< Yuⱨanna 1 1 >
1 Əzǝldin bar bolƣüqi, ɵzimiz angliƣan, ɵz kɵzlirimiz tikilip ⱪariƣan wǝ ⱪollirimiz bilǝn tutup siliƣan ⱨayatliⱪ Kalami toƣrisida [silǝrgǝ bayan ⱪilimiz]
ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 (bu ⱨayatliⱪ bizgǝ ayan bolup, biz uni kɵrduⱪ. Xuning bilǝn bu ⱨǝⱪtǝ guwaⱨliⱪ berimiz ⱨǝmdǝ Ata bilǝn billǝ bolup, keyin bizgǝ ayan bolƣan xu mǝnggülük ⱨayatni silǝrgǝ bayan ⱪilimiz) (aiōnios )
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios )
3 — silǝrnimu biz bilǝn sirdax-ⱨǝmdǝmliktǝ bolsun dǝp biz kɵrgǝnlirimizni wǝ angliƣanlirimizni silǝrgǝ bayan ⱪilimiz. Bizning sirdax-ⱨǝmdǝmlikimiz Ata wǝ Uning Oƣli Əysa Mǝsiⱨ bilǝndur.
asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|
4 Silǝrning huxalliⱪinglar tolup taxsun dǝp, bularni silǝrgǝ yeziwatimiz.
aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|
5 Wǝ biz Uningdin angliƣan ⱨǝm silǝrgǝ bayan ⱪilidiƣan hǝwirimiz mana xudurki, Huda nurdur wǝ Uningda ⱨeqⱪandaⱪ ⱪarangƣuluⱪ bolmaydu.
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ seyam| īśvaro jyotistasmin andhakārasya leśo'pi nāsti|
6 Əgǝr biz Uning bilǝn sirdax-ⱨǝmdǝmlikimiz bar dǝp turup, yǝnila ⱪarangƣuluⱪta yürsǝk, yalƣan eytⱪan wǝ ⱨǝⱪiⱪǝtkǝ ǝmǝl ⱪilmiƣan bolimiz.
vayaṁ tena sahāṁśina iti gaditvā yadyandhākāre carāmastarhi satyācāriṇo na santo 'nṛtavādino bhavāmaḥ|
7 Lekin U Ɵzi nurda bolƣinidǝk bizmu nurda mangsaⱪ, undaⱪta bizning bir-birimiz bilǝn sirdax-ⱨǝmdǝmlikimiz bolup, Uning Oƣli Əysa Mǝsiⱨning ⱪeni bizni barliⱪ gunaⱨtin paklaydu.
kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 Əgǝr gunaⱨimiz yoⱪ desǝk, ɵz ɵzimizni aldiƣan bolimiz ⱨǝmdǝ bizdǝ ⱨǝⱪiⱪǝt turmaydu.
vayaṁ niṣpāpā iti yadi vadāmastarhi svayameva svān vañcayāmaḥ satyamatañcāsmākam antare na vidyate|
9 Gunaⱨlirimizni iⱪrar ⱪilsaⱪ, U bizning gunaⱨlirimizni kǝqürüm ⱪilip, bizni barliⱪ ⱨǝⱪⱪaniysizliⱪtin pak ⱪilixⱪa ixǝnqlik ⱨǝm adildur.
yadi svapāpāni svīkurmmahe tarhi sa viśvāsyo yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyate sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 Əgǝr gunaⱨ ⱪilmiduⱪ desǝk, Uni yalƣanqi ⱪilip ⱪoyƣan bolimiz wǝ Uning sɵz-kalami bizdin orun almiƣan bolidu.
vayam akṛtapāpā iti yadi vadāmastarhi tam anṛtavādinaṁ kurmmastasya vākyañcāsmākam antare na vidyate|