< 1 Petrusbrevet 1 >
1 Petrus, Jesu Christi Apostel, dem utkoradom främlingom, som bo här och der i Ponto, Galatien, Cappadocien, Asien, och Bithynien,
panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ
2 Efter Guds Faders försyn, genom Andans helgelse, till lydnona och Jesu Christi blods stänkelse. Nåd och frid föröke sig i eder.
piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|
3 Välsignad vare Gud, och vårs Herras Jesu Christi Fader, som oss för sin stora barmhertighet hafver födt på nytt till ett lefvandes hopp, genom Jesu Christi uppståndelse ifrå de döda;
asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō
4 Till oförgängeligit, obesmittadt, och ovanskeligit arf; hvilket i himmelen förvaradt är till eder.
'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,
5 Som med Guds magt bevarens genom trona till salighet, hvilken beredd är, att hon skall uppenbar varda i den yttersta tiden;
yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|
6 I hvilkom I eder fröjda skolen, I som nu en liten tid liden bedröfvelse, i margahanda försökelse, hvar så behöfves:
tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|
7 På det edor tro skall rättsinnig och mycket kosteligare befunnen varda, än det förgängeliga guld som pröfvas med eld, till lof, pris och äro, när Christus Jesus blifver uppenbar;
yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|
8 Hvilken I älsken, ändock I icke sen honom; den I ock nu tron uppå, och dock icke sen; så skolen I fröjda eder med osägeliga och härliga glädje;
yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,
9 Och få edor tros ändalykt, nämliga själarnas salighet;
svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhvē ca|
10 Efter hvilken salighet Propheterne hafva sökt och ransakat, som propheterat hafva om den tillkommande nåd till eder;
yuṣmāsu yō 'nugrahō varttatē tadviṣayē ya īśvarīyavākyaṁ kathitavantastē bhaviṣyadvādinastasya paritrāṇasyānvēṣaṇam anusandhānañca kr̥tavantaḥ|
11 Och hafva ransakat, på hvad eller hurudana tid Christi Ande utviste, den i dem var, och tillförene hade betygat de lidande, som i Christo äro, och den härlighet, som derefter följa skulle,
viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|
12 Hvilkom det ock uppenbaradt var: ty de hafva icke sig sjelfvom, utan oss, dermed tjent; hvilke stycker eder nu förkunnad äro, genom dem som eder Evangelium predikat hafva, genom den Helga Anda som sändes af himmelen, hvilket Änglomen ock lyster se.
tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|
13 Derföre, begjorder edor sinnes länder, och varer nyktre, och sätter fullkomligit hopp till den nåd som eder tillbuden varder, genom Jesu Christi uppenbarelse,
ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
14 Såsom lydaktig barn; och ställer eder icke såsom tillförene, då I uti fåvitsko lefden, efter begärelsen;
aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti
15 Utan, efter honom, som eder kallat hafver, och helig är, varer ock I helige uti all edor umgängelse.
yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|
16 Ty det är skrifvet: I skolen vara helige; ty jag är helig.
yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
17 Och efter I åkallen honom för en Fader, som dömer efter hvars och ens gerning, och hafver intet anseende till personen, så ser till att I, uti detta edart elände, vandren i räddhåga.
aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|
18 Och veter, att I icke med förgängeligit silfver eller guld igenlöste ären ifrån edart fåfänga lefverne, efter fädernas sätt;
yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
19 Utan med Christi dyra blod, såsom med ett menlöst och obesmittadt lambs;
niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|
20 Hvilken väl föresedd var för verldenes begynnelse; men uppenbarad i de yttersta tiderna, för edra skull;
sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|
21 Som genom honom tron på Gud; den honom uppväckt hafver ifrå de döda, och gifvit honom härlighet; på det I skullen hafva tro och hopp till Gud.
yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|
22 Och görer edra själar kyska, i sanningenes lydno genom Andan, till oskrymtad broderlig kärlek; älsker eder storliga inbördes af rent hjerta;
yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|
23 Såsom de, som födde äro på nytt; icke af någor förgängelig säd, utan af oförgängelig, som är, af lefvandes Guds ord, det evinnerliga blifver. (aiōn )
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn )
24 Ty allt kött är såsom gräs, och all menniskos härlighet såsom blomster på gräset; gräset är vissnadt, och blomstret är affallet;
sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|
25 Men Herrans ord blifver evinnerliga; och det är det ord, som predikadt är ibland eder. (aiōn )
kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn )