< मुकाशफ़ा 16 >

1 फिर मैंने मक़्दिस में से किसी को बड़ी आवाज़ से ये कहते सुना, जाओ! ख़ुदा के क़हर के सातों प्यालों को ज़मीन पर उलट दो।
tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata|
2 पस पहले ने जाकर अपना प्याला ज़मीन पर उलट दिया, और जिन आदमियों पर उस हैवान की छाप थी और जो उसके बुत की इबादत करते थे, उनके एक बुरा और तकलीफ़ देनेवाला नासूर पैदा हो गया।
tataH prathamO dUtO gatvA svakaMsE yadyad avidyata tat pRthivyAm asrAvayat tasmAt pazOH kalagkadhAriNAM tatpratimApUjakAnAM mAnavAnAM zarIrESu vyathAjanakA duSTavraNA abhavan|
3 दूसरे ने अपना प्याला समुन्दर में उलटा, और वो मुर्दे का सा ख़ून बन गया, और समुन्दर के सब जानदार मर गए।
tataH paraM dvitIyO dUtaH svakaMsE yadyad avidyata tat samudrE 'srAvayat tEna sa kuNapasthazONitarUpyabhavat samudrE sthitAzca sarvvE prANinO mRtyuM gatAH|
4 तीसरे ने अपना प्याला दरियाओं और पानी के चश्मों पर उल्टा और वो ख़ून बन गया।
aparaM tRtIyO dUtaH svakaMsE yadyad avidyata tat sarvvaM nadISu jalaprasravaNESu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM tOyAnAm adhipasya dUtasya vAgiyaM mayA zrutA|
5 और मैंने पानी के फ़रिश्ते को ये कहते सुना, “ऐ क़ुद्दूस! जो है और जो था, तू 'आदिल है कि तू ने ये इन्साफ़ किया।
varttamAnazca bhUtazca bhaviSyaMzca paramEzvaraH| tvamEva nyAyyakArI yad EtAdRk tvaM vyacArayaH|
6 क्यूँकि उन्होंने मुक़द्दसों और नबियों का ख़ून बहाया था, और तू ने उन्हें ख़ून पिलाया; वो इसी लायक़ हैं।”
bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||
7 फिर मैंने क़ुर्बानगाह में से ये आवाज़ सुनी, “ए ख़ुदावन्द ख़ुदा!, क़ादिर — ए — मुतल्लिक़! बेशक तेरे फ़ैसले दुरुस्त और रास्त हैं।”
anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||
8 चौथे ने अपना प्याला सूरज पर उलटा, और उसे आदमियों को आग से झुलस देने का इख़्तियार दिया गया।
anantaraM caturthO dUtaH svakaMsE yadyad avidyata tat sarvvaM sUryyE 'srAvayat tasmai ca vahninA mAnavAn dagdhuM sAmarthyam adAyi|
9 और आदमी सख़्त गर्मी से झुलस गए, और उन्होंने ख़ुदा के नाम के बारे में कुफ़्र बका जो इन आफ़तों पर इख़्तियार रखता है, और तौबा न की कि उसकी बड़ाई करते।
tEna manuSyA mahAtApEna tApitAstESAM daNPAnAm AdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjca manaHparivarttanaM nAkurvvan|
10 पाँचवें ने अपना प्याला उस हैवान के तख़्त पर उलटा, और लोग अपनी ज़बाने काटने लगे,
tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tat sarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraM timirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanA adaMdazyata|
11 और अपने दुखों और नासूरों के ज़रिए आसमान के ख़ुदा के बारे में कुफ़्र बकने लगे, और अपने कामों से तौबा न की।
svakIyavyathAvraNakAraNAcca svargastham anindan svakriyAbhyazca manAMsi na parAvarttayan|
12 छठे ने अपना प्याला बड़े दरिया या'नी फ़ुरात पर पलटा, और उसका पानी सूख गया ताकि मशरिक़ से आने वाले बादशाहों के लिए रास्ता तैयार हो जाए।
tataH paraM SaSThO dUtaH svakaMsE yadyad avidyata tat sarvvaM pharAtAkhyO mahAnadE 'srAvayat tEna sUryyOdayadiza AgamiSyatAM rAjnjAM mArgasugamArthaM tasya tOyAni paryyazuSyan|
13 फिर मैंने उस अज़दहा के मुँह से, और उस हैवान के मुँह से, और उस झूठे नबी के मुँह से तीन बदरूहें मेंढकों की सूरत में निकलती देखीं।
anantaraM nAgasya vadanAt pazO rvadanAt mithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayO 'zucaya AtmAnO mayA dRSTAstE maNPUkAkArAH|
14 ये शयातीन की निशान दिखानेवाली रूहें हैं, जो क़ादिर — ए — मुतल्लिक़ ख़ुदा के रोज़ — ए — 'अज़ीम की लड़ाई के वास्ते जमा करने के लिए, सारी दुनियाँ के बादशाहों के पास निकल कर जाती हैं।
ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|
15 “(देखो, मैं चोर की तरह आता हूँ; मुबारिक़ वो है जो जागता है और अपनी पोशाक की हिफ़ाज़त करता है ताकि नंगा न फिरे, और लोग उसका नंगापन न देखें)”
aparam ibribhASayA harmmagiddOnAmakasthanE tE saggRhItAH|
16 और उन्होंने उनको उस जगह जमा किया, जिसका नाम 'इब्रानी में हरमजद्दोन है।
pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|
17 सातवें ने अपना प्याला हवा पर उलटा, और मक़्दिस के तख़्त की तरफ़ से बड़े ज़ोर से ये आवाज़ आई, “हो चूका!”
tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|
18 फिर बिजलियाँ और आवाज़ें और गरजें पैदा हुईं, और एक ऐसा बड़ा भुन्चाल आया कि जब से इंसान ज़मीन पर पैदा हुए ऐसा बड़ा और सख़्त भुन्चाल कभी न आया था।
tadanantaraM taPitO ravAH stanitAni cAbhavan, yasmin kAlE ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRgmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampO 'bhavat|
19 और उस बड़े शहर के तीन टुकड़े हो गए, और क़ौमों के शहर गिर गए; और बड़े शहर — ए — बाबुल की ख़ुदा के यहाँ याद हुई ताकि उसे अपने सख़्त ग़ुस्से की मय का जाम पिलाए।
tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|
20 और हर एक टापू अपनी जगह से टल गया और पहाड़ों का पता न लगा।
dvIpAzca palAyitA girayazcAntahitAH|
21 और आसमान से आदमियों पर मन मन भर के बड़े बड़े ओले गिरे, और चूँकि ये आफ़त निहायत सख़्त थी इसलिए लोगों ने ओलों की आफ़त के ज़रिए ख़ुदा की निस्बत कुफ़्र बका।
gaganamaNPalAcca manuSyANAm uparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaH klEzO 'tIva mahAn|

< मुकाशफ़ा 16 >