< 1 Vathesalonike 3 >
1 Mu uluo panonatukale natuwesia kufumilia kyongo, kutasaghile kuva kanono kujigha ku athene kula twevene.
ato'haM yadA sandehaM punaH soDhuM nAzaknuvaM tadAnIm AthInInagara ekAkI sthAtuM nizcitya
2 Tulyan'sughile u timotheo, unyalukolo ghwitu nu n'sughwa ghwa Nguluve mulivangili lya Kilisite, kukuvakangasia na kuvavavighilila kulutia ulwitiko lwinu.
svabhrAtaraM khrISTasya susaMvAde sahakAriNaJcezvarasya paricArakaM tImathiyaM yuSmatsamIpam apreSayaM|
3 Tulyavombile agha neke kuti nangavisaghe ghoghoni ughwa kutetema nulupumuko ulu, lwakuva jumue mkagula kuti tusalulivue mu ili.
varttamAnaiH klezaiH kasyApi cAJcalyaM yathA na jAyate tathA te tvayA sthirIkriyantAM svakIyadharmmamadhi samAzvAsyantAJceti tam AdizaM|
4 Lwa lweli, un'siki ghunotulyale palikomo numue, tulyalongwile kukuvelesia kuva tulyale pipi kupata ulupumuko, naghuo ghakahumile ndavule mkagula.
vayametAdRze kleze niyuktA Asmaha iti yUyaM svayaM jAnItha, yato'smAkaM durgati rbhaviSyatIti vayaM yuSmAkaM samIpe sthitikAle'pi yuSmAn abodhayAma, tAdRzameva cAbhavat tadapi jAnItha|
5 Kunangile ja iji panonikale naniwesia kufumilila kange, nilyan'sung'ile neke nipate kukagula mulwitiko lwinu. labda umuhesi alyale avaghesisie, ni mbombo jinu jikiva vuvule.
tasmAt parIkSakeNa yuSmAsu parIkSiteSvasmAkaM parizramo viphalo bhaviSyatIti bhayaM soDhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam apreSayaM|
6 Neke lelo utumotheo alisile kuyusue kuhumila kulymue akatuletela imhola inofu ja lwitiko nulughano lwinu. alyatuvulile ja kuti mulinikumbukumbu jitu nakuti munoghelua kukutuvona ndavule pano najusue tunoghelua kukuvavona umue.
kintvadhunA tImathiyo yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsapremaNI adhyasmAn suvArttAM jJApitavAn vayaJca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayena smaratha draSTum AkAGkSadhve ceti kathitavAn|
7 Mu uluo, vanyalukolo tukahovwike kyongo numue vwimila mu lwitiko lwinu, taabu ni mumuko situ soni.
he bhrAtaraH, vArttAmimAM prApya yuSmAnadhi vizeSato yuSmAkaM klezaduHkhAnyadhi yuSmAkaM vizvAsAd asmAkaM sAntvanAjAyata;
8 Lino tukukala tukukala, ndeve mukwima kikangafu mwa Mutwa.
yato yUyaM yadi prabhAvavatiSThatha tarhyanena vayam adhunA jIvAmaH|
9 Neke lwe luhongesio luki tum'pele u Nguluve kwaajili jinu, mulukelo lwoni tulinalwo pamaso gha Nguluve kulyumue?
vayaJcAsmadIyezvarasya sAkSAd yuSmatto jAtena yenAnandena praphullA bhavAmastasya kRtsnasyAnandasya yogyarUpeNezvaraM dhanyaM vadituM kathaM zakSyAmaH?
10 Tusuma kyongo pakilo napamwisi neke tuwesie kukusagha isula sinu na kukuvongelesia kinokipunguka mu lwitiko lwinu.
vayaM yena yuSmAkaM vadanAni draSTuM yuSmAkaM vizvAse yad asiddhaM vidyate tat siddhIkarttuJca zakSyAmastAdRzaM varaM divAnizaM prArthayAmahe|
11 Unguluve ghwitu nu Naata jujuo, nu Mutwa ghwitu u Yesu atulongosie isila jitu tufike kulyumue,
asmAkaM tAtenezvareNa prabhunA yIzukhrISTena ca yuSmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|
12 nu Mutwa avavombe mwongelele na kukila mu lughano, mungaghanane nakuvaghana avanhu voni, ndavule finotukuvavombela umue.
parasparaM sarvvAMzca prati yuSmAkaM prema yuSmAn prati cAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatAJca|
13 Naavombe ndiki neke kukangasia amojo ghinu ghave kisila lupiko muvwimike pamaso gha Nguluve ghwitu nu Naata ghwitu mulwisilo/pavugomokele vwa Mutwa Yesu palikimo na vimike vake vooni.
aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyezvarasya sammukhe pavitratayA nirdoSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|