< Galaterbrevet 6 >

1 Mina bröder, om så händer att någon ertappas med att begå en försyndelse, då mån I, som ären andliga människor, upprätta honom i saktmods ande. Och du må hava akt på dig själv, att icke också du bliver frestad.
hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|
2 Bären varandras bördor; så uppfyllen I Kristi lag.
yuṣmākam ēkaikō janaḥ parasya bhāraṁ vahatvanēna prakārēṇa khrīṣṭasya vidhiṁ pālayata|
3 Ty om någon tycker sig något vara, fastän han intet är, så bedrager han sig själv.
yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyatē tarhi tasyātmavañcanā jāyatē|
4 Må var och en pröva sina egna gärningar; han skall då tillmäta sig berömmelse allenast efter vad han själv är, och icke efter vad andra äro.
ata ēkaikēna janēna svakīyakarmmaṇaḥ parīkṣā kriyatāṁ tēna paraṁ nālōkya kēvalam ātmālōkanāt tasya ślaghā sambhaviṣyati|
5 Ty var och en har sin egen börda att bära.
yata ēkaikō janaḥ svakīyaṁ bhāraṁ vakṣyati|
6 Den som får undervisning i ordet, han låte den som undervisar honom få del med sig i allt gott.
yō janō dharmmōpadēśaṁ labhatē sa upadēṣṭāraṁ svīyasarvvasampattē rbhāginaṁ karōtu|
7 Faren icke vilse. Gud låter icke gäcka sig. Ty vad människan sår, det skall hon ock skörda.
yuṣmākaṁ bhrānti rna bhavatu, īśvarō nōpahasitavyaḥ, yēna yad bījam upyatē tēna tajjātaṁ śasyaṁ karttiṣyatē|
8 Den som sår i sitt kötts åker, han skall av köttet skörda förgängelse, men den som sår i Andens åker, han skall av Anden skörda evigt liv. (aiōnios g166)
svaśarīrārthaṁ yēna bījam upyatē tēna śarīrād vināśarūpaṁ śasyaṁ lapsyatē kintvātmanaḥ kr̥tē yēna bījam upyatē tēnātmatō'nantajīvitarūpaṁ śasyaṁ lapsyatē| (aiōnios g166)
9 Och låtom oss icke förtröttas att göra vad gott är; ty om vi icke uppgivas, så skola vi, när tiden är inne, få inbärga vår skörd.
satkarmmakaraṇē'smābhiraśrāntai rbhavitavyaṁ yatō'klāntaustiṣṭhadbhirasmābhirupayuktasamayē tat phalāni lapsyantē|
10 Må vi alltså, medan vi hava tillfälle, göra vad gott är mot var man, och först och främst mot dem som äro våra medbröder i tron.
atō yāvat samayastiṣṭhati tāvat sarvvān prati viśēṣatō viśvāsavēśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|
11 Sen här med vilka stora bokstäver jag egenhändigt skriver till eder!
hē bhrātaraḥ, ahaṁ svahastēna yuṣmān prati kiyadvr̥hat patraṁ likhitavān tad yuṣmābhi rdr̥śyatāṁ|
12 Alla de som eftersträva ett gott anseende här i köttet, de vilja nödga eder till omskärelse, detta allenast för att de själva skola undgå att bliva förföljda för Kristi kors' skull.
yē śārīrikaviṣayē sudr̥śyā bhavitumicchanti tē yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāginō na bhavanti kēvalaṁ tadarthaṁ tvakchēdē yuṣmān pravarttayanti|
13 Ty icke ens dessa omskurna själva hålla lagen. Nej, det är för att kunna berömma sig av edert kött som de vilja att I skolen låta omskära eder.
tē tvakchēdagrāhiṇō'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchēdam icchanti|
14 Men vad mig angår, så vare det fjärran ifrån mig att berömma mig av något annat än av vår Herres, Jesu Kristi, kors, genom vilket världen för mig är korsfäst, och jag för världen.
kintu yēnāhaṁ saṁsārāya hataḥ saṁsārō'pi mahyaṁ hatastadasmatprabhō ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|
15 Ty det kommer icke an på om någon är omskuren eller oomskuren; allt beror på huruvida han är en ny skapelse.
khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu navīnā sr̥ṣṭirēva guṇayuktā|
16 Och över alla dem som komma att vandra efter detta rättesnöre, över dem vare frid och barmhärtighet, ja, över Guds Israel.
aparaṁ yāvantō lōkā ētasmin mārgē caranti tēṣām īśvarīyasya kr̥tsnasyēsrāyēlaśca śānti rdayālābhaśca bhūyāt|
17 Må nu ingen härefter vålla mig oro; ty jag bär Jesu märken på min kropp.
itaḥ paraṁ kō'pi māṁ na kliśnātu yasmād ahaṁ svagātrē prabhō ryīśukhrīṣṭasya cihnāni dhārayē|
18 Vår Herres, Jesu Kristi, nåd vare med eder ande, mina bröder. Amen.
hē bhrātaraḥ asmākaṁ prabhō ryīśukhrīṣṭasya prasādō yuṣmākam ātmani sthēyāt| tathāstu|

< Galaterbrevet 6 >