< 1 Yohana 5 >
1 Umuunhu ghweni juno ikwitika kuuti u Yesu kilisite aholilue nu Nguluve. Umwene juno ikumughana umwene juno ahumile kwa Nhaata ikuvaghana na vaanha va mwene.
yii"surabhi. siktastraateti ya. h ka"scid vi"svaasiti sa ii"svaraat jaata. h; apara. m ya. h ka"scit janayitari priiyate sa tasmaat jaate jane. api priiyate|
2 Mu uluo tukagwile kuuti tuvaghanile avaanha va Nguluve — pano tukumughana u Nguluve na kuvingilila indaghilo samwene.
vayam ii"svarasya santaane. su priiyaamahe tad anena jaaniimo yad ii"svare priiyaamahe tasyaaj naa. h paalayaama"sca|
3 Pe lulinala penetumughanile u Nguluve kuuti kwe kuvingilila indaghilo sake. Kange lndaghilo saake na nhaalamu kukusivingilila.
yata ii"svare yat prema tat tadiiyaaj naapaalanenaasmaabhi. h prakaa"sayitavya. m, tasyaaj naa"sca ka. thoraa na bhavanti|
4 Ulwakuva umuunhu ghweni juno aholilue mwa Nguluve ikusilema isa mu iisi. Na uvu vwe vulemi vwa kusilema isa mu iisi, vwimila ulwitiko lwitu.
yato ya. h ka"scid ii"svaraat jaata. h sa sa. msaara. m jayati ki ncaasmaaka. m yo vi"svaasa. h sa evaasmaaka. m sa. msaarajayijaya. h|
5 Ghweveni juno ikusilema isa mu iisi? Ghwejula juno ikwitika kuuti u Yesu mwana ghwa Nguluve
yii"surii"svarasya putra iti yo vi"svasiti ta. m vinaa ko. apara. h sa. msaara. m jayati?
6 U Yesu Kilisite ghwejuno alisile namalenga ni danda - Yesu Kiliste. Nakwekuuti alisile na malenga ghene looli alisile namalenga najidanda.
so. abhi. siktastraataa yii"sustoyarudhiraabhyaam aagata. h kevala. m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak. sii bhavati yata aatmaa satyataasvaruupa. h|
7 Looli kwevale vatatu vano vikwoleka:
yato heto. h svarge pitaa vaada. h pavitra aatmaa ca traya ime saak. si. na. h santi, traya ime caiko bhavanti|
8 Umhepo, amalenga ni danda. Ava vatatu vikwiting'ana. (Gadilila: Amasio agha “Nhaata, ilisio, nu Mhepo u Mwimike” naghivoneka mu nakala inofo isa kali).
tathaa p. rthivyaam aatmaa toya. m rudhira nca trii. nyetaani saak. sya. m dadaati te. saa. m trayaa. naam ekatva. m bhavati ca|
9 Nave tukwupila uvwolesi vwa muunhu uvwolesi vwa Nguluve vwe vuvaha kukila uvuo. Ulwakuva uvwolesi vwa Nguluve vwe uvu- kuuti alinuvwolesi vwimila nu mwanake.
maanavaanaa. m saak. sya. m yadyasmaabhi rg. rhyate tarhii"svarasya saak. sya. m tasmaadapi "sre. s.tha. m yata. h svaputramadhii"svare. na datta. m saak. syamida. m|
10 Jula juno ikumwitika umwana ghwa Nguluve nu vwolesi mun'kate mwa mwene. Looli umuunhu ghweni juno naikumwitika u Nguluve am'bikile kuuti n'desi, ulwakuuva na itike uvwolesi vuno u Nguluve ahufisie vwimila u mwanake.
ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak. sya. m dhaarayati; ii"svare yo na vi"svasiti sa tam an. rtavaadina. m karoti yata ii"svara. h svaputramadhi yat saak. sya. m dattavaan tasmin sa na vi"svasiti|
11 Uvwolesi vwe uvu — kuuti u Nguluve atupelile uvwumi vwa kuvusila nakusila, kange uvwumi uvu vulimun'kate mwa mwanake. (aiōnios )
tacca saak. syamida. m yad ii"svaro. asmabhyam anantajiivana. m dattavaan tacca jiivana. m tasya putre vidyate| (aiōnios )
12 Ghwe ghwoni jula alinu mwana alinu vwumi uvwa kuvusila nakusila. Neke juno alivuvule umwana ghwa Nguluve n'sila vwumi.
ya. h putra. m dhaarayati sa jiivana. m dhaariyati, ii"svarasya putra. m yo na dhaarayati sa jiivana. m na dhaarayati|
13 Nivalembile agha kuuti mukagule mulinuvwumi vwa kuvusila kusila — umue mwevano mukalyitike ilitavua lya mwana ghwa Nguluve. (aiōnios )
ii"svaraputrasya naamni yu. smaan pratyetaani mayaa likhitaani tasyaabhipraayo. aya. m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca| (aiōnios )
14 Uvu vwe vukangafu vuno tulinavo pavulongolo pa mwene, ndavule kuuti tungan'sume ikiinu kye kyooni kila muvughane mwake, ikutupulika.
tasyaantike. asmaaka. m yaa pratibhaa bhavati tasyaa. h kaara. namida. m yad vaya. m yadi tasyaabhimata. m kimapi ta. m yaacaamahe tarhi so. asmaaka. m vaakya. m "s. r.noti|
15 Lino nave tukagwile kuuti ikutupulika — kye kyoni kino tukunsuma apuo tu kagula kuuti tulinakyo ikio kino tunsumile.
sa caasmaaka. m yat ki ncana yaacana. m "s. r.notiiti yadi jaaniimastarhi tasmaad yaacitaa varaa asmaabhi. h praapyante tadapi jaaniima. h|
16 Nave umuunhu ikumwagha unyalukolo ivomba uvuhosi vuno navukumpela uvufue, sinoghile ansumilaghe kwa Nguluve ikumpelela uvwumi. Nijova kuvala vano uvuhosi vuvanave vwe vula vuno vukumpelela uvufue — Neke kwevule uvuhosi vuno vukumpelela uvufue — na niiti kuuti simunoghile kun'uma vwimila vwa vuhosi.
ka"scid yadi svabhraataram am. rtyujanaka. m paapa. m kurvvanta. m pa"syati tarhi sa praarthanaa. m karotu tene"svarastasmai jiivana. m daasyati, arthato m. rtyujanaka. m paapa. m yena naakaaritasmai| kintu m. rtyujanakam eka. m paapam aaste tadadhi tena praarthanaa kriyataamityaha. m na vadaami|
17 Uvugalusi vwoni vwe vwu vuhosi — looli kulivuhosi vuno navupelela uvufue.
sarvva evaadharmma. h paapa. m kintu sarvvapaa. mpa m. rtyujanaka. m nahi|
18 Tukagwile kuuti juno aholilue mwa Nguluve naivomba uvuhosi. Looli juno aholilue nu Nguluve ikumulolela mwene vunofu, najula umhosi naangavavombe kimonga.
ya ii"svaraat jaata. h sa paapaacaara. m na karoti kintvii"svaraat jaato jana. h sva. m rak. sati tasmaat sa paapaatmaa ta. m na sp. r"satiiti vaya. m jaaniima. h|
19 Tukagwile kuuti usue tuli va Nguluve kange tukagwile kuuti iisi jooni jili pasi n'temi jula umhosi.
vayam ii"svaraat jaataa. h kintu k. rtsna. h sa. msaara. h paapaatmano va"sa. m gato. astiiti jaaniima. h|
20 Looli tukagwile kuuti umwana ghwa Nguluve isile atupelile uvukagusi, kuuti tun'kagule umwene juno ghwa kyang'haani nakuuti tulimu'kate mwa mwene jujuo ughwa kyang'haani, kange umwanake u Yesu Kiliste. Ghwe Nguluve ughwa kyang'haani nhu vwumi uvwa kuvusila na kusila. (aiōnios )
aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana. m praapnuyaamastaad. r"sii. m dhiyam asmabhya. m dattavaan iti jaaniimastasmin satyamaye. arthatastasya putre yii"sukhrii. s.te ti. s.thaama"sca; sa eva satyamaya ii"svaro. anantajiivanasvaruupa"scaasti| (aiōnios )
21 Vaanango vaghanike, namungafighiniaghe ifihwani ifya manguluve.
he priyabaalakaa. h, yuuya. m devamuurttibhya. h svaan rak. sata| aamen|