< Imbombo 15 >

1 Avanhu vango vakika kuhuma ku Yahudi na kukuvavulanisia avanyalukolo, vakaati, “nambe namukeketivue ndavule ulwiho ulwa Musa, namughwesia kuvanguka.”
yihūdādeśāt kiyanto janā āgatya bhrātṛgaṇamitthaṁ śikṣitavanto mūsāvyavasthayā yadi yuṣmākaṁ tvakchedo na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
2 Unsiki u Paulo nu Barnaba ye vakale vatang'ine na kujova palikimo navene, avanyalukolo valyamwile kuuti Paulo, Barnaba, navange vamo valute ku Yerusalemu ku vasung'wa avaghogholo kuposia iili.
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|
3 Ku iili, kukwomola kuvanave kunyumba inyimike ijakufunyila valyahumile ku Foinike na ku Samaria yeye vipulisia kusyetula uvufumbue kuva panji. Valyaletile ulukelo ulukome kuvanyalukolo vooni,
te maṇḍalyā preritāḥ santaḥ phaiṇīkīśomirondeśābhyāṁ gatvā bhinnadeśīyānāṁ manaḥparivarttanasya vārttayā bhrātṛṇāṁ paramāhlādam ajanayan|
4 Ye visile ku Yerusalemu pe vakapokelilue nii nyumba inyimike ijakufunyila kange navasung'wa na vaghogholo, vakavafunyila imola inofu ku isi sooni sino u Nguluve avombile palikimo na Vene.
yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|
5 Looli avanhu vamovamo vano valitike, valyale mukipugha ikya Mafarisayo, valyimile nakujova, “lunoghile kukuvakeka na pikuvavula vakole ululaghilo ulwa Musa.”
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇo lokā utthāya kathāmetāṁ kathitavanto bhinnadeśīyānāṁ tvakchedaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādeṣṭavyam|
6 Pe avasung'wa navaghogholo vakima palikimo kukulisaghila iili.
tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
7 Ye sikilile imuling'ano inali, u Petro akima nakujova kuvanave, “Avanyalukolo vitang'aniaghe kuuti kitambuko kinono kiino kikilile u Nguluve akavombile uvusaluli pakate palyusue, kuuti mulomo ghwango avapanji vapulikaghe ilisio lya livangili, na pikulyitika.
bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|
8 U Nguluve juno ikagula inumbula, ikwolela kuvanave, ikuvapela u Mhepo u Mwimike, ndavule alyavombile kulyusue;
antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā
9 nalyavombile nambe kulyuseu na vene, ye ivomba munumbula sivanave sive nofu kulwitiko.
teṣām asmākañca madhye kimapi viśeṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
10 Ku uluo, nakiki mukumughela u Nguluve kuuti muvike ulughoji ku singo isa vavulanisivua sino nambe u Nhata ghuitu kange natughwesia kukangala?
ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
11 Looli tukwitika kuuti tupokua ku vumosi ulwa Mutwa Yesu ndavule valyale.”
prabho ryīśukhrīṣṭasyānugraheṇa te yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
12 Ikipugha kyoni kikajika kimie ye vikupulikisia u Barnaba nu Paulo ye vakale vihumia imola isa kidegho na kudegha jino u Nguluve alyavombile palikimo navene ku vapanji.
anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|
13 Ye vabuhilile kujova, u Jakobo akamula akati, “Nyalukolo nipulikisie.
tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14 U Simoni alyajovile ulwakwanda kuuti u Nguluve kuvamosi alyavatangile avapanji kuuti apelilue kuhuma kuvanave ku vanhu ku litavua lya mwene.
he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|
15 Amasio agha vaviili ghi kwiting'ana niili ndavule lyalembilue.
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham etasyaikyaṁ bhavati yathā likhitamāste|
16 'Pa uluo niligomoka kange kunosia ili tembe lya Daudi, linolilyaghuile pasi, ninyanyula na kunosia uvunangifu vwamwene,
sarvveṣāṁ karmmaṇāṁ yastu sādhakaḥ parameśvaraḥ| sa evedaṁ vadedvākyaṁ śeṣāḥ sakalamānavāḥ| bhinnadeśīyalokāśca yāvanto mama nāmataḥ| bhavanti hi suvikhyātāste yathā parameśituḥ|
17 kange bahapuo avanhu vano vakajighe vamulonde u Mutwa, palikimo navapanji vano vitambulua kulitavua uyango.'
tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18 Ifi fyefino ajovagha u Mutwa juno avombile agha gha kukagulika kuhuma ku vutua uvwakatali. (aiōn g165)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
19 Kange, amasaghe ghango, natungavapelaghe imumuko avanhu avapanji vano vikunsyetukila u Nguluve;
ataeva mama nivedanamidaṁ bhinnadeśīyalokānāṁ madhye ye janā īśvaraṁ prati parāvarttanta teṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20 looli tulembe kuvanave kuuti vibaghule kutali nu vunangifu uvwa sanamu, uvunoghelua uvwa vavwafu, nafino filya kngilue, ni danda.
devatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca etāni parityaktuṁ likhāmaḥ|
21 Kuhuma kisina ikya vaghogholo pevale avanhu mulikaja vano vidalikila na kukumulumba u Musa mumajumba aghakufunyila ku sabati.”
