< Mark 13 >
1 Jisu Pwknvyarnvnaam lokv vnglin rikulo, ninyigv lvbwlaksu akonv ninyia minto, “Tamsarnv, kaatoka! Si achialv kaapu rungnv vlwng okv naam go!”
anantaraṁ mandirād bahirgamanakālē tasya śiṣyāṇāmēkastaṁ vyāhr̥tavān hē gurō paśyatu kīdr̥śāḥ pāṣāṇāḥ kīdr̥k ca nicayanaṁ|
2 Jisu mirwkto, “Nonu kaadure kainv naam vdwsum? Vlwng pwkin goka dookulo doobwng kumare; mvnwng sum ngorlula ngora reku.”
tadā yīśustam avadat tvaṁ kimētad br̥hannicayanaṁ paśyasi? asyaikapāṣāṇōpi dvitīyapāṣāṇōpari na sthāsyati sarvvē 'dhaḥkṣēpsyantē|
3 Jisu ninyigv Pwknvyarnvnaam kaatok gonvgv Olib Moodw lo doorilo Pitar, Jems, Jon okv Andriu bunu ninyi gvlo aasila aatoku.
atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ,
4 Bunu minto, “Vdwnyi si ritv rinvdw ngonuam minpalabv, okv so gv mvnwng sokv ridw v aaduku vla ogu go kaaring sinv namgo richo tvdunvdw hum sin ngonua minjilabv.”
ētā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 Jisu bunua minto, “Yvvka nonua mvvkup madubv himasito laka.
tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 Achialvgo nyi v ngoogv amina gakka minsure, aagvrila minre, ‘Ngo kunv Jisu!’ okv bunu awgo nyi vdwa mvvkupre.
yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;
7 Okv vdwlo nonu nyimak gv sidupvbin a nvchibv tvvla okv nyimak gv yunying nga adu lo tvvpala adwkaku mabvka. Vkv nvnga rirungjinv, vbvritola v rinya alu v aapvku vnam kaama.
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā ētā avaśyammāvinyaḥ; kintvāpātatō na yugāntō bhaviṣyati|
8 Diringmooku mvnwngngv padar minsi reku; Karv vdwv mvmisureku. Mooku mvnwnglo moobi hwkriku, okv ho dvmayarwng aariku. So vdw si kuu bvngtv rinyi huchi chichonam jvbv rire.”
dēśasya vipakṣatayā dēśō rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthānē sthānē bhūmikampō durbhikṣaṁ mahāklēśāśca samupasthāsyanti, sarvva ētē duḥkhasyārambhāḥ|
9 “Nonuno atubongv himasito laka. Nonuam naatung reku okv kvbanaam lo boolwk reku. Nonuam Jius kumkunaam vdwlo mvrit riku; Ngoogv lvkwng lokv bunua Gamlv a minpa dubv nonuam rigvnv vdw okv kvvbi vdwgv kaagialo dakmure.
kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|
10 Vbvritola rinya alu v aama dwbv, Gamlv nga chinggodogo haalung mvnwnglo japcho jirungre.
śēṣībhavanāt pūrvvaṁ sarvvān dēśīyān prati susaṁvādaḥ pracārayiṣyatē|
11 Okv vdwlo nonuam naatung rekudw okv kvbanaam lo vnggv rekudw, nonu ogugo minsedw vla mvngchola mvngdwk mabvka; vdwlo mindw v aarikudw, minlaka vbvribolo ogugo nonua minpv jipvdw. Nonugv gaam minam vdwv nonu gvngvma; v vdwv Darwknv Dow lokv aareku.
kintu yadā tē yuṣmān dhr̥tvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivēcanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyatē tadēva vadiṣyatha, yatō yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 Nyiga vdwv bunu atugv achiboru a mvki modubv laklwk reku, okv abu vdwvka bunugv kuu a vbvdvdvbv rire. Kuu vdwvka bunugv anvabu vdwaka rirwk sire okv bunuam mvkisure.
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahastēṣu samarpayiṣyatē, tathā patyāni mātāpitrō rvipakṣatayā tau ghātayiṣyanti|
13 Nyi mvnwngngv nonua ngoogv lvgalokv kaanwng mare. Vbvritola yvvdw rinya alu lobv gakbwngla rilin redw v ringnam a paareku.
mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē|
14 “Nonuno ‘Achialv busu namgo hv mvyakmvchak jinv go.’ Hoka ninyigv dakma svngvlo dakdubv kaapare.” (Purinv vdwa mindu: Si ogu gonyi mindunvdw chirung laka!) “Vbvrikubolo yvv bunu Judia lo doodunv moodw bv kicha laka.
