< Matendo 7 >
1 Basi, Kuhani Mkuu akamwuliza, “Je, mambo haya ni kweli?”
tataḥ paraṁ mahāyājakaḥ pṛṣṭavān, eṣā kathāṁ kiṁ satyā?
2 Naye Stefano akasema, “Ndugu zangu na akina baba, nisikilizeni! Mungu alimtokea baba yetu Abrahamu alipokuwa kule Mesopotamia kabla hajaenda kukaa kule Harani.
tataḥ sa pratyavadat, he pitaro he bhrātaraḥ sarvve lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagare vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadeśe āsīt tadā tejomaya īśvaro darśanaṁ datvā
3 Mungu alimwambia: Ondoka katika nchi yako; waache watu wa ukoo wako; nenda katika nchi nitakayokuonyesha!
tamavadat tvaṁ svadeśajñātimitrāṇi parityajya yaṁ deśamahaṁ darśayiṣyāmi taṁ deśaṁ vraja|
4 Kwa hivyo, Abrahamu alihama nchi ya Kaldayo, akaenda kukaa Harani. Baada ya kifo cha baba yake, Mungu alimtoa tena Harani akaja kukaa katika nchi hii mnayokaa sasa.
ataḥ sa kasdīyadeśaṁ vihāya hāraṇnagare nyavasat, tadanantaraṁ tasya pitari mṛte yatra deśe yūyaṁ nivasatha sa enaṁ deśamāgacchat|
5 Mungu hakumpa hata sehemu moja ya nchi hii iwe mali yake; hata hivyo, alimwahidia kumpa nchi hii iwe yake na ya wazawa wake, ingawaje wakati huu hakuwa na mtoto.
kintvīśvarastasmai kamapyadhikāram arthād ekapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kopi santāno nāsīt tathāpi santānaiḥ sārddham etasya deśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkṛtavān|
6 Mungu alimwambia hivi: Wazao wako watapelekwa katika nchi inayotawaliwa na watu wengine, na huko watafanywa watumwa na kutendewa vibaya kwa muda wa miaka mia nne.
īśvara ittham aparamapi kathitavān tava santānāḥ paradeśe nivatsyanti tatastaddeśīyalokāścatuḥśatavatsarān yāvat tān dāsatve sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
7 Lakini mimi nitalihukumu taifa hilo litakalowafanya watumwa. Kisha nitawatoa katika nchi hiyo ili waje kuniabudu mahali hapa.
aparam īśvara enāṁ kathāmapi kathitavān, ye lokāstān dāsatve sthāpayiṣyanti tāllokān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ te bahirgatāḥ santo mām atra sthāne seviṣyante|
8 Halafu Mungu aliifanya tohara iwe ishara ya agano. Hivyo, Abrahamu alimtahiri mtoto wake Isaka, siku ya nane baada ya kuzaliwa. Na Isaka, vivyo hivyo, alimtahiri Yakobo. Naye Yakobo aliwatendea wale mababu kumi na wawili vivyo hivyo.
paścāt sa tasmai tvakchedasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ekaputre jāte, aṣṭamadine tasya tvakchedam akarot| tasya ishākaḥ putro yākūb, tatastasya yākūbo'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
9 “Wale mababu walimwonea wivu Yosefu, wakamuuza utumwani Misri. Lakini Mungu alikuwa pamoja naye,
te pūrvvapuruṣā īrṣyayā paripūrṇā misaradeśaṁ preṣayituṁ yūṣaphaṁ vyakrīṇan|
10 akamwokoa katika taabu zake zote. Mungu alimjalia fadhili na hekima mbele ya Farao, mfalme wa Misri, hata Farao akamweka awe mkuu wa ile nchi na nyumba ya kifalme.
kintvīśvarastasya sahāyo bhūtvā sarvvasyā durgate rakṣitvā tasmai buddhiṁ dattvā misaradeśasya rājñaḥ phirauṇaḥ priyapātraṁ kṛtavān tato rājā misaradeśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
11 Kisha, kulizuka njaa kubwa katika nchi yote ya Misri na Kanaani, ikasababisha dhiki kubwa. Babu zetu hawakuweza kupata chakula chochote.
tasmin samaye misara-kinānadeśayo rdurbhikṣahetoratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
12 Basi, Yakobo alipopata habari kwamba huko Misri kulikuwa na nafaka, aliwatuma watoto wake, yaani babu zetu, waende huko Misri mara ya kwanza.