yataḥ pūrvvakālato mūsāvyavasthāpracāriṇo lokā nagare nagare santi prativiśrāmavārañca bhajanabhavane tasyāḥ pāṭho bhavati|
22 Pa uluo lukavonike kuuti luvanoghile avasung'ua nava ghogholo, Palikimo ni nyumba jooni inyimike ijakufunyila, kukunsalula u Yuda juno itambulua Barsaba, nu Silas, vano valyale valongosi munyumba inyimike ijakufunyila, na kukuvomola ku Antiokia palikimo nu Paulo nu Barnaba.
tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23 Valyalembile anala, “Vasung'ua, vaghogholo navanyalukolo, kuva nyalukolo avapanji vano vali ku Antiokia, ku Shamus na ku Kilikia, salamu.
tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|
24 Tupulike kuuti avanhu avange vano tukavapelile ilulaghilo uluo, valyahumile kulyusue pe vakavapumusia avavulanesi vano vileta imumuko muluvelo kuvanave.
viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|
25 Mu uluo luvonike vunofu kulyiusue tweeni kusalula avanhu na pikuvomola kulyumue palikimo navaghani viitu u Barnaba nu Paulo,
tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ
26 avanhu vano vakivikile mu vulalamu ulwa mikalile ghavanave vwimila vwa litavua lya Mutwa Yesu Kilisite.
priyabarṇabbāpaulābhyāṁ sārddhaṁ manonītalokānāṁ keṣāñcid yuṣmākaṁ sannidhau preṣaṇam ucitaṁ buddhavantaḥ|
27 Ku uluo tumwomwile u Yuda nu Sila, vikuvavulagha sisisio.
ato yihūdāsīlau yuṣmān prati preṣitavantaḥ, etayo rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28 Ulwakuva lukavonike vunofu kwa Mhepo Mwimike na kulyusue, kuleka kuviika kulyumue unsigho un'kome kukila isio sino nasakusileka:
devatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cemāni sarvvāṇi yuṣmābhistyājyāni; etatprayojanīyājñāvyatirekena yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmano'smākañca ucitajñānam abhavat|
29 kuuti musyetuke kuhuma kufinu fino fitavula kufi hwani, i danda, ifiinu fya kunyongua, nu vu vwafu. Nave mukuvika kutali nifi, luve lunofu kulyumue. Mukaghone.”
ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30 Apuo lino, ndavule vakavapalasinie, valikile ku Antiokia; Ye vakong'anisie ilipugha palikimo, valyafikisie ikalata.
te visṛṣṭāḥ santa āntiyakhiyānagara upasthāya lokanivahaṁ saṁgṛhya patram adadan|
31 Pano vakati vajimbile, valyahovwike ulwakuva jilyavisisie umwojo.
tataste tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
32 U yuda nu Sila, na vaviili valyavisisie umwojo avanyalukolo namasio aminga na pikuvapela ingufu.
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātṛgaṇaṁ nānopadiśya tān susthirān akurutām|
33 Ye vikalile unsiki ghumonga ukuo, valyavapalasinie nulutengano kuhuma kuva nyalukolo vala vano valyavomwile.
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|
34 [Looli lulyavonike kuva lunofu uSila kujigha ukuo]
kintu sīlastatra sthātuṁ vāñchitavān|
35 Looli u Paulo navange valikalile ku Antiokia palikimo na vange vinga, pano vakavulanisiagha na kudalikila ilisio lya Mutwa.
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lokān upadiśya prabhoḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
36 Ye fikilile ifighono nde filingi u Paulo akajova kwa Barnaba, “Tugomoke lino na pikuvaghendela avanyalukolo mufikaja fyooni fino tukadalikile ilisio lya Mutwa, napikuvalola valindani.
katipayadineṣu gateṣu paulo barṇabbām avadat āgacchāvāṁ yeṣu nagareṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdṛśāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
37 U Barnaba akalondagha kange pikuntola palikimo navoope U Yohana junojuno itambulivua Marko.
tena mārkanāmnā vikhyātaṁ yohanaṁ saṅginaṁ karttuṁ barṇabbā matimakarot,
38 Looli u Paulo alyasaghile nalulyale lunofu kukun'tola u Marko, akavalekile kulam ku Pamfilia nalyaghendelile navope mumbombo.
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādeśe tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
39 Kange bahapuo sikahumila isakukaning'ana imbaha pa uluo vakalekeng'ana, naju Barnaba akan'tola u Marko nakughenda mu Meli kufika ku Kpro,
itthaṁ tayoratiśayavirodhasyopasthitatvāt tau parasparaṁ pṛthagabhavatāṁ tato barṇabbā mārkaṁ gṛhītvā potena kupropadvīpaṁ gatavān;
40 Looli u Paulo akansalula u Sila na kuvuka, ye vamalile kuvikua navanyalukolo mu lusungu lwa Mutwa.
kintu paulaḥ sīlaṁ manonītaṁ kṛtvā bhrātṛbhirīśvarānugrahe samarpitaḥ san prasthāya
41 Pe akaluta kukilila ku Shamus na ku Kilikia, akasikangasiagha ing'ongano.
suriyākilikiyādeśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|

< Imbombo 15 >