dāniyēlbhaviṣyadvādinā prōktaṁ sarvvanāśi jugupsitañca vastu yadā tvayōgyasthānē vidyamānaṁ drakṣatha (yō janaḥ paṭhati sa budhyatāṁ) tadā yē yihūdīyadēśē tiṣṭhanti tē mahīdhraṁ prati palāyantāṁ;
15 Yvvnyi angv nw gv naam namwng mwnglo aolo ridunv naam arwngbv yikungyira naadubv irung mabvka.
tathā yō narō gr̥hōpari tiṣṭhati sa gr̥hamadhyaṁ nāvarōhatu, tathā kimapi vastu grahītuṁ madhyēgr̥haṁ na praviśatu;
16 Yvvnyi angv rongolo ridunv ninyigv vji laklwk lvgabv naamlo vngkur kuyoka.
tathā ca yō naraḥ kṣētrē tiṣṭhati sōpi svavastraṁ grahītuṁ parāvr̥tya na vrajatu|
17 Hv alu v nyimvmvvga vdwv kuu gvdunv okv anv vdwv yvv anga ajingnv doodunv ho vdwgvbv achialvbv alvmanv gobv rire!
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati|
18 Svkv nvngv kamching poolu lo rima dubv Pwknvyarnvnyi kumtoka!
yuṣmākaṁ palāyanaṁ śītakālē yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 Ho alu gv hirukaya ngv Pwknvyarnv gv nyiamooku a pwklinyarlin rilokv vjak lobv nyia nyi vdwgv hingkw kunam um svnga si achialvbv alvmanv gubv riyare. Vbvdvdvbv kokwloka vkvnvgo lvko ridv kumare.
yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca|
20 Vbvritola Ahtu ho alua loodwng modu; nw vbv rimabolo, yvvka turla renyu mare. Nw gv darkunam nyi vdwgv lvgabv, nw ho alu vdwa loodwng mopvnv.
aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|
21 “Vbvrikunamv, ‘Kaatoka, Kristo si doodukv!’ Vmalo, ‘Kaatoka, nw alo hv!’ Vla nyi gonv nonua minbolo—ninyia tvjing mabvka.
anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|
22 Mvvnvrunv Kristo ngv okv mvvnvrunv nyikrwkaanv aare. Rilabolo bunu Pwknvyarnv gv nyi vdwa mvvkup dubv lamrwpadubv okv kaapunv rila kaatamre.
yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|
23 Nonuno atugv lvgabv hima silaka! Ridw hv aamadwbv ngo nonua ogumvnwng nga mincho jipvkunv.”
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 “Hirukaya alu vdwv vngro kochingbv, Doonyi hv kanv riku okv Poolu vka loung kumare,
aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 takar vdwv nyidomooku lokv holu re, okv nyidomooku tolo jargvnv gwlwk hv bunugv lokv ngeyu reku.
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyōmamaṇḍalasthā grahāśca vicaliṣyanti|
26 Vbvrikubolo nyia kuunyilo ngv daklwk riku, jwkrw kairungnv okv yunglit nvgobv rila doomwk lo aareku.
tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē|
27 Nw ninyigv nyidogindung vdwa nyia mookugv chenyung api lo vnglin more okv nyido dootar gonv lokv dootar gonv lobv Pwknvyarnv gv darnam nyi vdwa makum more.
anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|
28 “Koksitkokrik singnv lokv nonu kachin sutoka. Vdwlo so gv hakbv ngv jijibv okv kaapubv riri kudw okv anv harlin rapku bolo dwrw hv nvchi duku vla nonu chindu.
uḍumbaratarō rdr̥ṣṭāntaṁ śikṣadhvaṁ yadōḍumbarasya tarō rnavīnāḥ śākhā jāyantē pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jñātuṁ śaknutha|
29 Ho apiabv, vdwlo nonu svkv nvnga ridubv kaapa rikudw, rirap dukubv, dwv nvchi duku vla nonu chinreku.
tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta|
30 Nonu mvnggap laka so ogu mvnwng vdw si rire vjakgv nyi singnv mvnwng vdwsi sima dwbv.
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalōkānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyantē|
31 Siching nyido hv ngelare, vbvritola ngoogv gaam minam hv vdwloka ngemare.
dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati|
32 “Ho alu, vmalo dwv, vdwlo aarikudw hum chinv kaama-aomooku gv nyidogindung vdwvka, kuunyilo vka um chima; Abu mvngchik chindu.
aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 Kaaya laka, hula doolaka, vdwlo dwv aarikunvdw nonu chima.
ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 So si nyi gunv atugv naam ha nyira vdwgvlo akin-akin gv rise nga parlwkla okv agi kaaya nvngaka kaaya dubv parlwk pela adu lo mooying vngyu nyonam aingbv rire.
yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 Himasuto laka vbvrikunamv, ogulvgavbolo nonuno chimado vdwlo naam gv atu hv aarikudw—si arium nyika vmalo yupra nyika vmalo arumadv bv vmalo doonyie poklin madvbv.
gr̥hapatiḥ sāyaṁkālē niśīthē vā tr̥tīyayāmē vā prātaḥkālē vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 Nw dvminmabv aaku bolo, nonua yupla doodubv ninyia kaamu rungyoka.
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 Ogugo ngo nonua mindudw, vbvrikunamv, ngo mindunv mvnwng ha: Hima silaka!”
yuṣmānahaṁ yad vadāmi tadēva sarvvān vadāmi, jāgaritāstiṣṭhatēti|