< Hebreerbrevet 3 >

1 Derföre, I helige bröder, som delaktige ären uti den himmelska kallelsen, akter på Apostelen, och öfversta Presten, den vi bekännom, Christum Jesum;
हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।
2 Hvilken trogen är honom, som honom gjort hafver, såsom ock Moses, i allt hans hus;
मूसा यद्वत् तस्य सर्व्वपरिवारमध्ये विश्वास्य आसीत्, तद्वत् अयमपि स्वनियोजकस्य समीपे विश्वास्यो भवति।
3 Så mycket större äro värd än Moses, som han hafver större äro, som huset byggde, än sjelfva huset.
परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससोऽयं बहुतरगौरवस्य योग्यो भवति।
4 Ty hvart och ett hus bygges af någon; men Gud är den, som all ting gjort hafver.
एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
5 Och Moses var trogen i allt hans hus, såsom en tjenare, de ting till vittnesbörd, som framdeles yppas skulle;
मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।
6 Men Christus, såsom en Son, i sitt hus; hvilket hus vi ärom, om vi annars förtröstningen, och hoppsens berömmelse, intill ändan fast behålle.
वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।
7 Derföre, såsom den Helge Ande säger: I dag, om I fån höra hans röst,
अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।
8 Så förhärder icke edor hjerta; såsom skedde i vredene på frestelsedagen, i öknene;
तर्हि पुरा परीक्षाया दिने प्रान्तरमध्यतः। मदाज्ञानिग्रहस्थाने युष्माभिस्तु कृतं यथा। तथा मा कुरुतेदानीं कठिनानि मनांसि वः।
9 Då edre fäder frestade mig; de bepröfvade, och sågo min verk, i fyratio år.
युष्माकं पितरस्तत्र मत्परीक्षाम् अकुर्व्वत। कुर्व्वद्भि र्मेऽनुसन्धानं तैरदृश्यन्त मत्क्रियाः। चत्वारिंशत्समा यावत् क्रुद्ध्वाहन्तु तदन्वये।
10 Derföre vardt jag vred på detta slägtet, och sade: Alltid fara de ville med hjertat; men de visste icke mina vägar;
अवादिषम् इमे लोका भ्रान्तान्तःकरणाः सदा। मामकीनानि वर्त्मानि परिजानन्ति नो इमे।
11 Så att jag ock svor i mine vrede: De skola icke komma uti mina rolighet.
इति हेतोरहं कोपात् शपथं कृतवान् इमं। प्रेवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम॥"
12 Ser till, käre bröder, att tilläfventyrs uti någon edra icke är ett argt och otroget hjerta, som träder ifrå lefvandes Gud.
हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।
13 Utan förmaner eder sjelfva alla dagar, så länge det nämnes: I dag; att ingen ibland eder blifver förhärd, genom syndenes bedragelse.
किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।
14 Ty vi äre delaktige vordne af Christo; om vi annars trona, som vi begynt hafve, fast behålle intill ändan.
यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।
15 Emedan det sägs: I dag, om I fån höra hans röst, så förhärder icke edor hjerta, såsom skedde i vredene.
अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज्ञालङ्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,
16 Ty somlige, som henne hörde, förtörnade honom; men icke alle, som farne voro utaf Egypten, genom Mosen.
तदनुसाराद् ये श्रुत्वा तस्य कथां न गृहीतवन्तस्ते के? किं मूससा मिसरदेशाद् आगताः सर्व्वे लोका नहि?
17 Men hvilkom var han vred i fyratio år? Var han icke dem som syndat hade, hvilkas kroppar förföllo i öknene?
केभ्यो वा स चत्वारिंशद्वर्षाणि यावद् अक्रुध्यत्? पापं कुर्व्वतां येषां कुणपाः प्रान्तरे ऽपतन् किं तेभ्यो नहि?
18 Men hvilkom svor han då, att de icke skulle komma in i hans rolighet, utan dem otrognom?
प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?
19 Och vi sem, att de icke kunde ingå, för otrones skull.
अतस्ते तत् स्थानं प्रवेष्टुम् अविश्वासात् नाशक्नुवन् इति वयं वीक्षामहे।

< Hebreerbrevet 3 >