kintu misaradeśe śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ preṣitavān|
13 Katika safari yao ya pili, Yosefu alijitambulisha kwa ndugu zake, na Farao akaifahamu jamaa ya Yosefu.
tato dvitīyavāragamane yūṣaph svabhrātṛbhiḥ paricito'bhavat; yūṣapho bhrātaraḥ phirauṇ rājena paricitā abhavan|
14 Yosefu alituma ujumbe kwa baba yake na jamaa yote, jumla watu sabini na tano, waje Misri.
anantaraṁ yūṣaph bhrātṛgaṇaṁ preṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15 Hivyo, Yakobo alikwenda Misri ambako yeye na babu zetu wengine walikufa.
tasmād yākūb misaradeśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthāne'mriyanta|
16 Miili yao ililetwa mpaka Shekemu, ikazikwa katika kaburi Abrahamu alilonunua kutoka kwa kabila la Hamori kwa kiasi fulani cha fedha.
tataste śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamoraḥ putrebhyaḥ krītavān tatśmaśāne sthāpayāñcakrire|
17 “Wakati ulipotimia Mungu aitimize ahadi aliyompa Abrahamu, idadi ya wale watu kule Misri ilikwisha ongezeka na kuwa kubwa zaidi.
tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kṛtvā yāṁ pratijñāṁ kṛtavān tasyāḥ pratijñāyāḥ phalanasamaye nikaṭe sati isrāyellokā simaradeśe varddhamānā bahusaṁkhyā abhavan|
18 Mwishowe, mfalme mmoja ambaye hakumtambua Yosefu alianza kutawala huko Misri.
śeṣe yūṣaphaṁ yo na paricinoti tādṛśa eko narapatirupasthāya
19 Alilifanyia taifa letu ukatili, akawatendea vibaya babu zetu kwa kuwalazimisha waweke nje watoto wao wachanga ili wafe.
asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ teṣāṁ vaṁśanāśanāya teṣāṁ navajātān śiśūn bahi rnirakṣepayat|
20 Mose alizaliwa wakati huo. Alikuwa mtoto mzuri sana. Alilelewa nyumbani kwa muda wa miezi mitatu,
etasmin samaye mūsā jajñe, sa tu paramasundaro'bhavat tathā pitṛgṛhe māsatrayaparyyantaṁ pālito'bhavat|
21 na alipotolewa nje, binti wa Farao alimchukua, akamlea kama mtoto wake.
kintu tasmin bahirnikṣipte sati phirauṇarājasya kanyā tam uttolya nītvā dattakaputraṁ kṛtvā pālitavatī|
22 Mose alifundishwa mambo yote ya hekima ya Wamisri akawa mashuhuri kwa maneno na matendo.
tasmāt sa mūsā misaradeśīyāyāḥ sarvvavidyāyāḥ pāradṛṣvā san vākye kriyāyāñca śaktimān abhavat|
23 “Alipokuwa na umri wa miaka arobaini aliamua kwenda kuwaona ndugu zake Waisraeli.
sa sampūrṇacatvāriṁśadvatsaravayasko bhūtvā isrāyelīyavaṁśanijabhrātṛn sākṣāt kartuṁ matiṁ cakre|
24 Huko alimwona mmoja wao akitendewa vibaya, akaenda kumwokoa, na kulipiza kisasi, akamuua yule Mmisri.
teṣāṁ janamekaṁ hiṁsitaṁ dṛṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakṛtya misarīyajanaṁ jaghāna|
25 (Alidhani kwamba Waisraeli wenzake wangeelewa kwamba Mungu angemtumia yeye kuwakomboa, lakini hawakuelewa hivyo.)
tasya hasteneśvarastān uddhariṣyati tasya bhrātṛgaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu te na bubudhire|
26 Kesho yake, aliwaona Waisraeli wawili wakipigana, akajaribu kuwapatanisha, akisema: Ninyi ni ndugu; kwa nini basi, kutendeana vibaya ninyi kwa ninyi?
tatpare 'hani teṣām ubhayo rjanayo rvākkalaha upasthite sati mūsāḥ samīpaṁ gatvā tayo rmelanaṁ karttuṁ matiṁ kṛtvā kathayāmāsa, he mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27 Yule aliyekuwa anampiga mwenzake alimsukuma Mose kando akisema: Ni nani aliyekuweka wewe kuwa kiongozi na mwamuzi wa watu?
tataḥ samīpavāsinaṁ prati yo jano'nyāyaṁ cakāra sa taṁ dūrīkṛtya kathayāmāsa, asmākamupari śāstṛtvavicārayitṛtvapadayoḥ kastvāṁ niyuktavān?
