< 2 पतरस 2 >

1 जिस तरह उस उम्मत में झूठे नबी भी थे उसी तरह तुम में भी झूठे उस्ताद होंगे, जो पोशीदा तौर पर हलाक करने वाली नई — नई बातें निकालेंगे, और उस मालिक का इन्कार करेंगे जिसने उन्हें ख़रीद लिया था, और अपने आपको जल्द हलाकत में डालेंगे।
aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|
2 और बहुत सारे उनकी बुरी आदतों की पैरवी करेंगे, जिनकी वजह से राह — ए — हक़ की बदनामी होगी।
tatō 'nēkēṣu tēṣāṁ vināśakamārgaṁ gatēṣu tēbhyaḥ satyamārgasya nindā sambhaviṣyati|
3 और वो लालच से बातें बनाकर तुम को अपने नफ़े' की वजह ठहराएँगे, और जो ज़माने से उनकी सज़ा का हुक्म हो चुका है उसके आने में कुछ देर नहीं, और उनकी हलाकत सोती नहीं।
aparañca tē lōbhāt kāpaṭyavākyai ryuṣmattō lābhaṁ kariṣyantē kintu tēṣāṁ purātanadaṇḍājñā na vilambatē tēṣāṁ vināśaśca na nidrāti|
4 क्यूँकि जब ख़ुदा ने गुनाह करने वाले फ़रिश्तों को न छोड़ा, बल्कि जहन्नुम भेज कर तारीक ग़ारों में डाल दिया ताकि 'अदालत के दिन तक हिरासत में रहें, (Tartaroō g5020)
īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020)
5 और न पहली दुनिया को छोड़ा, बल्कि बेदीन दुनिया पर तूफ़ान भेजकर रास्तबाज़ी के ऐलान करने वाले नूह समेत सात आदमियों को बचा लिया;
purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanēna majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nōhaṁ rakṣitavān|
6 और सदूम और 'अमूरा के शहरों को मिट्टी में मिला दिया और उन्हें हलाकत की सज़ा दी और आइन्दा ज़माने के बेदीनों के लिए जा — ए — 'इबरत बना दिया,
sidōmam amōrā cētināmakē nagarē bhaviṣyatāṁ duṣṭānāṁ dr̥ṣṭāntaṁ vidhāya bhasmīkr̥tya vināśēna daṇḍitavān;
7 और रास्तबाज़ लूत को जो बेदीनों के नापाक चाल — चलन से बहुत दुखी था रिहाई बख़्शी।
kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ lōṭaṁ rakṣitavān|
8 [चुनाँचे वो रास्तबाज़ उनमें रह कर और उनके बेशरा'कामों को देख देख कर और सुन सुन कर, गोया हर रोज़ अपने सच्चे दिल को शिकंजे में खींचता था।]
sa dhārmmikō janastēṣāṁ madhyē nivasan svīyadr̥ṣṭiśrōtragōcarēbhyastēṣām adharmmācārēbhyaḥ svakīyadhārmmikamanasi dinē dinē taptavān|
9 तो ख़ुदावन्द दीनदारों को आज़माइश से निकाल लेना और बदकारों को 'अदालत के दिन तक सज़ा में रखना जानता है,
prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,
10 खुसूसन उनको जो नापाक ख़्वाहिशों से जिस्म की पैरवी करते हैं और हुकूमत को नाचीज़ जानते हैं। वो गुस्ताख़ और नाफ़रमान हैं, और 'इज़्ज़तदारों पर ला'न ता'न करने से नहीं डरते,
viśēṣatō yē 'mēdhyābhilāṣāt śārīrikasukham anugacchanti kartr̥tvapadāni cāvajānanti tānēva (rōddhuṁ pārayati|) tē duḥsāhasinaḥ pragalbhāśca|
11 बावजूद ये कि फ़रिश्ते जो ताक़त और क़ुदरत में उनसे बड़े हैं, ख़ुदावन्द के सामने उन पर ला'न ता'न के साथ नालिश नहीं करते।
aparaṁ balagauravābhyāṁ śrēṣṭhā divyadūtāḥ prabhōḥ sannidhau yēṣāṁ vaiparītyēna nindāsūcakaṁ vicāraṁ na kurvvanti tēṣām uccapadasthānāṁ nindanād imē na bhītāḥ|
12 लेकिन ये लोग बे'अक़्ल जानवरों की तरह हैं, जो पकड़े जाने और हलाक होने के लिए हैवान — ए — मुतल्लिक़ पैदा हुए हैं, जिन बातों से नावाक़िफ़ हैं उनके बारे में औरों पर ला'न ता'न करते हैं, अपनी ख़राबी में ख़ुद ख़राब किए जाएँगे।
