< Markus 13 >
1 U ibadetxanidin chiqiwatqanda, muxlisliridin biri uninggha: — Ustaz, qara, bu némidégen heywetlik tashlar we imaretler-he! — dédi.
anantaraṁ mandirād bahirgamanakālē tasya śiṣyāṇāmēkastaṁ vyāhr̥tavān hē gurō paśyatu kīdr̥śāḥ pāṣāṇāḥ kīdr̥k ca nicayanaṁ|
2 Eysa uninggha jawaben: — Sen bu heywetlik imaretlerni kördüngmu? Bir tal tashmu tash üstide qalmaydu, hemmisi qaldurulmay gumran qilinidu, — dédi.
tadā yīśustam avadat tvaṁ kimētad br̥hannicayanaṁ paśyasi? asyaikapāṣāṇōpi dvitīyapāṣāṇōpari na sthāsyati sarvvē 'dhaḥkṣēpsyantē|
3 U Zeytun téghida, yeni ibadetxanining udulida olturghanda, Pétrus, Yaqup, Yuhanna we Andriyaslar uningdin astighina:
atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ,
4 — Bizge éytqinchu, bu ishlar qachan yüz béridu? Bu barliq weqelerning yüz béridighanliqini körsitidighan néme alamet bolidu? — dep sorashti.
ētā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 Eysa ulargha jawaben söz bashlap mundaq dédi: — Hézi bolunglarki, héchkim silerni azdurup ketmisun.
tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 Chünki nurghun kishiler méning namimda kélip: «Mana özüm shudurmen!» dep, köp ademlerni azduridu.
yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;
7 Siler urush xewerliri we urush shepilirini anglighininglarda, bulardin alaqzade bolup ketmenglar; chünki bu ishlarning yüz bérishi muqerrer. Lékin bu zaman axiri yétip kelgenliki emes.
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā ētā avaśyammāvinyaḥ; kintvāpātatō na yugāntō bhaviṣyati|
8 Chünki bir millet yene bir millet bilen urushqa chiqidu, bir padishahliq yene bir padishahliq bilen urushqa chiqidu. Jay-jaylarda yer tewreshler yüz béridu, acharchiliqlar we qalaymiqanchiliqlar bolidu. Mana bu ishlarning yüz bérishi «tughutning tolghiqining bashlinishi» bolidu, xalas.
dēśasya vipakṣatayā dēśō rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthānē sthānē bhūmikampō durbhikṣaṁ mahāklēśāśca samupasthāsyanti, sarvva ētē duḥkhasyārambhāḥ|
9 Siler bolsanglar, özünglargha pexes bolunglar; chünki kishiler silerni tutqun qilip sot mehkimilirige tapshurup béridu, sinagoglarda qamchilinisiler. Siler méning sewebimdin emirler we padishahlar aldigha élip bérilip, ular üchün bir guwahliq bolsun dep soraqqa tartilisiler.
kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|
10 Lékin bulardin awwal xush xewer pütkül ellerge jakarlinishi kérek.
śēṣībhavanāt pūrvvaṁ sarvvān dēśīyān prati susaṁvādaḥ pracārayiṣyatē|
11 Emdi ular silerni apirip [soraqqa] tapshurghanda, néme déyish heqqide ne endishe ne mulahize qilmanglar, belki shu waqit-saitide silerge qaysi gep bérilse, shuni éytinglar; chünki sözligüchi siler emes, Muqeddes Rohtur.
kintu yadā tē yuṣmān dhr̥tvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivēcanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyatē tadēva vadiṣyatha, yatō yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 Qérindash qérindishigha, ata balisigha xainliq qilip ölümge tutup béridu. Balilarmu ata-anisi bilen zitliship, ularni ölümge mehkum qilduridu.
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahastēṣu samarpayiṣyatē, tathā patyāni mātāpitrō rvipakṣatayā tau ghātayiṣyanti|
13 Shundaqla siler méning namim tüpeylidin hemme ademning nepritige uchraysiler, lékin axirghiche berdashliq bergenler qutquzulidu.
mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē|
14 «Weyran qilghuchi yirginchlik nomussizliq»ning özi turushqa tégishlik bolmighan yerde turghinini körgininglarda, (kitabxan bu sözning menisini chüshen’gey) Yehudiye ölkiside turuwatqanlar taghlargha qachsun.
dāniyēlbhaviṣyadvādinā prōktaṁ sarvvanāśi jugupsitañca vastu yadā tvayōgyasthānē vidyamānaṁ drakṣatha (yō janaḥ paṭhati sa budhyatāṁ) tadā yē yihūdīyadēśē tiṣṭhanti tē mahīdhraṁ prati palāyantāṁ;
15 Ögzide turghan kishi öyige chüshmey yaki öyidiki birer némini alghili ichige kirmey [qachsun].
