< Lukas 1 >
1 Efter månge hafva tagit sig före att beskrifva de ting, som ibland oss aldravissast äro;
prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma
2 Såsom de oss sagt hafva, som af begynnelsen det med sin ögon sågo, och sjelfve en del voro af det de sade;
tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|
3 Syntes ock mig, sedan jag af begynnelsen all ting granneliga utfrågat hafver, ordenteligen skrifva dig till, min gode Theophile;
ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi
4 Att du må förfara vissa sanningen om de stycker, der du om undervister äst.
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavr̥ttāntān tubhyaṁ lēkhituṁ matimakārṣam|
5 Uti Herodis, Judee Konungs, tid, var en Prest, utaf Abie skifte, benämnd Zacharias; och hans hustru, af Aarons döttrar, benämnd Elisabet.
yihūdādēśīyahērōdnāmakē rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka ēkō yājakō hārōṇavaṁśōdbhavā ilīśēvākhyā
6 De voro både rättfärdige för Gud, vandrande i all Herrans bud och stadgar ostraffeliga.
tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|
7 Och de hade inga barn; ty Elisabet var ofruktsam, och både voro de framlidne i sin ålder.
tayōḥ santāna ēkōpi nāsīt, yata ilīśēvā bandhyā tau dvāvēva vr̥ddhāvabhavatām|
8 Så begaf det sig, då han i sitt skifte skulle hålla sitt Prestaämbete för Gudi,
yadā svaparyyānukramēṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karōti
9 Efter Presterskapets sed, och det föll på honom, att han skulle upptända rökelse, gick han in i Herrans tempel;
tadā yajñasya dinaparipāyyā paramēśvarasya mandirē pravēśakālē dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
10 Och allt folket var utantill, och bad, så länge rökelsen skedde.
taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati
11 Så syntes honom Herrans Ängel, ståndandes på högra sidon vid rökaltaret.
sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
12 Och Zacharias vardt förskräckt, då han såg honom, och en räddhåge föll öfver honom.
taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
13 Så sade Ängelen till honom: Var icke förfärad, Zacharia; ty din bön är hörd, och din hustru Elisabet skall föda dig en son, hvilkens namn du skall kalla Johannes.
tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōhan iti kariṣyasi|
14 Och dig skall varda glädje och fröjd; och månge skola fröjdas af hans födelse;
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15 Ty han skall varda stor för Herranom; vin och starka drycker skall han icke dricka; och skall straxt i moderlifvet uppfylld varda med den Helga Anda;
yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
16 Och han skall omvända många af Israels barn till Herran, deras Gud.
san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
17 Och han skall gå för honom, med Elie anda och kraft, till att omvända fädernas hjerta till barnen, och de ohöriga till de rättfärdigas snällhet; och göra Herranom ett beredt folk.
santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
18 Då sade Zacharias till Ängelen: Hvaraf skall jag detta veta? Ty jag är gammal, och min hustru är framliden i åldren.
tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
19 Ängelen svarade, och sade till honom: Jag är Gabriel, som står i Guds åsyn, och är utsänd till att tala dig till, och båda dig denna goda tidenden.
tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
20 Och si, du skall varda mållös, och skall intet kunna tala, intill den dagen, då detta sker; derföre, att du icke trodde minom ordom, hvilke skola fullkomnad varda i sin tid.
kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
21 Och folket förbidde Zachariam, och förundrade sig, att han så länge dvaldes i templet.
tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
22 Men då han utgick, kunde han intet tala med dem; och så förmärkte de, att han hade sett någon syn i templet; och han tecknade dem, och blef mållös.
sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
23 Och det begaf sig, då hans ämbetsdagar ute voro, gick han hem i sitt hus.
anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
24 Och efter de dagar vardt hans hustru Elisabet hafvandes; och fördolde sig i fem månader, och sade:
katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
25 Så hafver nu Herren gjort med mig, i de dagar, då han såg till mig, på det han skulle borttaga min försmädelse ibland menniskorna.
paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
26 Uti sjette månaden vardt Gabriel Ängel utsänd af Gudi, uti en stad i Galileen, benämnd Nazareth;
aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
27 Till en jungfru, som förlofvad var enom man, hvilkens namn var Joseph, af Davids hus; och jungfrunes namn Maria.
dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
28 Och Ängelen kom in till henne, och sade: Hel, full med nåd! Herren är med dig; välsignad du ibland qvinnor.
sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
29 Då hon såg honom, vardt hon förfärad af hans tal, och tänkte uppå, hurudana helsning detta var.
tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30 Då sade Ängelen till henne: Frukta dig icke, Maria; ty du hafver funnit nåd för Gudi.
tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
31 Si, du skall afla i ditt lif, och föda en son, hvilkens Namn du skall kalla JESUS.
paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|
32 Han skall varda stor, och kallas dens Högstas Son; och Herren Gud skall gifva honom hans faders Davids säte;
sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
33 Och han skall vara en Konung öfver Jacobs hus i evig tid; och på hans rike skall ingen ände vara. (aiōn )
tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn )
34 Då sade Maria till Ängelen: Huru skall detta tillgå? Ty jag vet af ingen man.
tadā mariyam taṁ dūtaṁ babhāṣē nāhaṁ puruṣasaṅgaṁ karōmi tarhi kathamētat sambhaviṣyati?
35 Ängelen svarade, och sade till henne: Den Helge Ande skall komma öfver dig, och dens Högstas kraft skall öfverskygga dig; derföre ock det Helga, som af dig födt varder, skall kallas Guds Son.
tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|
36 Och si, Elisabet, din fränka, hafver ock aflat en son i sin ålderdom; och detta är sjette månaden åt henne, som hetes vara ofruktsam;
aparañca paśya tava jñātirilīśēvā yāṁ sarvvē bandhyāmavadan idānīṁ sā vārddhakyē santānamēkaṁ garbbhē'dhārayat tasya ṣaṣṭhamāsōbhūt|
37 Ty för Gud är ingen ting omöjelig.
kimapi karmma nāsādhyam īśvarasya|
38 Då sade Maria: Si, Herrans tjenarinna; varde mig efter ditt tal. Och Ängelen skiljdes ifrå henne.
tadā mariyam jagāda, paśya prabhērahaṁ dāsī mahyaṁ tava vākyānusārēṇa sarvvamētad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthē|
39 Uti de dagar stod Maria upp, och gick i bergsbygdena med hast, uti Jude stad;
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradēśīyayihūdāyā nagaramēkaṁ śīghraṁ gatvā
40 Och kom uti Zacharie hus, och helsade Elisabet.
sikhariyayājakasya gr̥haṁ praviśya tasya jāyām ilīśēvāṁ sambōdhyāvadat|
41 Och det begaf sig, då Elisabet hörde Marie helsning, sprang barnet uti hennes lif. Och Elisabet vardt uppfylld med den Helga Anda;
tatō mariyamaḥ sambōdhanavākyē ilīśēvāyāḥ karṇayōḥ praviṣṭamātrē sati tasyā garbbhasthabālakō nanartta| tata ilīśēvā pavitrēṇātmanā paripūrṇā satī
42 Och hon ropade med höga röst, och sade: Välsignad du ibland qvinnor, och välsignad dins lifs frukt.
prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
43 Och hvadan kommer mig detta, att mins Herras moder kommer till mig?
tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|
44 Si, då rösten af dine helsning kom i min öron, sprang barnet af glädje i mitt lif.
paśya tava vākyē mama karṇayōḥ praviṣṭamātrē sati mamōdarasthaḥ śiśurānandān nanartta|