kintu yē buddhihīnāḥ prakr̥tā jantavō dharttavyatāyai vināśyatāyai ca jāyantē tatsadr̥śā imē yanna budhyantē tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca|
13 दूसरों को बुरा करने के बदले इन ही का बुरा होगा। इनको दिन दहाड़े अय्याशी करने में मज़ा आता है। ये दाग़ा बाज़ और ऐबदार हैं। जब तुम्हारे साथ खाते पीते हैं, तो अपनी तरफ़ से मुहब्बत की ज़ियाफ़त करके 'ऐश — ओ — अशरत करते हैं।
tē divā prakr̥ṣṭabhōjanaṁ sukhaṁ manyantē nijachalaiḥ sukhabhōginaḥ santō yuṣmābhiḥ sārddhaṁ bhōjanaṁ kurvvantaḥ kalaṅkinō dōṣiṇaśca bhavanti|
14 उनकी आँखें जिनमें ज़िनाकार 'औरतें बसी हुई हैं, गुनाह से रुक नहीं सकतीं; वो बे क़याम दिलों को फँसाते हैं। उनका दिल लालच का मुश्ताक़ है, वो ला'नत की औलाद हैं।
tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|
15 वो सीधी राह छोड़ कर गुमराह हो गए हैं, और बऊर के बेटे बिल'आम की राह पर हो लिए हैं, जिसने नारास्ती की मज़दूरी को 'अज़ीज़ जाना;
tē śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyōraputrasya biliyamasya vipathēna vrajantō bhrāntā abhavan| sa biliyamō 'pyadharmmāt prāpyē pāritōṣikē'prīyata,
16 मगर अपने क़ुसूर पर ये मलामत उठाई कि एक बेज़बान गधी ने आदमी की तरह बोल कर उस नबी को दीवानगी से बाज़ रख्खा।
kintu nijāparādhād bhartsanām alabhata yatō vacanaśaktihīnaṁ vāhanaṁ mānuṣikagiram uccāryya bhaviṣyadvādina unmattatām abādhata|
17 वो अन्धे कुँए हैं, और ऐसे बादल है जिसे आँधी उड़ाती है; उनके लिए बेहद तारीकी घिरी है।
imē nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā mēghāśca tēṣāṁ kr̥tē nityasthāyī ghōratarāndhakāraḥ sañcitō 'sti| (questioned)
18 वो घमण्ड की बेहूदा बातें बक बक कर बुरी आदतों के ज़रिए से, उन लोगों को जिस्मानी ख़्वाहिशों में फँसाते हैं जो गुमराही में से निकल ही रहे हैं।
yē ca janā bhrāntyācārigaṇāt kr̥cchrēṇōddhr̥tāstān imē 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mōhayanti|
19 जो उनसे तो आज़ादी का वा'दा करते हैं और आप ख़राबी के ग़ुलाम बने हुए हैं, क्यूँकि जो शख़्स जिससे मग़लूब है वो उसका ग़ुलाम है।
tēbhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yō yēnaiva parājigyē sa jātastasya kiṅkaraḥ|
20 जब वो ख़ुदावन्द और मुन्जी ईसा मसीह की पहचान के वसीले से दुनिया की आलूदगी से छुट कर, फिर उनमें फँसे और उनसे मग़लूब हुए, तो उनका पिछला हाल पहले से भी बदतर हुआ।
trātuḥ prabhō ryīśukhrīṣṭasya jñānēna saṁsārasya malēbhya uddhr̥tā yē punastēṣu nimajjya parājīyantē tēṣāṁ prathamadaśātaḥ śēṣadaśā kutsitā bhavati|
21 क्यूँकि रास्तबाज़ी की राह का न जानना उनके लिए इससे बेहतर होता कि उसे जान कर उस पाक हुक्म से फिर जाते, जो उन्हें सौंपा गया था।
tēṣāṁ pakṣē dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ|
22 उन पर ये सच्ची मिसाल सादिक़ आती है, कुत्ता अपनी क़ै की तरफ़ रुजू' करता है, और नहलाई हुई सूअरनी दलदल में लोटने की तरफ़।
kintu yēyaṁ satyā dr̥ṣṭāntakathā saiva tēṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttatē punaḥ punaḥ| luṭhituṁ karddamē tadvat kṣālitaścaiva śūkaraḥ||

< 2 पतरस 2 >