< Elçilerin İşleri 3 >

1 Bir gün Petrus'la Yuhanna, saat üçte, dua vaktinde tapınağa çıkıyorlardı.
tṛtīyayāmavelāyāṁ satyāṁ prārthanāyāḥ samaye pitarayohanau sambhūya mandiraṁ gacchataḥ|
2 O sırada, doğuştan kötürüm olan bir adam, tapınağın Güzel Kapı diye adlandırılan kapısına getiriliyordu. Tapınağa girenlerden para dilenmesi için onu her gün getirip oraya bırakırlardı.
tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Tapınağa girmek üzere olan Petrus'la Yuhanna'yı gören adam, kendilerinden sadaka istedi.
tadā pitarayohanau mantiraṁ praveṣṭum udyatau vilokya sa khañjastau kiñcid bhikṣitavān|
4 Petrus'la Yuhanna ona dikkatle baktılar. Sonra Petrus, “Bize bak” dedi.
tasmād yohanā sahitaḥ pitarastam ananyadṛṣṭyā nirīkṣya proktavān āvāṁ prati dṛṣṭiṁ kuru|
5 Adam, onlardan bir şey alacağını umarak gözlerini onların üzerine dikti.
tataḥ sa kiñcit prāptyāśayā tau prati dṛṣṭiṁ kṛtavān|
6 Petrus, “Bende altın ve gümüş yok, ama bende olanı sana veriyorum” dedi. “Nasıralı İsa Mesih'in adıyla, yürü!”
tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|
7 Sonra onu sağ elinden kavrayıp kaldırdı. Adamın ayakları ve bilekleri o anda sapasağlam oldu.
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhṛtvā tam udatolayat; tena tatkṣaṇāt tasya janasya pādagulphayoḥ sabalatvāt sa ullamphya protthāya gamanāgamane 'karot|
8 Sıçrayıp ayağa kalktı, yürümeye başladı. Yürüyüp sıçrayarak, Tanrı'yı överek onlarla birlikte tapınağa girdi.
tato gamanāgamane kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Bütün halk, onun yürüyüp Tanrı'yı övdüğünü gördü.
tataḥ sarvve lokāstaṁ gamanāgamane kurvvantam īśvaraṁ dhanyaṁ vadantañca vilokya
10 Onun, tapınağın Güzel Kapısı'nda oturup para dilenen kişi olduğunu anlayınca ondaki değişiklik karşısında büyük bir hayret ve şaşkınlığa düştüler.
mandirasya sundare dvāre ya upaviśya bhikṣitavān saevāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkṛtā vismayāpannāścābhavan|
11 Adam, Petrus'la Yuhanna'yı bir türlü bırakamıyordu. Bütün halk hayret içinde Süleyman'ın Eyvanı denilen yerde onlara doğru koşuştu.
yaḥ khañjaḥ svasthobhavat tena pitarayohanoḥ karayordhṭatayoḥ satoḥ sarvve lokā sannidhim āgacchan|
12 Bunu gören Petrus halka şöyle seslendi: “Ey İsrailliler, buna neden şaştınız? Neden gözlerinizi dikmiş bize bakıyorsunuz? Kendi gücümüz ya da dindarlığımızla bu adamın yürümesini sağlamışız gibi...!
tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?
13 İbrahim'in, İshak'ın ve Yakup'un Tanrısı, atalarımızın Tanrısı, Kulu İsa'yı yüceltti. Siz O'nu ele verdiniz. Pilatus O'nu serbest bırakmaya karar verdiği halde, siz O'nu Pilatus'un önünde reddettiniz.
yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum ecchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|
14 Kutsal ve adil Olan'ı reddedip bir katilin salıverilmesini istediniz.
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkṛtya hatyākāriṇamekaṁ svebhyo dātum ayācadhvaṁ|
15 Siz Yaşam Önderi'ni öldürdünüz, ama Tanrı O'nu ölümden diriltti. Biz bunun tanıklarıyız.
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|
16 Gördüğünüz ve tanıdığınız bu adam, İsa'nın adı sayesinde, O'nun adına olan imanla sapasağlam oldu. Hepinizin gözü önünde onu tam sağlığa kavuşturan, İsa'nın aracılığıyla etkin olan imandır.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|
17 “Şimdi ey kardeşler, yöneticileriniz gibi sizin de bilgisizlikten ötürü böyle davrandığınızı biliyorum.
he bhrātaro yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyetāni kṛtavanta idānīṁ mamaiṣa bodho jāyate|
18 Ama bütün peygamberlerin ağzından Mesihi'nin acı çekeceğini önceden bildiren Tanrı, sözünü bu şekilde yerine getirmiştir.
kintvīśvaraḥ khrīṣṭasya duḥkhabhoge bhaviṣyadvādināṁ mukhebhyo yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarot|
19 Öyleyse, günahlarınızın silinmesi için tövbe edin ve Tanrı'ya dönün. Öyle ki, Rab size yenilenme fırsatları versin ve sizin için önceden belirlenen Mesih'i, yani İsa'yı göndersin.
ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;
punaśca pūrvvakālam ārabhya pracārito yo yīśukhrīṣṭastam īśvaro yuṣmān prati preṣayiṣyati|
21 Tanrı'nın eski çağlardan beri kutsal peygamberlerinin ağzından bildirdiği gibi, her şeyin yeniden düzenleneceği zamana dek İsa'nın gökte kalması gerekiyor. (aiōn g165)
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn g165)
22 Musa şöyle demişti: ‘Tanrınız Rab size, kendi kardeşlerinizin arasından benim gibi bir peygamber çıkaracak. O'nun size söyleyeceği her sözü dinleyin.
yuṣmākaṁ prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇamadhyāt matsadṛśaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 O peygamberi dinlemeyen herkes Tanrı'nın halkından koparılıp yok edilecektir.’
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalokānāṁ madhyād ucchetsyate," imāṁ kathām asmākaṁ pūrvvapuruṣebhyaḥ kevalo mūsāḥ kathayāmāsa iti nahi,
24 “Samuel ve ondan sonra konuşan peygamberlerin hepsi bu günleri duyurdu.
śimūyelbhaviṣyadvādinam ārabhya yāvanto bhaviṣyadvākyam akathayan te sarvvaeva samayasyaitasya kathām akathayan|
25 Sizler peygamberlerin mirasçıları, Tanrı'nın atalarınızla yaptığı antlaşmanın mirasçılarısınız. Nitekim Tanrı İbrahim'e şöyle demişti: ‘Senin soyunun aracılığıyla yeryüzündeki bütün halklar kutsanacak.’
yūyamapi teṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśodbhavapuṁsā sarvvadeśīyā lokā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīme kathāmetāṁ kathayitvā īśvarosmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkṛtavān tasya niyamasyādhikāriṇopi yūyaṁ bhavatha|
26 Tanrı, sizleri kötü yollarınızdan döndürüp kutsamak için Kulu'nu ortaya çıkarıp önce size gönderdi.”
ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|

< Elçilerin İşleri 3 >