ghwa Yesu na valumbu va mwene.
पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।
15 Mufighono fila uPetro akima pakate nakate navanyalukolo avanhu kilundo kimo night fijigho fivili, akati,
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
16 Vanyalukolo, lulyanoghile Kati amalembe ghakwilanilaghe pano pakali uMhepo mwimike akajovelagha muloomo ghwa Daudi ulwakuling'ana nhu Yuda, alyamendime kuvala vano valya n'kolile uYesu.
हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।
17 Ulwakuva umwene alyale njiitu alyiupile ikighelelo kya mwene mumboo jiitu iiji.”
स जनोऽस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत।
18 (lino umunhu uju alyaghulile ikivanja kind aliipile nhuvuhosi vwa mwene apuo pe akaghwisagha akalongosiagha umutu, umbili ghukadendemuka namaleme ghakakung'ika niiki ghakava pavugholofu.
तदनन्तरं कुकर्म्मणा लब्धं यन्मूल्यं तेन क्षेत्रमेकं क्रीतम् अपरं तस्मिन् अधोमुखे भृमौ पतिते सति तस्योदरस्य विदीर्णत्वात् सर्व्वा नाड्यो निरगच्छन्।
19 Voni vanovakakilagha muYerusalemu valyasipulike soni isi, pe ikivanja ikio pevakakipela kunjovele javanave “Akelidama”ughu ghwe “mughunda ghwa Dana.”)
एतां कथां यिरूशालम्निवासिनः सर्व्वे लोका विदान्ति; तेषां निजभाषया तत्क्षेत्रञ्च हकल्दामा, अर्थात् रक्तक्षेत्रमिति विख्यातमास्ते।
20 “Mukitabu kya Zaburi lilembilue, 'ghuula umughunda ghuake ghuva wa kuhama kwejeje name jumonga nangikalaghe Pala;' name, 'Tavulile umunhu ujunge atole inafasi jamwene ijavulongosi.'
अन्यच्च, निकेतनं तदीयन्तु शुन्यमेव भविष्यति। तस्य दूष्ये निवासार्थं कोपि स्थास्यति नैव हि। अन्य एव जनस्तस्य पदं संप्राप्स्यति ध्रुवं। इत्थं गीतपुस्तके लिखितमास्ते।
21 Uluo lwakyang'ani, lino, jumbo umughosi vakavingilisaniagha pano uMutwa Yesu alyahumile napikwingila muliusue,
अतो योहनो मज्जनम् आरभ्यास्माकं समीपात् प्रभो र्यीशोः स्वर्गारोहणदिनं यावत् सोस्माकं मध्ये यावन्ति दिनानि यापितवान्
22 kutengulila kulwofugho lwa Yohana kufika ikighono Kira kinda akatolwagha kukyanya, anoghile piva mwolesi ghwa lusyiuko palikimopalikimo nusue.
तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।
23 “Vakavavika pavulongolo avaghosi vaviili, Yusufu Juno akatambulivugha Balinaba, junoghuope akatambulivagha Yusto nhu Maria.
अतो यस्य रूढि र्युष्टो यं बर्शब्बेत्युक्त्वाहूयन्ति स यूषफ् मतथिश्च द्वावेतौ पृथक् कृत्वा त ईश्वरस्य सन्निधौ प्रार्य्य कथितवन्तः,
24 Avene vakifunyagha vakatisagha, “Uve, Mutwa, ghwejuno ukagwile amojo gha vanhu voni, tuvikiile pavugholofu ghwe Venice muvanhu avaviili Juno usaluile.
हे सर्व्वान्तर्य्यामिन् परमेश्वर, यिहूदाः सेवनप्रेरितत्वपदच्युतः
25 Uwakuhala imbombo ija vwomolia jino akajile uYuda Juno akahokile ghwejuno ahaliile papa mwene.”
सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां।
26 Vakavatovela ikuura vavuo, ni kura jikamughwila Mathia wejuno akavalilua palikimo na vasung'wa kijigho najumo.
ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्।

< Imbombo 1 >