< 1 Петра 1 >

1 Петро, апо́стол Ісуса Христа, захожа́нам Розпоро́шення: По́нту, Гала́тії, Каппадокі́ї, Азії й Віфі́нії, ви́браним
panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādeśeṣu pravāsino ye vikīrṇalokāḥ
2 із передба́чення Бога Отця, посвя́ченням Духа, на покору й окро́плення кров'ю Ісуса Христа: нехай примно́житься вам благодать та мир!
piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|
3 Благословенний Бог і Отець Господа нашого Ісуса Христа, що великою Своєю милістю відродив нас до живої надії через воскре́сення з мертвих Ісуса Христа,
asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato
4 на спа́дщину нетлінну й непорочну та нев'яну́чу, заховану в небі для вас,
'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svarge 'smākaṁ kṛte sañcitā tiṣṭhati,
5 що ви бережені силою Божою через віру на спасі́ння, яке готове з'явитися останнього ча́су.
yūyañceśvarasya śaktitaḥ śeṣakāle prakāśyaparitrāṇārthaṁ viśvāsena rakṣyadhve|
6 Тіштеся з того, засмучені тро́хи тепер, якщо треба, всілякими випробо́вуваннями,
tasmād yūyaṁ yadyapyānandena praphullā bhavatha tathāpi sāmprataṁ prayojanahetoḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhve|
7 щоб досвідчення вашої віри було дорогоцінніше за золото, яке гине, хоч і огнем випробо́вується, на похвалу́, і честь, і славу при з'я́вленні Ісуса Христа.
yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|
8 Ви Його любите, не бачивши, і віруєте в Нього, хоч тепер не бачите, а вірувавши, радієте невимо́вною й славною радістю,
yūyaṁ taṁ khrīṣṭam adṛṣṭvāpi tasmin prīyadhve sāmprataṁ taṁ na paśyanto'pi tasmin viśvasanto 'nirvvacanīyena prabhāvayuktena cānandena praphullā bhavatha,
9 бо досяга́єте мети́ віри вашої — спасі́ння ду́шам.
svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhve ca|
10 Про це спасі́ння розвідували та допитувалися пророки, що звіщали про благода́ть, призначену вам.
yuṣmāsu yo 'nugraho varttate tadviṣaye ya īśvarīyavākyaṁ kathitavantaste bhaviṣyadvādinastasya paritrāṇasyānveṣaṇam anusandhānañca kṛtavantaḥ|
11 Вони досліджували, на котри́й чи на який час показував Дух Христів, що в них був, коли Він сповіщав про Христові стражда́ння та славу, що при́йдуть по них.
viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|
12 Їм відкрито було́, що вони не для себе сами́х, а для вас служили тим, що тепер звіщено вам через благові́сників Духом Святим, із неба посланим, на що бажають дивитися анголи.
tatastai rviṣayaiste yanna svān kintvasmān upakurvvantyetat teṣāṁ nikaṭe prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśiraso nirīkṣitum abhilaṣanti te viṣayāḥ sāmprataṁ svargāt preṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpe susaṁvādapracārayitṛbhiḥ prākāśyanta|
13 Тому́ то, підперезавши сте́гна свого розуму та бувши тверезі, майте досконалу надію на благода́ть, що прино́ситься вам в з'я́вленні Ісуса Христа.
ataeva yūyaṁ manaḥkaṭibandhanaṁ kṛtvā prabuddhāḥ santo yīśukhrīṣṭasya prakāśasamaye yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
14 Як слухняні, не застосовуйтеся до попередніх пожадливо́стей вашого неві́дання,
aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yogyam ācāraṁ na kurvvanto yuṣmadāhvānakārī yathā pavitro 'sti
15 але за Святим, що покликав вас, будьте й самі святі в усім вашім пово́дженні,
yūyamapyājñāgrāhisantānā iva sarvvasmin ācāre tādṛk pavitrā bhavata|
16 бо написано: „Будьте святі, — Я бо святий“!
yato likhitam āste, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
17 І коли ви Отцем звете Того, Хто кожного, не зважаючи на особу, судить за вчинок, то в страху́ провадьте час вашого тимчасового заме́шкання.
aparañca yo vināpakṣapātam ekaikamānuṣasya karmmānusārād vicāraṁ karoti sa yadi yuṣmābhistāta ākhyāyate tarhi svapravāsasya kālo yuṣmābhi rbhītyā yāpyatāṁ|
18 I знайте, що не тлінним сріблом або золотом відкуплені ви були від марно́го вашого життя, що передане вам від батьків,
yūyaṁ nirarthakāt paitṛkācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
19 але дорогоцінною кров'ю Христа, як непорочного й чистого Ягняти,
niṣkalaṅkanirmmalameṣaśāvakasyeva khrīṣṭasya bahumūlyena rudhireṇa muktiṁ prāptavanta iti jānītha|
20 що призначений був іще перед закла́динами світу, але був з'явлений вам за останнього ча́су.
sa jagato bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadineṣu yuṣmadarthaṁ prakāśito 'bhavat|
21 Через Нього ви віруєте в Бога, що з мертвих Його воскресив та дав славу Йому, щоб була ваша віра й надія на Бога.
yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|
22 По́слухом правді очистьте душі свої через Духа на нелицемірну братерську любов, і ревно від щирого серця любіть один о́дного,
yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|
23 бо народжені ви не з тлінного насіння, але з нетлінного, — Словом Божим живим та тривалим. (aiōn g165)
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakena nityasthāyinā vākyena punarjanma gṛhītavantaḥ| (aiōn g165)
24 Бо „кожне тіло — немов та трава, і всяка слава люди́ни — як цвіт трав'яни́й: засохне трава — то й цвіт опаде,
sarvvaprāṇī tṛṇaistulyastattejastṛṇapuṣpavat| tṛṇāni pariśuṣyati puṣpāṇi nipatanti ca|
25 а Слово Господнє повік пробуває“! А це те Слово, яке звіщене вам у Єва́нгелії. (aiōn g165)
kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ| (aiōn g165)

< 1 Петра 1 >