45 Och salig äst du, som trodde; ty all ting varda fullbordad, som dig sagd äro af Herranom.
yā strī vyaśvasīt sā dhanyā, yatō hētōstāṁ prati paramēśvarōktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
46 Och Maria sade: Min själ prisar storliga Herran;
tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
47 Och min ande fröjdar sig i Gudi, minom Frälsare;
mamātmā tārakēśē ca samullāsaṁ pragacchati|
48 Ty han hafver sett till sine tjenarinnos ringhet: Si, härefter varda all slägte mig saliga kallande.
akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49 Ty den Mägtige hafver gjort mägtig ting med mig, och hans Namn är heligt;
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
50 Och hans barmhertighet varar ifrå slägte till slägte, öfver dem som frukta honom.
yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51 Han hafver bedrifvit magt med sinom arm, och förskingrat dem, som högfärdige äro uti deras hjertas sinne.
svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
52 De mägtige hafver han satt af sätet, och uppsatt de ringa.
siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
53 De hungriga hafver han med god ting uppfyllt, och de rika hafver han låtit tomma blifva.
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
54 Han hafver upptagit sin tjenare Israel, tänkande på sina barmhertighet;
ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn )
55 Såsom han sagt hafver till våra fäder, Abraham och hans säd, till evig tid. (aiōn )
isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
56 Och Maria blef när henne vid tre månader; och gick så hem i sitt hus igen.
anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
57 Så vardt då Elisabet tiden fullbordad att hon skulle föda, och hon födde en son.
tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
58 Och hennes grannar och fränder fingo höra, att Herren hade gjort stor barmhertighet med henne, och fröjdade sig med henne.
tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
59 Och det begaf sig, på åttonde dagen kommo de till att omskära barnet; och kallade honom, efter hans fader, Zacharias.
tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60 Då svarade hans moder, och sade: Ingalunda; men han skall heta Johannes.
kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
61 Då sade de till henne: Uti dine slägt är ingen, som hafver det namnet.
tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
62 Så tecknade de hans fader, hvad han ville kalla honom.
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
63 Och han äskade ena taflo, der han uti skref, sägandes: Johannes är hans namn; och alle förundrade sig derpå.
tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
64 Och straxt öppnades hans mun, och hans tunga; och han talade, lofvandes Gud.
tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65 Och stor fruktan kom öfver alla deras grannar; och ryktet om allt detta gick ut öfver alla Judiska bergsbygdena.
tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
66 Och alle de, som det hörde, sattet i sitt hjerta, sägande: Hvad månn varda utaf detta barnet? Ty Herrans hand var med honom.
tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
67 Och hans fader Zacharias vardt uppfylld med den Helga Anda, propheterade, och sade:
tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68 Lofvad vare Herren, Israels Gud; ty han hafver besökt och förlossat sitt folk;
isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
69 Och hafver upprättat oss salighetenes horn, uti sins tjenares Davids hus;
vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
70 Såsom han i förtiden talat hafver, genom sina helga Propheters mun; (aiōn )
sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
71 Att han skulle frälsa oss ifrå våra ovänner, och utur allas deras hand, som hata oss;
kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
72 Och bevisa barmhertighet med våra fäder, och minnas på sitt helga Testamente;
tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥tīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
73 Och på den ed, som han svorit hafver vårom fader Abraham, att gifva oss;
sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn )
74 Att vi, frälste utur våra ovänners hand, måtte honom tjena utan fruktan;
yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
75 I helighet och rättfärdighet, för honom, i alla våra lifsdagar.
vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
76 Och du barn skall kallas dens Högstas Prophet; du skall gå för Herranom, till att bereda hans vägar;
atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
77 Och gifva hans folke salighetenes kunskap, till deras synders förlåtelse;
upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
78 Genom vår Guds innerliga barmhertighet, genom hvilken uppgången af höjdene hafver oss besökt;
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
79 Till att uppenbaras dem, som sitta i mörkret och dödsens skugga, och styra våra fötter på fridsens väg.
paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
80 Och barnet växte upp, och stärktes i Andanom; och vistades i öknene, till den dagen han skulle framkomma för Israels folk.
atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|