< 1 Петра 5 >

1 Старших між вами молю, яко товариш-старший і сьвідок страдання Христового, і спільник слави, що має відкритись:
khrii. s.tasya kle"saanaa. m saak. sii prakaa"si. syamaa. nasya prataapasyaa. m"sii praaciina"scaaha. m yu. smaaka. m praaciinaan viniiyeda. m vadaami|
2 пасїте стадо Боже, що у вас, доглядаючи не по неволї, анї для поганої користі, а з доброго серця;
yu. smaaka. m madhyavarttii ya ii"svarasya me. sav. rndo yuuya. m ta. m paalayata tasya viik. sa. na. m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|
3 анї пануйте над народом, а взором будьте стада;
aparam a. m"saanaam adhikaari. na iva na prabhavata kintu v. rndasya d. r.s. taantasvaruupaa bhavata|
4 і як явить ся Пастир-Начальник, приймете невянучий слави вінець.
tena pradhaanapaalaka upasthite yuuyam amlaana. m gauravakirii. ta. m lapsyadhve|
5 Саме так, молодші, коріть ся старшим; усі ж, один одному корячись, смирностю підпережіть ся; бо "Бог гордим противить ся, смирним же дає благодать."
he yuvaana. h, yuuyamapi praaciinalokaanaa. m va"syaa bhavata sarvve ca sarvve. saa. m va"siibhuuya namrataabhara. nena bhuu. sitaa bhavata, yata. h, aatmaabhimaanilokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h|
6 Смиріть ся ж під сильну руку Божу, щоб піднїс вас угору свого часу;
ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti. s.thata tena sa ucitasamaye yu. smaan ucciikari. syati|
7 всяку журбу вашу скинувши на Него, бо Він стараєть ся про вас.
yuuya. m sarvvacintaa. m tasmin nik. sipata yata. h sa yu. smaan prati cintayati|
8 Тверезїть ся, пильнуйте, бо противник ваш, диявол, як лев рикаючий, ходить, шукаючи кого пожерти;
yuuya. m prabuddhaa jaagrata"sca ti. s.thata yato yu. smaaka. m prativaadii ya. h "sayataana. h sa garjjanakaarii si. mha iva paryya. tan ka. m grasi. syaamiiti m. rgayate,
9 проти него вставайте тверді вірою, знаючи, що такі страждання доводять ся і братівству вашому в сьвітї.
ato vi"svaase susthiraasti. s.thantastena saarddha. m yudhyata, yu. smaaka. m jagannivaasibhraat. r.svapi taad. r"saa. h kle"saa varttanta iti jaaniita|
10 Бог же всякої благодати, покликавший нас до вічньої своєї слави в Христї Ісусї, коли трохи пострадаєте. Він нехай звершить вас, утвердить, укріпить і оснує (непорушне). (aiōnios g166)
k. sa. nikadu. hkhabhogaat param asmabhya. m khrii. s.tena yii"sunaa svakiiyaanantagauravadaanaartha. m yo. asmaan aahuutavaan sa sarvvaanugraahii"svara. h svaya. m yu. smaan siddhaan sthiraan sabalaan ni"scalaa. m"sca karotu| (aiōnios g166)
11 Йому слава і держава по вічні віки. Амінь. (aiōn g165)
tasya gaurava. m paraakrama"scaanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
12 Через Сильвана, вірного вам брата, як думаю, коротко написав, наповідаючи і сьвідкуючи, що се правдива благодать Божа, в котрій стоїте.
ya. h silvaano (manye) yu. smaaka. m vi"svaasyo bhraataa bhavati tadvaaraaha. m sa. mk. sepe. na likhitvaa yu. smaan viniitavaan yuuya nca yasmin adhiti. s.thatha sa eve"svarasya satyo. anugraha iti pramaa. na. m dattavaan|
13 Витає вас вибрана з вами (церков) в Вавилонї, і Марк, син мій.
yu. smaabhi. h sahaabhirucitaa yaa samiti rbaabili vidyate saa mama putro maarka"sca yu. smaan namaskaara. m vedayati|
14 Витайте один одного у цїлуванню любови. Впокій вам усїм, що в Христі Ісусї. Амінь.
yuuya. m premacumbanena paraspara. m namaskuruta| yii"sukhrii. s.taa"sritaanaa. m yu. smaaka. m sarvve. saa. m "saanti rbhuuyaat| aamen|

< 1 Петра 5 >