< Об'явлення 3 >
1 І ангелові церкви в Сардах напиши: Се глаголе Той, що має сїм духів Божих, і сїм звізд. Знаю твої дїла, що маєш імя, що живеш, а мертвий єси.
apara. m saarddisthasamite rduuta. m pratiida. m likha, yo jana ii"svarasya saptaatmana. h sapta taaraa"sca dhaarayati sa eva bhaa. sate, tava kriyaa mama gocaraa. h, tva. m jiivadaakhyo. asi tathaapi m. rto. asi tadapi jaanaami|
2 Будь чуйний, і утверджуй инше, що має вмерти, бо не знайшов я, щоб дїла твої були скінчені перед Богом.
prabuddho bhava, ava"si. s.ta. m yadyat m. rtakalpa. m tadapi sabaliikuru yata ii"svarasya saak. saat tava karmmaa. ni na siddhaaniiti pramaa. na. m mayaa praapta. m|
3 Тим то згадай, як приняв і чув єси, і хорони, і покай ся, коли ж не чувати меш, прийду на тебе, як злодїй, і не знати меш, якого часу прийду на тебе.
ata. h kiid. r"sii. m "sik. saa. m labdhavaan "srutavaa"scaasi tat smaran taa. m paalaya svamana. h parivarttaya ca| cet prabuddho na bhavestarhyaha. m stena iva tava samiipam upasthaasyaami ki nca kasmin da. n.de upasthaasyaami tanna j naasyasi|
4 Та маєш не багато імен в Сардах, що не опоганили одеж своїх; вони ходити муть зо мною у білих, бо достойні.
tathaapi yai. h svavaasaa. msi na kala"nkitaani taad. r"saa. h katipayalokaa. h saarddinagare. api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari. syanti yataste yogyaa. h|
5 Хто побідить, то з'одягнеть ся в білу одїж, і не витру імя його з книги життя, і визнаю імя його перед Отцем моїм, і перед ангелами Його.
yo jano jayati sa "subhraparicchada. m paridhaapayi. syante, aha nca jiivanagranthaat tasya naama naantardhaapayi. syaami kintu matpitu. h saak. saat tasya duutaanaa. m saak. saacca tasya naama sviikari. syaami|
6 Хто має ухо, нехай слухає, що Дух глаголе церквам.
yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu|
7 ангелові церкви, що в Филадельфиї, напиши: Се глаголе Сьвятий, Правдивий, що має ключ Давидів, котрий відчиняє, і нїхто не зачинить, і зачиняє, - і нїхто не відчинить:
apara nca philaadilphiyaasthasamite rduuta. m pratiida. m likha, ya. h pavitra. h satyamaya"scaasti daayuuda. h ku njikaa. m dhaarayati ca yena mocite. apara. h ko. api na ru. naddhi ruddhe caapara. h ko. api na mocayati sa eva bhaa. sate|
8 Знаю твої дїла; ось дав я перед тобою незачинені двері, і нїхто не може зачинити їх; ти малу маєш силу, а схоронив моє слово, і не відрік ся імени мого.
tava kriyaa mama gocaraa. h pa"sya tava samiipe. aha. m mukta. m dvaara. m sthaapitavaan tat kenaapi roddhu. m na "sakyate yatastavaalpa. m balamaaste tathaapi tva. m mama vaakya. m paalitavaan mama naamno. asviikaara. m na k. rtavaa. m"sca|
9 Ось, я дам, що деякі із зборища сатаниного, котрі зовуть себе Жидами, та ними не є, а брешуть; ось я зроблю, щоб вони прийшли, і поклонились перед ногами твоїми, і пізнали, то я полюбив тебе.
pa"sya yihuudiiyaa na santo ye m. r.saavaadina. h svaan yihuudiiyaan vadanti te. saa. m "sayataanasamaajiiyaanaa. m kaa. m"scid aham aane. syaami pa"sya te madaaj naata aagatya tava cara. nayo. h pra. na. msyanti tva nca mama priyo. asiiti j naasyanti|
10 Яко ж хоронив єси слово терпиливости моєї, то й я тебе схороню від години спокуси, що має прийти на цїлу вселенну, спокусити домуючих на землї.
tva. m mama sahi. s.nutaasuucaka. m vaakya. m rak. sitavaanasi tatkaara. naat p. rthiviinivaasinaa. m pariik. saartha. m k. rtsna. m jagad yenaagaamipariik. saadinenaakrami. syate tasmaad ahamapi tvaa. m rak. si. syaami|
11 Ось, ійду скоро; держи, що маєш, щоб нїхто не взяв вінця твого.
pa"sya mayaa "siighram aagantavya. m tava yadasti tat dhaaraya ko. api tava kirii. ta. m naapaharatu|
12 Хто побідить, зроблю його стовпом в храмі Бога мого, і вже не вийде геть; і напишу на ньому імя Бога мого, і ймя города Бога мого, нового Єрусалиму, сходящого з неба від Бога мого, і ймя моє нове.
yo jano jayati tamaha. m madiiye"svarasya mandire stambha. m k. rtvaa sthaapayisyaami sa puna rna nirgami. syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok. syati tasyaa naama mamaapi nuutana. m naama lekhi. syaami|
13 Хто має ухо, нехай слухає, що Дух глаголе церквам.
yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu|
14 І ангелові церкви Лаодикийської напиши: Се глаголе Амінь, сьвідок вірний і правдивий, почин створіння Божого:
apara nca laayadikeyaasthasamite rduuta. m pratiida. m likha, ya aamen arthato vi"svaasya. h satyamaya"sca saak. sii, ii"svarasya s. r.s. teraadi"scaasti sa eva bhaa. sate|
15 Знаю твої дїла, що ти нї зимний нї гарячий; о, коли б ти був зимний або гарячий!
tava kriyaa mama gocaraa. h tva. m "siito naasi tapto. api naasiiti jaanaami|
16 Тим то, яко ж лїтний єси, і нї зимний нї гарячий, викину тебе з уст моїх.
tava "siitatva. m taptatva. m vaa vara. m bhavet, "siito na bhuutvaa tapto. api na bhuutvaa tvamevambhuuta. h kaduu. s.no. asi tatkaara. naad aha. m svamukhaat tvaam udvami. syaami|
17 Бо кажеш: Я багатий, і збагатїв, і нїчого не потрібую; а не знаєш, що ти бідолашний, і мізерний, і вбогий, і слїпий і голий.
aha. m dhanii sam. rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva. m vadasi kintu tvameva du. hkhaartto durgato daridro. andho nagna"scaasi tat tvayaa naavagamyate|
18 Раджу тобі купити в мене золото, огнем перечищене, щоб збагатив ся; і білу одїж, щоб з'одягнув ся, і не було видно сорому наготи твоєї; і мастю від очей намасти очі твої, щоб бачив.
tva. m yad dhanii bhavestadartha. m matto vahnau taapita. m suvar. na. m krii. niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha. m paridhaanaaya matta. h "subhravaasaa. msi krii. niihi yacca tava d. r.s. ti. h prasannaa bhavet tadartha. m cak. surlepanaayaa njana. m matta. h krii. niihiiti mama mantra. naa|
19 Я, кого люблю, докоряю і караю; будь же ревний і покай ся.
ye. svaha. m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama. m vidhaaya mana. h parivarttaya|
20 Ось, стою під дверми і стукаю; коли хто почує мій голос, і відчинить двері, то ввійду до нього, і вечеряти му з ним, а він зо мною.
pa"syaaha. m dvaari ti. s.than tad aahanmi yadi ka"scit mama rava. m "srutvaa dvaara. m mocayati tarhyaha. m tasya sannidhi. m pravi"sya tena saarddha. m bhok. sye so. api mayaa saarddha. m bhok. syate|
21 Хто побідить, дам йому сїсти зо мною на престолї моїм, яко ж і я побідив, і сїв з Отцем моїм на престолї Його.
aparamaha. m yathaa jitavaan mama pitraa ca saha tasya si. mhaasana upavi. s.ta"scaasmi, tathaa yo jano jayati tamaha. m mayaa saarddha. m matsi. mhaasana upave"sayi. syaami|
22 Хто має ухо, нехай слухає, що Дух глаголе церквам.
yasya "srotra. m vidyate sa samitii. h pratyucyamaanam aatmana. h kathaa. m "s. r.notu|