< Wǝⱨiy 21 >
1 Andin, yengi asman wǝ yengi zeminni kɵrdüm; qünki burunⱪi asman wǝ zemin ɵtüp kǝtkǝnidi, dengizmu mǝwjut bolmidi.
anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pṛthivī ca mayā dṛṣṭe yataḥ prathamam ākāśamaṇḍalaṁ prathamā pṛthivī ca lopaṁ gate samudro 'pi tataḥ paraṁ na vidyate|
2 Muⱪǝddǝs xǝⱨǝrning, yǝni Hudadin qiⱪⱪan, huddi ɵz yigitigǝ toy pǝrdazlirini ⱪilip ⱨazirlanƣan ⱪizdǝk yengi Yerusalemning ǝrxtin qüxüwatⱪanliⱪni kɵrdüm.
aparaṁ svargād avarohantī pavitrā nagarī, arthato navīnā yirūśālamapurī mayā dṛṣṭā, sā varāya vibhūṣitā kanyeva susajjitāsīt|
3 Ərxtin yuⱪiri kɵtürülgǝn bir awazning mundaⱪ degǝnlikini anglidim: «Mana, Hudaning makani insanlarning arisididur; U ular bilǝn billǝ makanlixip turidu, ular Uning hǝlⱪi bolidu. Huda Ɵzimu ular bilǝn billǝ turup, ularning Hudasi bolidu.
anantaraṁ svargād eṣa mahāravo mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati te ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ teṣām īśvaro bhūtvā taiḥ sārddhaṁ sthāsyati|
4 U ularning kɵzliridiki ⱨǝr tamqǝ yaxni sürtidu; ǝmdi ɵlüm ǝsla bolmaydu, nǝ matǝm, nǝ yiƣa-zar, nǝ ⱪayƣu-ǝlǝm bolmaydu, qünki burunⱪi ixlar ɵtüp kǝtti».
teṣāṁ netrebhyaścāśrūṇi sarvvāṇīśvareṇa pramārkṣyante mṛtyurapi puna rna bhaviṣyati śokavilāpakleśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|
5 Tǝhttǝ Olturƣuqi: — Mana, ⱨǝmmini yengi ⱪilimǝn! — dedi. U manga yǝnǝ: Bularni hatiriliwal! Qünki bu sɵzlǝr ⱨǝⱪiⱪiy wǝ ixǝnqliktur, — dedi.
aparaṁ siṁhāsanopaviṣṭo jano'vadat paśyāhaṁ sarvvāṇi nūtanīkaromi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|
6 U yǝnǝ manga mundaⱪ dedi: — «Ix tamam boldi! Mǝn «Alfa» wǝ «Omega»durmǝn, Muⱪǝddimǝ wǝ Hatimǝ Ɵzümdurmǝn. Ussiƣan ⱨǝrkimgǝ ⱨayatliⱪ süyining buliⱪidin ⱨǝⱪsiz berimǝn.
pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya toyaṁ vināmūlyaṁ dāsyāmi|
7 Ƣǝlibǝ ⱪilƣuqi ⱨǝrkim bularƣa mirashorluⱪ ⱪilidu; Mǝn uning Hudasi bolimǝn, umu Mening oƣlum bolidu.
yo jayati sa sarvveṣām adhikārī bhaviṣyati, ahañca tasyeśvaro bhaviṣyāmi sa ca mama putro bhaviṣyati|
8 Lekin ⱪorⱪunqaⱪlar, etiⱪadsizlar, yirginqliklǝr, ⱪatillar, buzuⱪluⱪ ⱪilƣuqilar, seⱨirgǝrlǝr, butpǝrǝslǝr wǝ barliⱪ yalƣanqilarƣa bolsa, ularning ⱪismiti ot bilǝn günggürt yenip turuwatⱪan kɵldur — bu bolsa ikkinqi ɵlümdur». (Limnē Pyr )
kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ| (Limnē Pyr )
9 Ahirⱪi yǝttǝ balayi’apǝt bilǝn tolƣan yǝttǝ qinini tutⱪan yǝttǝ pǝrixtidin biri kelip, manga sɵzlǝp: — Kǝl! Sanga Ⱪozining jorisi bolidiƣan ⱪizni kɵrsitip ⱪoyay, — dedi.
