< Ufunuo 16 >

1 Kisha nikasikia sauti kubwa kutoka Hekaluni ikiwaambia wale malaika saba, “Nendeni mkamwage mabakuli hayo saba ya ghadhabu ya Mungu duniani.”
tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa eṣa mahāravo mayāśrāvi, yūyaṁ gatvā tebhyaḥ saptakaṁsebhya īśvarasya krodhaṁ pṛthivyāṁ srāvayata|
2 Basi, malaika wa kwanza akaenda akamwaga bakuli lake juu ya nchi. Mara madonda mabaya na ya kuumiza sana yakawapata wote waliokuwa na alama ya yule mnyama, na wale walioiabudu sanamu yake.
tataḥ prathamo dūto gatvā svakaṁse yadyad avidyata tat pṛthivyām asrāvayat tasmāt paśoḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīreṣu vyathājanakā duṣṭavraṇā abhavan|
3 Kisha malaika wa pili akamwaga bakuli lake baharini. Nayo bahari ikawa damu tupu kama damu ya mtu aliyekufa, na viumbe vyote hai baharini vikafa.
tataḥ paraṁ dvitīyo dūtaḥ svakaṁse yadyad avidyata tat samudre 'srāvayat tena sa kuṇapasthaśoṇitarūpyabhavat samudre sthitāśca sarvve prāṇino mṛtyuṁ gatāḥ|
4 Malaika wa tatu akamwaga bakuli lake katika mito na chemchemi za maji, navyo vikageuka damu.
aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|
5 Nikamsikia malaika msimamizi wa maji akisema, “Ewe mtakatifu, Uliyeko na uliyekuwako! Wewe ni mwenye haki katika hukumu hii uliyotoa.
varttamānaśca bhūtaśca bhaviṣyaṁśca parameśvaraḥ| tvameva nyāyyakārī yad etādṛk tvaṁ vyacārayaḥ|
6 Maana waliimwaga damu ya watu wako na ya manabii, nawe umewapa damu wainywe; wamestahili hivyo!”
bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||
7 Kisha nikasikia sauti madhabahuni ikisema, “Naam, Bwana Mungu Mwenye Uwezo! Hukumu zako ni za kweli na haki!”
anantaraṁ vedīto bhāṣamāṇasya kasyacid ayaṁ ravo mayā śrutaḥ, he paraśvara satyaṁ tat he sarvvaśaktiman prabho| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
8 Kisha malaika wa nne akamwaga bakuli lake juu ya jua. Jua likapewa nguvu ya kuwachoma watu kwa moto wake.
anantaraṁ caturtho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ sūryye 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|
9 Basi, watu wakaunguzwa vibaya sana; wakamtukana Mungu aliye na uwezo juu ya mabaa hayo makubwa. Lakini hawakuziacha dhambi zao na kumtukuza Mungu.
tena manuṣyā mahātāpena tāpitāsteṣāṁ daṇḍānām ādhipatyaviśiṣṭasyeśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|
10 Kisha malaika wa tano akamwaga bakuli lake juu ya makao makuu ya yule mnyama. Giza likauvamia utawala wake, watu wakauma ndimi zao kwa sababu za maumivu,
tataḥ paraṁ pañcamo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ paśoḥ siṁhāsane 'srāvayat tena tasya rāṣṭraṁ timirācchannam abhavat lokāśca vedanākāraṇāt svarasanā adaṁdaśyata|
11 wakamtukana Mungu wa mbinguni kwa sababu ya maumivu yao na madonda yao. Lakini hawakuyaacha matendo yao mabaya.
svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|
12 Kisha malaika wa sita akamwaga bakuli lake juu ya mto mkubwa uitwao Eufrate. Maji yake yakakauka, na hivyo njia ilitengenezwa kwa ajili ya wafalme wa mashariki.
tataḥ paraṁ ṣaṣṭho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ pharātākhyo mahānade 'srāvayat tena sūryyodayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya toyāni paryyaśuṣyan|
13 Kisha nikaona pepo wabaya watatu walio kama vyura, wakitoka kinywani mwa yule joka, kinywani mwa yule mnyama, na kinywani mwa yule nabii wa uongo.
anantaraṁ nāgasya vadanāt paśo rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayo 'śucaya ātmāno mayā dṛṣṭāste maṇḍūkākārāḥ|
14 Hawa ndio roho za pepo wafanyao miujiza. Ndio wanaokwenda kwa wafalme wa ulimwengu wote na kuwakusanya pamoja kwa ajili ya vita kuu Siku ile ya Mungu Mwenye Uwezo.
ta āścaryyakarmmakāriṇo bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādine yena yuddhena bhavitavyaṁ tatkṛte kṛtsrajagato rājñāḥ saṁgrahītuṁ teṣāṁ sannidhiṁ nirgacchanti|
15 “Sikiliza! Mimi naja kama mwizi! Heri mtu akeshaye na kuvaa nguo zake ili asije akaenda uchi huko na huko mbele ya watu.”
aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|
16 Basi, roho hao wakawakusanya hao wafalme mahali paitwapo kwa Kiebrania Harmagedoni.
paśyāhaṁ cairavad āgacchāmi yo janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dṛśyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|
17 Kisha malaika wa saba akamwaga bakuli lake hewani. Sauti kubwa ikasikika kutoka kwenye kiti cha enzi, Hekaluni, ikisema, “Mwisho umefika!”
tataḥ paraṁ saptamo dūtaḥ svakaṁse yadyad avidyata tat sarvvam ākāśe 'srāvayat tena svargīyamandiramadhyasthasiṁhāsanāt mahāravo 'yaṁ nirgataḥ samāptirabhavaditi|
18 Kukatokea umeme, kelele, ngurumo na tetemeko kubwa la ardhi ambalo halijapata kutokea tangu Mungu alipomuumba mtu.
tadanantaraṁ taḍito ravāḥ stanitāni cābhavan, yasmin kāle ca pṛthivyāṁ manuṣyāḥ sṛṣṭāstam ārabhya yādṛṅmahābhūmikampaḥ kadāpi nābhavat tādṛg bhūkampo 'bhavat|
19 Mji ule mkuu ukapasuliwa sehemu tatu, nayo miji ya mataifa ikateketea. Babuloni, mji mkuu, haukusahauliwa na Mungu. Aliunywesha kikombe cha divai ya ghadhabu yake kuu.
tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|
20 Visiwa vyote vikatoweka, nayo milima haikuonekena tena.
dvīpāśca palāyitā girayaścāntahitāḥ|
21 Mvua ya mawe makubwa yenye uzito wa kama kilo hamsini kila moja, ikawanyeshea watu. Nao wakamtukana Mungu kwa sababu ya mapigo ya mvua hiyo ya mawe. Naam, pigo la mvua hiyo ya mawe lilikuwa kubwa mno.
gaganamaṇḍalācca manuṣyāṇām uparyyekaikadroṇaparimitaśilānāṁ mahāvṛṣṭirabhavat tacchilāvṛṣṭeḥ kleśāt manuṣyā īśvaram anindam yatastajjātaḥ kleśo 'tīva mahān|

< Ufunuo 16 >