< Yuⱨanna 1 1 >

1 Əzǝldin bar bolƣüqi, ɵzimiz angliƣan, ɵz kɵzlirimiz tikilip ⱪariƣan wǝ ⱪollirimiz bilǝn tutup siliƣan ⱨayatliⱪ Kalami toƣrisida [silǝrgǝ bayan ⱪilimiz]
ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 (bu ⱨayatliⱪ bizgǝ ayan bolup, biz uni kɵrduⱪ. Xuning bilǝn bu ⱨǝⱪtǝ guwaⱨliⱪ berimiz ⱨǝmdǝ Ata bilǝn billǝ bolup, keyin bizgǝ ayan bolƣan xu mǝnggülük ⱨayatni silǝrgǝ bayan ⱪilimiz) (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
3 — silǝrnimu biz bilǝn sirdax-ⱨǝmdǝmliktǝ bolsun dǝp biz kɵrgǝnlirimizni wǝ angliƣanlirimizni silǝrgǝ bayan ⱪilimiz. Bizning sirdax-ⱨǝmdǝmlikimiz Ata wǝ Uning Oƣli Əysa Mǝsiⱨ bilǝndur.
asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|
4 Silǝrning huxalliⱪinglar tolup taxsun dǝp, bularni silǝrgǝ yeziwatimiz.
aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|
5 Wǝ biz Uningdin angliƣan ⱨǝm silǝrgǝ bayan ⱪilidiƣan hǝwirimiz mana xudurki, Huda nurdur wǝ Uningda ⱨeqⱪandaⱪ ⱪarangƣuluⱪ bolmaydu.
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ seyam| īśvaro jyotistasmin andhakārasya leśo'pi nāsti|
6 Əgǝr biz Uning bilǝn sirdax-ⱨǝmdǝmlikimiz bar dǝp turup, yǝnila ⱪarangƣuluⱪta yürsǝk, yalƣan eytⱪan wǝ ⱨǝⱪiⱪǝtkǝ ǝmǝl ⱪilmiƣan bolimiz.
vayaṁ tena sahāṁśina iti gaditvā yadyandhākāre carāmastarhi satyācāriṇo na santo 'nṛtavādino bhavāmaḥ|
7 Lekin U Ɵzi nurda bolƣinidǝk bizmu nurda mangsaⱪ, undaⱪta bizning bir-birimiz bilǝn sirdax-ⱨǝmdǝmlikimiz bolup, Uning Oƣli Əysa Mǝsiⱨning ⱪeni bizni barliⱪ gunaⱨtin paklaydu.
kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 Əgǝr gunaⱨimiz yoⱪ desǝk, ɵz ɵzimizni aldiƣan bolimiz ⱨǝmdǝ bizdǝ ⱨǝⱪiⱪǝt turmaydu.
vayaṁ niṣpāpā iti yadi vadāmastarhi svayameva svān vañcayāmaḥ satyamatañcāsmākam antare na vidyate|
9 Gunaⱨlirimizni iⱪrar ⱪilsaⱪ, U bizning gunaⱨlirimizni kǝqürüm ⱪilip, bizni barliⱪ ⱨǝⱪⱪaniysizliⱪtin pak ⱪilixⱪa ixǝnqlik ⱨǝm adildur.
yadi svapāpāni svīkurmmahe tarhi sa viśvāsyo yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyate sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 Əgǝr gunaⱨ ⱪilmiduⱪ desǝk, Uni yalƣanqi ⱪilip ⱪoyƣan bolimiz wǝ Uning sɵz-kalami bizdin orun almiƣan bolidu.
vayam akṛtapāpā iti yadi vadāmastarhi tam anṛtavādinaṁ kurmmastasya vākyañcāsmākam antare na vidyate|

< Yuⱨanna 1 1 >