anantaraṁ śeṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yeṣāṁ saptadūtānāṁ kareṣvāsan teṣāmeka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthato meṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|
10 Andin u meni Roⱨning ilkidǝ bolƣan ⱨalda yoƣan wǝ egiz bir taƣⱪa elip ⱪoydi. U yǝrdin manga Hudadin qiⱪⱪan muⱪǝddǝs xǝⱨǝr Yerusalemning ǝrxtin qüxüwatⱪanliⱪini kɵrsǝtti.
tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatameṁka nītveśvarasya sannidhitaḥ svargād avarohantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|
11 Uningda Hudaning xan-xǝripi bar idi, uning julasi intayin ⱪimmǝtlik gɵⱨǝrning, yexil yaⱪuttǝk yaltiriƣan hrustalning julasiƣa ohxaytti.
sā īśvarīyapratāpaviśiṣṭā tasyāstejo mahārgharatnavad arthataḥ sūryyakāntamaṇitejastulyaṁ|
12 Uning qong ⱨǝm egiz sepili bar idi; sepilning on ikki dǝrwazisi bolup, dǝrwazilarda on ikki pǝrixtǝ turatti. Ⱨǝrbir dǝrwazining üstigǝ Israillarning on ikki ⱪǝbilisidin birining ismi yezilƣanidi.
tasyāḥ prācīraṁ bṛhad uccañca tatra dvādaśa gopurāṇi santi tadgopuropari dvādaśa svargadūtā vidyante tatra ca dvādaśa nāmānyarthata isrāyelīyānāṁ dvādaśavaṁśānāṁ nāmāni likhitāni|
13 Mǝxriⱪ tǝripidǝ üq dǝrwaza, ximal tǝripidǝ üq dǝrwaza, jǝnub tǝripidǝ üq dǝrwaza wǝ mǝƣrip tǝripidǝ üq dǝrwaza bar idi.
pūrvvadiśi trīṇi gopurāṇi uttaradiśi trīṇi gopurāṇi dakṣiṇadiṣi trīṇi gopurāṇi paścīmadiśi ca trīṇi gopurāṇi santi|
14 Xǝⱨǝrning sepilining on ikki ul texi bolup, ularning üstigǝ on ikki isim, yǝni Ⱪozining rosulining isimliri pütüklüktur.
nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra meṣāśāvākasya dvādaśapreritānāṁ dvādaśa nāmāni likhitāni|
15 Manga sɵz ⱪilƣan pǝrixtining ⱪolida xǝⱨǝrni, uning dǝrwaziliri wǝ uning sepilini ɵlqǝydiƣan altun ⱪomux ɵlqigüq ⱨasa bar idi.
anaraṁ nagaryyāstadīyagopurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya kare svarṇamaya ekaḥ parimāṇadaṇḍa āsīt|
16 Xǝⱨǝr tɵt qasa bolup, uzunluⱪi bilǝn kǝngliki ohxax idi. Pǝrixtǝ xǝⱨǝrni ⱨasa bilǝn ɵlqidi — on ikki ming stadiyon kǝldi (uzunluⱪi, kǝngliki wǝ egizliki tǝngdur).
nagaryyā ākṛtiścaturasrā tasyā dairghyaprasthe same| tataḥ paraṁ sa tega parimāṇadaṇḍena tāṁ nagarīṁ parimitavān tasyāḥ parimāṇaṁ dvādaśasahasranalvāḥ| tasyā dairghyaṁ prastham uccatvañca samānāni|
17 U sepilnimu ɵlqidi. Sepilning [ⱪelinliⱪi] insanlarning ɵlqǝm birliki boyiqǝ, yǝni xu pǝrixtining ɵlqimi boyiqǝ bir yüz ⱪiriⱪ tɵt jǝynǝk kǝldi.
aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthato dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |
18 Sepilning ⱪuruluxi bolsa yexil yaⱪuttin, xǝⱨǝr ǝynǝktǝk süzük sap altundin bina ⱪilinƣanidi.
tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyena śuddhasuvarṇena nirmmitā|
19 Xǝⱨǝr sepilining ulliri ⱨǝrhil ⱪimmǝtlik yaⱪutlar bilǝn bezǝlgǝnidi. Birinqi ul tax yexil yaⱪut, ikkinqisi kɵk yaⱪut, üqinqisi ⱨeⱪiⱪ, tɵtinqisi zumrǝt,
nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| teṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tṛtīyaṁ tāmramaṇeḥ, caturthaṁ marakatasya,
20 bǝxinqisi ⱪizil ⱨeⱪiⱪ, altinqisi ⱪizil ⱪaxtax, yǝttinqisi seriⱪ kwarts, sǝkkizinqisi sus yexil yaⱪut, toⱪⱪuzinqisi topaz, oninqisi yexil kwarts, on birinqisi sɵsün yaⱪut wǝ on ikkinqisi piroza idi.
pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śoṇaratnasya, saptamaṁ candrakāntasya, aṣṭamaṁ gomedasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ekādaśaṁ ṣerojasya, dvādaśaṁ marṭīṣmaṇeścāsti|
21 On ikki dǝrwaza on ikki mǝrwayit idi, demǝk dǝrwazilarning ⱨǝrbiri birdin mǝrwayittin yasalƣanidi. Xǝⱨǝrning ƣol yoli ǝynǝktǝk süzük sap altundin idi.
dvādaśagopurāṇi dvādaśamuktābhi rnirmmitāni, ekaikaṁ gopuram ekaikayā muktayā kṛtaṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇena nirmmitaṁ|
22 Xǝⱨǝrdǝ ⱨeqⱪandaⱪ ibadǝthana kɵrmidim, qünki Ⱨǝmmigǝ Ⱪadir Pǝrwǝrdigar Huda wǝ Ⱪoza uning ibadǝthanisidur.
tasyā antara ekamapi mandiraṁ mayā na dṛṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ parameśvaro meṣaśāvakaśca svayaṁ tasya mandiraṁ|
23 Xǝⱨǝrning yorutuluxi üqün ⱪuyaxⱪa yaki ayƣa moⱨtaj ǝmǝs, qünki Hudaning xan-xǝripi uni yorutⱪanidi, uning qiriƣi bolsa Ⱪozidur.
tasyai nagaryyai dīptidānārthaṁ sūryyācandramasoḥ prayojanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati meṣaśāvakaśca tasyā jyotirasti|
24 Əllǝr xǝⱨǝrdiki yoruⱪluⱪta yüridu; yǝr yüzidiki padixaⱨlar xanuxǝwkitini uning iqigǝ elip kelidu.
paritrāṇaprāptalokanivahāśca tasyā āloke gamanāgamane kurvvanti pṛthivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|
25 Uning dǝrwaziliri kündüzdǝ ⱨǝrgiz taⱪalmaydu (ǝmǝliyǝttǝ u yǝrdǝ keqǝ zadi bolmaydu).
tasyā dvārāṇi divā kadāpi na rotsyante niśāpi tatra na bhaviṣyati|
26 Ⱨǝrⱪaysi ǝllǝrning xanuxǝwkiti wǝ ⱨɵrmǝt-izziti uning iqigǝ elip kelinidu.
sarvvajātīnāṁ gauravapratāpau tanmadhyam āneṣyete|
27 Ⱨǝrⱪandaⱪ ⱨaram nǝrsǝ wǝ ⱨǝrⱪandaⱪ yirginqlik ixlarni ⱪilƣuqi yaki yalƣanqiliⱪ ⱪilƣuqi uningƣa kirǝlmǝydu; pǝⱪǝt nami Ⱪozining ⱨayatliⱪ dǝptiridǝ yezilƣanlarla kirǝlǝydu.
parantvapavitraṁ ghṛṇyakṛd anṛtakṛd vā kimapi tanmadhyaṁ na pravekṣyati meṣaśāvakasya jīvanapustake yeṣāṁ nāmāni likhitāni kevalaṁ ta eva pravekṣyanti|