< Əfǝsusluⱪlarƣa 3 >

1 Xu sǝwǝbtin silǝr «yat ǝldikilǝr» üqün Mǝsiⱨ Əysaning mǝⱨbusi bolƣan mǝnki Pawlus —
ato heto rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ so'haṁ paulo bravīmi|
2 (silǝr bǝlkim manga tapxurulƣan, silǝrgǝ Hudaning xǝpⱪitini elip baridiƣan ƣojidarliⱪim toƣruluⱪ,
yuṣmadartham īśvareṇa mahyaṁ dattasya varasya niyamaḥ kīdṛśastad yuṣmābhiraśrāvīti manye|
3 yǝni Uning manga wǝⱨiy bilǝn sirni ayan ⱪilƣanliⱪi toƣruluⱪ hǝwǝrdar boluxunglar mumkin (mǝn bu toƣrisida ilgiri az-paz yazƣanidim;
arthataḥ pūrvvaṁ mayā saṁkṣepeṇa yathā likhitaṁ tathāhaṁ prakāśitavākyeneśvarasya nigūḍhaṁ bhāvaṁ jñāpito'bhavaṁ|
4 silǝr uni oⱪuƣininglarda, Mǝsiⱨning siri toƣruluⱪ yorutulƣanliⱪimni bilip yetisilǝr)
ato yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhe bhāve mama jñānaṁ kīdṛśaṁ tad bhotsyate|
5 ilgiriki dǝwrlǝrdǝ bu sir insan baliliriƣa Uning muⱪǝddǝs rosulliri wǝ pǝyƣǝmbǝrlirigǝ Roⱨ arⱪiliⱪ ⱨazirⱪidǝk eniⱪ wǝⱨiy ⱪilinƣandǝk, ayan ⱪilinƣan ǝmǝs.
pūrvvayugeṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān preritān bhaviṣyadvādinaśca pratyātmanā prakāśito'bhavat;
6 Demǝk, hux hǝwǝr arⱪiliⱪ «yat ǝldikilǝr»din bolƣanlarmu ortaⱪ mirashorlar, tǝndiki ortaⱪ ǝzalar, Mǝsiⱨ Əysada bolƣan wǝdidin ortaⱪ bǝⱨrimǝn bolƣuqilar bolidu;
arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,
7 Hudaning xǝpⱪiti manga elip kǝlgǝn iltipat bilǝn, Uning küq-ⱪudritining yürgüzülüxi bilǝn, mǝn bu ixⱪa hizmǝtkar ⱪilip tǝyinlǝndim;
tadvārā khrīṣṭena bhinnajātīyā anyaiḥ sārddham ekādhikārā ekaśarīrā ekasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|
8 manga — muⱪǝddǝs bǝndiliri iqidiki ǝng tɵwinidinmu tɵwǝn bolƣan manga muxu iltipat, yǝni ǝllǝr arisida Mǝsiⱨning mɵlqǝrligüsiz bayliⱪliri toƣruluⱪ hux hǝwǝr jakarlax
sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,
9 wǝ xundaⱪla ⱨǝmmini yaratⱪan Hudada yoxurun bolup kǝlgǝn bu sirning ⱪandaⱪ ǝmǝlgǝ axuruluxi toƣruluⱪ ⱨǝmmǝylǝnni yorutux hizmiti amanǝt ⱪilindi. (aiōn g165)
kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
10 Buning mǝⱪsiti ǝrxlǝrdǝ bolƣan ⱨɵkümranlarƣa ⱨǝm ⱨoⱪuⱪlarƣa Hudaning kɵp tǝrǝplimilik danaliⱪi jamaǝt arⱪiliⱪ ⱨazir axkarǝ ⱪilinixtin ibarǝttur.
yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svarge prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭe prakāśyate tadarthaṁ sa yīśunā khrīṣṭena sarvvāṇi sṛṣṭavān|
11 Bu ix bolsa, Uning Mǝsiⱨ Əysa Rǝbbimizdǝ ijra ⱪilinƣan mǝnggülük muddiasi boyiqidur; (aiōn g165)
yato vayaṁ yasmin viśvasya dṛḍhabhaktyā nirbhayatām īśvarasya samāgame sāmarthyañca
12 Uning ixǝnq-sadiⱪliⱪi arⱪiliⱪ biz jasarǝtkǝ ⱨǝm Hudaning aldiƣa hatirjǝmlik bilǝn kirix ⱨoⱪuⱪiƣa igǝ bolduⱪ;
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn g165)
13 xuning üqün silǝrdin ɵtünimǝnki, mening silǝr üqün tartⱪan japa-jǝbirlirim tüpǝylidin pǝrixan bolmanglar; qünki bu ix silǝrning xan-xǝripinglar bolidu).
ato'haṁ yuṣmannimittaṁ duḥkhabhogena klāntiṁ yanna gacchāmīti prārthaye yatastadeva yuṣmākaṁ gauravaṁ|
14 Mǝn xu sǝwǝbtin tizlirimni Atiƣa pükimǝnki,
ato hetoḥ svargapṛthivyoḥ sthitaḥ kṛtsno vaṁśo yasya nāmnā vikhyātastam
15 ( asman-zemindiki barliⱪ atiliⱪ munasiwǝtlǝr Uningdin «ata» namini alidu)
asmatprabho ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhito varamimaṁ prārthaye|
16 U Ɵz xan-xǝripidiki bayliⱪlar bilǝn, Roⱨi arⱪiliⱪ silǝrni iqki dunyayinglarda küqlǝndürgǝy;
tasyātmanā yuṣmākam āntarikapuruṣasya śakte rvṛddhiḥ kriyatāṁ|
17 xuning bilǝn Mǝsiⱨ ⱪǝlbinglarda ixǝnq arⱪiliⱪ turup, silǝr meⱨir-muⱨǝbbǝt iqidǝ yiltiz tartƣan, ul selinƣan,
khrīṣṭastu viśvāsena yuṣmākaṁ hṛdayeṣu nivasatu| premaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|
18 barliⱪ muⱪǝddǝs bǝndilǝr bilǝn billǝ Mǝsiⱨning muⱨǝbbitining kǝngliki, uzunluⱪi, qongⱪurluⱪi wǝ egizlikini qüxinip igiliwalƣaysilǝr; yǝni adǝmning bilip yetixidin ⱨǝssilǝp exip qüxidiƣan Uning muⱨǝbbitini bilip yǝtkǝysilǝr, xuningdǝk Hudaning mukǝmmǝl jǝwⱨiri bilǝn toldurulƣaysilǝr.
itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bodhāya sarvvaiḥ pavitralokaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,
jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|
20 Əmdi iqimizdǝ yürgüzidiƣan ⱪudriti boyiqǝ barliⱪ tilikimiz yaki oyliƣanlirimizdinmu ⱨǝddi-ⱨesabsiz artuⱪ wujudⱪa qiⱪirixⱪa ⱪadir Bolƣuqiƣa, —
asmākam antare yā śaktiḥ prakāśate tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknoti
21 Uningƣa dǝwrdin dǝwrgiqǝ, ǝbǝdil’ǝbǝdgiqǝ jamaǝttǝ Mǝsiⱨ Əysa arⱪiliⱪ xan-xǝrǝp bolƣay! Amin! (aiōn g165)
khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn g165)

< Əfǝsusluⱪlarƣa 3 >