< Filipililer 4 >

1 Bu nedenle, ey sevgililer, sevincim, başımın tacı, içten özlediğim sevgili kardeşlerim, böylece Rab'de dimdik durun.
he madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, he mama snehapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
2 Evodiya'ya rica ediyorum, Sintihi'ye rica ediyorum, Rab yolunda aynı düşüncede olun.
he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|
3 Evet, gerçek yoldaşım, sana da yalvarırım, bu kadınlara yardım et. Çünkü onlar benimle, Klement'le ve adları yaşam kitabında bulunan öbür emektaşlarımla birlikte Müjde'yi yaymak için mücadele ettiler.
he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|
4 Rab'de her zaman sevinin; yine söylüyorum, sevinin!
yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
5 Uysallığınız bütün insanlarca bilinsin. Rab'bin gelişi yakındır.
yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyate|
6 Hiç kaygılanmayın; her konudaki dileklerinizi, Tanrı'ya dua edip yalvararak şükranla bildirin.
yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣaye svaprārthanīyam īśvarāya nivedayata|
7 O zaman Tanrı'nın her kavrayışı aşan esenliği Mesih İsa aracılığıyla yüreklerinizi ve düşüncelerinizi koruyacaktır.
tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|
8 Sonuç olarak, kardeşlerim, gerçek, saygıdeğer, doğru, pak, sevimli, hayranlık uyandıran, erdemli ve övülmeye değer ne varsa, onu düşünün.
he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
9 Benden öğrendiğiniz, kabul ettiğiniz, işittiğiniz, bende gördüğünüz ne varsa, onu yapın. O zaman esenlik veren Tanrı sizinle olacaktır.
yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|
10 Bana duyduğunuz ilgiyi sonunda tazelediğiniz için Rab'de çok sevindim. Aslında ilgi duyuyordunuz, ama bunu göstermeye fırsatınız olmadı.
mamopakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnot idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādo'jāyata|
11 Bunu ihtiyacım olduğu için söylemiyorum. Çünkü ben her durumda eldekiyle yetinmeyi öğrendim.
ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yato mama yā kācid avasthā bhavet tasyāṁ santoṣṭum aśikṣayaṁ|
12 Yoksulluk çekmeyi de bilirim, bolluk içinde yaşamayı da. İster tok ister aç, ister bolluk ister ihtiyaç içinde olayım, her durumda, her koşulda yaşamanın sırrını öğrendim.
daridratāṁ bhoktuṁ śaknomi dhanāḍhyatām api bhoktuṁ śaknomi sarvvathā sarvvaviṣayeṣu vinīto'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagato'smi|
13 Beni güçlendirenin aracılığıyla her şeyi yapabilirim.
mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|
14 Yine de sıkıntılarıma ortak olmakla iyi ettiniz.
kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|
15 Siz de bilirsiniz, ey Filipililer, Müjde yayılmaya başladığında, Makedonya'dan ayrılışımdan sonra sizden başka hiçbir topluluk karşılıklı yardımlaşma konusunda benimle işbirliği yapmadı.
he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|
16 Ben Selanik'teyken de, ihtiyacım olduğunda birkaç kez bana yardımda bulundunuz.
yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|
17 Armağan peşinde değilim, ama ruhsal kazancın hesabınızda birikmesini istiyorum.
ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|
18 Benim her şeyim var, bolluk içindeyim. Epafroditus'un eliyle gönderdiğiniz armağanları alınca bir eksiğim kalmadı. Bunlar güzel kokulu sunular, Tanrı'nın beğenisini kazanan, O'nu hoşnut eden kurbanlardır.
kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|
19 Tanrım da her ihtiyacınızı kendi zenginliğiyle Mesih İsa'da görkemli bir biçimde karşılayacaktır.
mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|
20 Babamız Tanrı'ya sonsuzlara dek yücelik olsun! Amin. (aiōn g165)
asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn g165)
21 Mesih İsa'ya ait bütün kutsallara selam söyleyin. Yanımdaki kardeşler size selam ederler.
yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātaro yūṣmān namaskurvvate|
22 Bütün kutsallar, özellikle Sezar'ın ev halkından olanlar size selam ederler.
sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|
23 Rab İsa Mesih'in lütfu ruhunuzla birlikte olsun.
asmākaṁ prabho ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmen|

< Filipililer 4 >