< Waefeso 3 >

1 Kutokana na hayo, mimi Paulo, mfungwa wa Kristo Yesu kwa ajili yenu, namwomba Mungu.
ato heto rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ so'haṁ paulo bravīmi|
2 Bila shaka mmekwisha sikia kwamba Mungu, kwa neema yake, alinikabidhi kazi hii niifanye kwa faida yenu.
yuṣmadartham īśvareṇa mahyaṁ dattasya varasya niyamaḥ kīdṛśastad yuṣmābhiraśrāvīti manye|
3 Mimi nilijulishwa kwa njia ya ufunuo mpango wake uliofichika. (Nimeandika kwa ufupi juu ya jambo hili,
arthataḥ pūrvvaṁ mayā saṁkṣepeṇa yathā likhitaṁ tathāhaṁ prakāśitavākyeneśvarasya nigūḍhaṁ bhāvaṁ jñāpito'bhavaṁ|
4 nanyi mkiyasoma maneno yangu mtaweza kujua jinsi ninavyoielewa siri hiyo ya Kristo.)
ato yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhe bhāve mama jñānaṁ kīdṛśaṁ tad bhotsyate|
5 Zamani watu hawakujulishwa siri hiyo; lakini sasa Mungu amewajulisha mitume na manabii wake watakatifu kwa njia ya Roho.
pūrvvayugeṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān preritān bhaviṣyadvādinaśca pratyātmanā prakāśito'bhavat;
6 Siri yenyewe ni hii: kwa njia ya Habari Njema watu wa mataifa mengine wanapata sehemu yao pamoja na Wayahudi katika zile baraka za Mungu; wao ni viungo vya mwili uleule, na wanashiriki ahadi ileile aliyofanya Mungu kwa njia ya Kristo Yesu.
arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,
7 Mimi nimefanywa kuwa mtumishi wa Habari Njema kwa neema ya pekee aliyonijalia Mungu kwa uwezo wake mkuu.
tadvārā khrīṣṭena bhinnajātīyā anyaiḥ sārddham ekādhikārā ekaśarīrā ekasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|
8 Mimi ni mdogo kuliko watu wote wa Mungu; lakini amenijalia neema yake, ili niwahubirie watu wa mataifa utajiri wake Kristo usiopimika,
sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,
9 tena niwaangazie watu wote waone jinsi mpango wa Mungu uliofichika unavyotekelezwa. Mungu aliye Muumba wa vitu vyote alificha siri hiyo yake tangu milele, (aiōn g165)
kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
10 kusudi, sasa kwa njia ya kanisa, wakuu na wenye enzi wa mbinguni wapate kuitambua hekima ya Mungu iliyo ya namna nyingi.
yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svarge prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭe prakāśyate tadarthaṁ sa yīśunā khrīṣṭena sarvvāṇi sṛṣṭavān|
11 Mungu alifanya jambo hilo kufuatana na azimio lake la milele ambalo amelifanya kwa njia ya Kristo Bwana wetu. (aiōn g165)
yato vayaṁ yasmin viśvasya dṛḍhabhaktyā nirbhayatām īśvarasya samāgame sāmarthyañca
12 Basi, katika kuungana na Kristo, na kwa njia ya imani katika Kristo, sisi tunathubutu kumkaribia Mungu kwa uhodari.
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn g165)
13 Kwa hiyo, nawaombeni msife moyo kwa sababu ya mateso ninayopata kwa ajili yenu, maana hayo ni kwa ajili ya utukufu wenu.
ato'haṁ yuṣmannimittaṁ duḥkhabhogena klāntiṁ yanna gacchāmīti prārthaye yatastadeva yuṣmākaṁ gauravaṁ|
14 Kwa sababu hiyo, nampigia magoti Baba,
ato hetoḥ svargapṛthivyoḥ sthitaḥ kṛtsno vaṁśo yasya nāmnā vikhyātastam
15 aliye asili ya jamaa zote duniani na mbinguni.
asmatprabho ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhito varamimaṁ prārthaye|
16 Namwomba Mungu, kadiri ya utajiri wa utukufu wake, awajalieni kwa uwezo wa Roho wake, nguvu ya kuwa imara ndani yenu,
tasyātmanā yuṣmākam āntarikapuruṣasya śakte rvṛddhiḥ kriyatāṁ|
17 naye Kristo akae mioyoni mwenu kwa imani. Namwomba mpate kuwa na mzizi na msingi katika mapendo
khrīṣṭastu viśvāsena yuṣmākaṁ hṛdayeṣu nivasatu| premaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|
18 kusudi muweze kufahamu pamoja na watu wote wa Mungu jinsi upendo wa Kristo ueneavyo kwa mapana na marefu, kwa kimo na kina.
itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bodhāya sarvvaiḥ pavitralokaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,
19 Naam, mpate kujua upendo wa Kristo upitao elimu yote, mjazwe kabisa utimilifu wote wa Mungu.
jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|
20 Kwake yeye ambaye kwa nguvu yake ifanyayo kazi ndani yetu, aweza kufanya mambo makuu zaidi ya yale tuwezayo kuomba au kufikiria;
asmākam antare yā śaktiḥ prakāśate tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknoti
21 kwake Mungu uwe utukufu katika kanisa na katika Kristo Yesu, nyakati zote, milele na milele! Amina. (aiōn g165)
khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn g165)

< Waefeso 3 >