tathā yō narō gr̥hōpari tiṣṭhati sa gr̥hamadhyaṁ nāvarōhatu, tathā kimapi vastu grahītuṁ madhyēgr̥haṁ na praviśatu;
16 Étizlarda turuwatqan kishi bolsa chapinini alghili öyige yanmisun.
tathā ca yō naraḥ kṣētrē tiṣṭhati sōpi svavastraṁ grahītuṁ parāvr̥tya na vrajatu|
17 U künlerde hamilidar ayallar we bala émitiwatqanlarning haligha way!
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati|
18 [Qachidighan] waqtinglarning qishqa toghra kélip qalmasliqi üchün dua qilinglar.
yuṣmākaṁ palāyanaṁ śītakālē yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 Chünki u chaghda Xuda yaratqan dunyaning apiride qilin’ghandin buyan mushu chaghqiche körülüp baqmighan hem kelgüsidimu körülmeydighan zor azab-oqubet bolidu.
yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca|
20 Eger Perwerdigar u künlerni azaytmisa, héchqandaq et igisi qutulalmaydu. Lékin U Öz tallighanliri üchün u künlerni azaytidu.
aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|
21 Eger u chaghda birsi silerge: «Qaranglar, bu yerde Mesih bar!» yaki «Qaranglar, u ene u yerde!» dése, ishenmenglar.
anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|
22 Chünki saxta mesihler we saxta peyghemberler meydan’gha chiqidu, möjizilik alametler we karametlerni körsitidu; shuning bilen eger mumkin bolidighan bolsa, ular hetta [Xuda] tallighanlarni hem azduridu.
yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|
23 Shuning üchün, siler hoshyar bolunglar. Mana, men bu ishlarning hemmisini silerge aldin’ala uqturup qoydum.
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 Emdi shu künlerde, shu azab-oqubet ötüp ketken haman, quyash qariyidu, ay yoruqluqini bermeydu,
aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 yultuzlar asmandin tökülüp chüshidu, asmandiki küchler lerzige kélidu.
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyōmamaṇḍalasthā grahāśca vicaliṣyanti|
26 Andin kishiler Insan’oghlining ulugh küch-qudret we shan-sherep bilen bulutlar ichide kéliwatqanliqini köridu.
tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē|
27 U öz perishtilirini ewetidu, ular uning tallighanlirini dunyaning töt teripidin, zéminning chetliridin asmanning chetlirigiche yighip jem qilidu.
anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|
28 — Enjür derixidin mundaq temsilni biliwélinglar: — Uning shaxliri kökirip yopurmaq chiqarghanda, yazning yéqinlap qalghanliqini bilisiler.
uḍumbaratarō rdr̥ṣṭāntaṁ śikṣadhvaṁ yadōḍumbarasya tarō rnavīnāḥ śākhā jāyantē pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jñātuṁ śaknutha|
29 Xuddi shuningdek, [men baya dégenlirimning] yüz bériwatqanliqini körgininglarda, uning yéqinlap qalghanliqini, hetta ishik aldida turuwatqanliqini biliwélinglar.
tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta|
30 Men silerge berheq shuni éytip qoyayki, bu alametlerning hemmisi emelge ashurulmay turup, bu dewr ötmeydu.
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalōkānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyantē|
31 Asman-zémin yoqilidu, biraq méning sözlirim hergiz yoqalmaydu.
dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati|
32 Lékin shu küni yaki waqit-saiti toghruluq xewerni héchkim bilmeydu — hetta ne ershtiki perishtilermu bilmeydu, ne oghul bilmeydu, uni peqet Atila bilidu.
aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 Hoshyar bolunglar, segek bolup dua qilinglar, chünki u waqit-saetning qachan kélidighanliqini bilmeysiler.
ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 Bu xuddi yaqa yurtqa chiqmaqchi bolghan ademning ehwaligha oxshaydu. Yolgha chiqidighan chaghda, u qullirigha öz hoquqini béqitip, herbirige öz wezipisini tapshuridu we derwaziwenningmu segek bolushini tapilaydu.
yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 Shuningdek, silermu segek bolunglar; chünki öyning igisining [qaytip] kélidighan waqtining — kechqurunmu, tün yérimimu, xoraz chillighan waqitmu yaki seher waqtimu — uni bilelmeysiler;
gr̥hapatiḥ sāyaṁkālē niśīthē vā tr̥tīyayāmē vā prātaḥkālē vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 u tuyuqsiz kelgende, silerning uxlawatqininglarning üstige chüshmisun!
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 Silerge éytqinimni men hemmeylen’ge éytimen: Segek turunglar!
yuṣmānahaṁ yad vadāmi tadēva sarvvān vadāmi, jāgaritāstiṣṭhatēti|