< यूहन्ना 15 >
1 “अंगूर का हक़ीक़ी दरख़्त मैं हूँ और मेरा बाप बाग़बान है।
ahaṁ satyadrākṣālatāsvarūpō mama pitā tūdyānaparicārakasvarūpañca|
2 वह मेरी हर डाल को जो फल नहीं लाती काट कर फैंक देता है। लेकिन जो डाली फल लाती है उस की वह काँट — छाँट करता है ताकि ज़्यादा फल लाए।
mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|
3 उस कलाम के वजह से जो मैं ने तुम को सुनाया है तुम तो पाक — साफ़ हो चुके हो।
idānīṁ mayōktōpadēśēna yūyaṁ pariṣkr̥tāḥ|
4 मुझ में क़ाईम रहो तो मैं भी तुम में क़ाईम रहूँगा। जो डाल दरख़्त से कट गई है वह फल नहीं ला सकती। बिल्कुल इसी तरह तुम भी अगर तुम मुझ में क़ाईम नहीं रहो तो फल नहीं ला सकते।
ataḥ kāraṇāt mayi tiṣṭhata tēnāhamapi yuṣmāsu tiṣṭhāmi, yatō hētō rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknōti tathā yūyamapi mayyatiṣṭhantaḥ phalavantō bhavituṁ na śaknutha|
5 मैं ही अंगूर का दरख़्त हूँ, और तुम उस की डालियाँ हो। जो मुझ में क़ाईम रहता है और मैं उस में वह बहुत सा फल लाता है, क्यूँकि मुझ से अलग हो कर तुम कुछ नहीं कर सकते।
ahaṁ drākṣālatāsvarūpō yūyañca śākhāsvarūpōḥ; yō janō mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
6 जो मुझ में क़ाईम नहीं रहता और न मैं उस में उसे सूखी डाल की तरह बाहर फैंक दिया जाता है। और लोग उन का ढेर लगा कर उन्हें आग में झोंक देते हैं जहाँ वह जल जाती हैं।
yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti|
7 अगर तुम मुझ में क़ाईम रहो और मैं तुम में तो जो जी चाहे माँगो, वह तुम को दिया जाएगा।
yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhvē yuṣmākaṁ tadēva saphalaṁ bhaviṣyati|
8 जब तुम बहुत सा फल लाते और यूँ मेरे शागिर्द साबित होते हो तो इस से मेरे बाप को जलाल मिलता है।
yadi yūyaṁ pracūraphalavantō bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyatē tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhvē|
9 जिस तरह बाप ने मुझ से मुहब्बत रखी है उसी तरह मैं ने तुम से भी मुहब्बत रखी है। अब मेरी मुहब्बत में क़ाईम रहो।
pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān atō hētō ryūyaṁ nirantaraṁ mama prēmapātrāṇi bhūtvā tiṣṭhata|
10 जब तुम मेरे हुक्म के मुताबिक़ ज़िन्दगी गुज़ारते हो तो तुम मुझ में क़ाईम रहते हो। मैं भी इसी तरह अपने बाप के अह्काम के मुताबिक़ चलता हूँ और यूँ उस की मुहब्बत में क़ाईम रहता हूँ।
ahaṁ yathā piturājñā gr̥hītvā tasya prēmabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama prēmabhājanāni sthāsyatha|
11 मैं ने तुम को यह इस लिए बताया है ताकि मेरी ख़ुशी तुम में हो बल्कि तुम्हारा दिल ख़ुशी से भर कर छलक उठे।”
yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyatē tadarthaṁ yuṣmabhyam ētāḥ kathā atrakatham|
12 “मेरा हुक्म यह है कि एक दूसरे को वैसे प्यार करो जैसे मैं ने तुम को प्यार किया है।
ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparaṁ tathā prīyadhvam ēṣā mamājñā|
13 इस से बड़ी मुहब्बत है नहीं कि कोई अपने दोस्तों के लिए अपनी जान दे दे।
mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prēma tasmān mahāprēma kasyāpi nāsti|
14 तुम मेरे दोस्त हो अगर तुम वह कुछ करो जो मैं तुम को बताता हूँ।
ahaṁ yadyad ādiśāmi tattadēva yadi yūyam ācarata tarhi yūyamēva mama mitrāṇi|
15 अब से मैं नहीं कहता कि तुम ग़ुलाम हो, क्यूँकि ग़ुलाम नहीं जानता कि उस का मालिक क्या करता है। इस के बजाए मैं ने कहा है कि तुम दोस्त हो, क्यूँकि मैं ने तुम को सब कुछ बताया है जो मैं ने अपने बाप से सुना है।
adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karōti dāsastad na jānāti; kintu pituḥ samīpē yadyad aśr̥ṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi prōktavān|
16 तुम ने मुझे नहीं चुना बल्कि मैं ने तुम को चुन लिया है। मैं ने तुम को मुक़र्रर किया कि जा कर फल लाओ, ऐसा फल जो क़ाईम रहे। फिर बाप तुम को वह कुछ देगा जो तुम मेरे नाम से माँगोगे।
yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|
17 मेरा हुक्म यही है कि एक दूसरे से मुहब्बत रखो।”
yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
18 अगर दुनियाँ तुम से दुश्मनी रखे तो यह बात ज़हन में रखो कि उस ने तुम से पहले मुझ से दुश्मनी रखी है।
jagatō lōkai ryuṣmāsu r̥tīyitēṣu tē pūrvvaṁ māmēvārttīyanta iti yūyaṁ jānītha|
19 अगर तुम दुनियाँ के होते तो दुनियाँ तुम को अपना समझ कर प्यार करती। लेकिन तुम दुनियाँ के नहीं हो। मैं ने तुम को दुनियाँ से अलग करके चुन लिया है। इस लिए दुनियाँ तुम से दुश्मनी रखती है।
yadi yūyaṁ jagatō lōkā abhaviṣyata tarhi jagatō lōkā yuṣmān ātmīyān buddhvāprēṣyanta; kintu yūyaṁ jagatō lōkā na bhavatha, ahaṁ yuṣmān asmājjagatō'rōcayam ētasmāt kāraṇājjagatō lōkā yuṣmān r̥tīyantē|
20 वह बात याद करो जो मैं ने तुम को बताई कि ग़ुलाम अपने मालिक से बड़ा नहीं होता। अगर उन्हों ने मुझे सताया है तो तुम्हें भी सताएँगे। और अगर उन्हों ने मेरे कलाम के मुताबिक़ ज़िन्दगी गुज़ारी तो वह तुम्हारी बातों पर भी अमल करेंगे।
dāsaḥ prabhō rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; tē yadi māmēvātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gr̥hlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
21 लेकिन तुम्हारे साथ जो कुछ भी करेंगे, मेरे नाम की वजह से करेंगे, क्यूँकी वह उसे नहीं जानते जिस ने मुझे भेजा है।
kintu tē mama nāmakāraṇād yuṣmān prati tādr̥śaṁ vyavahariṣyanti yatō yō māṁ prēritavān taṁ tē na jānanti|
22 अगर मैं आया न होता और उन से बात न की होती तो वह क़ुसूरवार न ठहरते। लेकिन अब उन के गुनाह का कोई भी उज़्र बाक़ी नहीं रहा।
tēṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tēṣāṁ pāpamācchādayitum upāyō nāsti|
23 जो मुझ से दुश्मनी रखता है वह मेरे बाप से भी दुश्मनी रखता है।
yō janō mām r̥tīyatē sa mama pitaramapi r̥tīyatē|
24 अगर मैं ने उन के दरमियान ऐसा काम न किया होता जो किसी और ने नहीं किया तो वह क़ुसूरवार न ठहरते। लेकिन अब उन्हों ने सब कुछ देखा है और फिर भी मुझ से और मेरे बाप से दुश्मनी रखी है।
yādr̥śāni karmmāṇi kēnāpi kadāpi nākriyanta tādr̥śāni karmmāṇi yadi tēṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tē dr̥ṣṭvāpi māṁ mama pitarañcārttīyanta|
25 और ऐसा होना भी था ताकि कलाम — ए — मुक़द्दस की यह नबुव्वत पूरी हो जाए कि ‘उन्होंने कहा है
tasmāt tē'kāraṇaṁ mām r̥tīyantē yadētad vacanaṁ tēṣāṁ śāstrē likhitamāstē tat saphalam abhavat|
26 जब वह मददगार आएगा जिसे मैं बाप की तरफ़ से तुम्हारे पास भेजूँगा तो वह मेरे बारे में गवाही देगा। वह सच्चाई का रूह है जो बाप में से निकलता है।
kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpē prēṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
27 तुम को भी मेरे बारे में गवाही देना है, क्यूँकी तुम शुरू से ही मेरे साथ रहे हो।”
yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha|