< 1 Thessalonikerbrevet 5 >
1 Vad åter angår tid och stund härför, så är det icke behövligt att därom skriva till eder, käre bröder.
hē bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ,
2 Ty I veten själva nogsamt att Herrens dag kommer såsom en tjuv om natten.
yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha|
3 Bäst de säga: »Allt står väl till, och ingen fara är på färde», då kommer plötsligt fördärv över dem, såsom födslovåndan över en havande kvinna, och de skola förvisso icke kunna fly undan.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|
4 Men I, käre bröder, I leven icke mörker, så att den dagen kan komma över eder såsom en tjuv;
kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 I ären ju alla ljusets barn och dagens barn. Ja, vi höra icke natten eller mörkret till;
sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 låtom oss alltså icke sova såsom de andra, utan låtom oss vaka och vara nyktra.
atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|
7 De som sova, de sova om natten, och de som dricka sig druckna, de äro druckna om natten;
yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|
8 men vi som höra dagen till, vi må vara nyktra, iklädda trons och kärlekens pansar, med frälsningens hopp såsom hjälm.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|
9 Ty Gud har icke bestämt oss till att drabbas av vrede, utan till att vinna frälsning genom vår Herre, Jesus Kristus,
yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuktavān,
10 som har dött för oss, på det att vi må leva tillika med honom, vare sig vi ännu äro vakna eller vi äro avsomnade.
jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|
11 Trösten därför varandra, och uppbyggen varandra inbördes, såsom I ock redan gören.
ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Vi bedja eder, käre bröder, att rätt uppskatta de män som arbeta bland eder, och som äro edra föreståndare i Herren och förmana eder.
hē bhrātaraḥ, yuṣmākaṁ madhyē yē janāḥ pariśramaṁ kurvvanti prabhō rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 Låten dem vara eder övermåttan kära, för det verks skull som de utföra. Hållen frid inbördes.
svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata|
14 Vi bjuda eder, käre bröder: Förmanen de oordentliga, uppmuntren de klenmodiga, tagen eder an de svaga, visen tålamod mot var man.
hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|
15 Sen till, att ingen vedergäller någon med ont för ont; faren fastmer alltid efter att göra vad gott är mot varandra och mot var man.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 Tacken Gud i alla livets förhållanden. Ty att I så gören är Guds vilja i Kristus Jesus.
sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
pavitram ātmānaṁ na nirvvāpayata|
20 förakten icke profetisk tal,
īśvarīyādēśaṁ nāvajānīta|
21 men pröven allt, behållen vad gott är,
sarvvāṇi parīkṣya yad bhadraṁ tadēva dhārayata|
22 avhållen eder från allt ont, av vad slag det vara må.
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 Men fridens Gud själv helge eder till hela eder varelse, så att hela eder ande och eder själ och eder kropp finnas bevarade ostraffliga vid vår Herres, Jesu Kristi, tillkommelse.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|
24 Trofast är han som kallar eder; han skall ock utföra sitt verk.
yō yuṣmān āhvayati sa viśvasanīyō'taḥ sa tat sādhayiṣyati|
25 Käre bröder, bedjen för oss.
hē bhrātaraḥ, asmākaṁ kr̥tē prārthanāṁ kurudhvaṁ|
26 Hälsen alla bröderna med en helig kyss.
pavitracumbanēna sarvvān bhrātr̥n prati satkurudhvaṁ|
27 Jag besvär eder vid Herren att låta uppläsa detta brev för alla bröderna.
patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|
28 Vår Herres, Jesu Kristi, nåd vare med eder.
asmākaṁ prabhō ryīśukhrīṣṭasyānugratē yuṣmāsu bhūyāt| āmēn|