28 Je, unataka kuniua kama ulivyomuua yule Mmisri jana?
hyo yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29 Baada ya kusikia hayo Mose alikimbia, akaenda kukaa katika nchi ya Midiani na huko akapata watoto wawili.
tadā mūsā etādṛśīṁ kathāṁ śrutvā palāyanaṁ cakre, tato midiyanadeśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñāte|
30 “Miaka arobaini ilipotimia, malaika wa Bwana alimtokea Mose katika kichaka kilichokuwa kinawaka moto kule jangwani karibu na mlima Sinai.
anantaraṁ catvāriṁśadvatsareṣu gateṣu sīnayaparvvatasya prāntare prajvalitastambasya vahniśikhāyāṁ parameśvaradūtastasmai darśanaṁ dadau|
31 Mose alistaajabu sana kuona jambo hilo hata akasogea karibu ili achungulie; lakini alisikia sauti ya Bwana:
mūsāstasmin darśane vismayaṁ matvā viśeṣaṁ jñātuṁ nikaṭaṁ gacchati,
32 Mimi ni Mungu wa baba zako, Mungu wa Abrahamu, Isaka na Yakobo! Mose akatetemeka kwa hofu na wala hakuthubutu kutazama zaidi.
etasmin samaye, ahaṁ tava pūrvvapuruṣāṇām īśvaro'rthād ibrāhīma īśvara ishāka īśvaro yākūba īśvaraśca, mūsāmuddiśya parameśvarasyaitādṛśī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbho na babhūva|
33 Bwana akamwambia: Vua viatu vyako maana hapa unaposimama ni mahali patakatifu.
parameśvarastaṁ jagāda, tava pādayoḥ pāduke mocaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34 Nimeyaona mabaya wanayotendewa watu wangu kule Misri. Nimesikia kilio chao, nami nimekuja kuwaokoa. Basi sasa, nitakutuma Misri.
ahaṁ misaradeśasthānāṁ nijalokānāṁ durddaśāṁ nitāntam apaśyaṁ, teṣāṁ kātaryyoktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradeśaṁ tvāṁ preṣayāmi|
35 “Huyu Mose ndiye yule watu wa Israeli waliyemkataa waliposema: Ni nani aliyekuweka wewe kuwa kiongozi na mwamuzi wetu? Kwa njia ya yule malaika aliyemtokea katika kichaka kilichokuwa kinawaka moto, Mungu alimtuma Mose huyo awe kiongozi na mkombozi.
kastvāṁ śāstṛtvavicārayitṛtvapadayo rniyuktavān, iti vākyamuktvā tai ryo mūsā avajñātastameva īśvaraḥ stambamadhye darśanadātrā tena dūtena śāstāraṁ muktidātārañca kṛtvā preṣayāmāsa|
36 Ndiye aliyewaongoza wale watu watoke Misri kwa kufanya miujiza na maajabu katika nchi ya Misri, katika bahari ya Shamu na jangwani kwa muda wa miaka arobaini.
sa ca misaradeśe sūphnāmni samudre ca paścāt catvāriṁśadvatsarān yāvat mahāprāntare nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kṛtvā samānināya|
37 Mose ndiye aliyewaambia watu wa Israeli: Mungu atawateulieni nabii kama mimi kutoka katika ndugu zenu ninyi wenyewe.
prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇasya madhye mādṛśam ekaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ mano nidhāsyatha, yo jana isrāyelaḥ santānebhya enāṁ kathāṁ kathayāmāsa sa eṣa mūsāḥ|
38 Wakati watu wa Israeli walipokutana pamoja kule jangwani, Mose ndiye aliyekuwako huko pamoja nao. Alikuwa huko pamoja na babu zetu na yule malaika aliyeongea naye mlimani Sinai; ndiye aliyekabidhiwa yale maneno yaletayo uzima atupe sisi.
mahāprāntarasthamaṇḍalīmadhye'pi sa eva sīnayaparvvatopari tena sārddhaṁ saṁlāpino dūtasya cāsmatpitṛgaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lebhe|
39 “Lakini yeye ndiye babu zetu waliyemkataa kumsikiliza; walimsukuma kando, wakatamani kurudi Misri.
asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svebhyo dūrīkṛtya misaradeśaṁ parāvṛtya gantuṁ manobhirabhilaṣya hāroṇaṁ jagaduḥ,
40 Walimwambia Aroni: Tutengenezee miungu itakayotuongoza njiani, maana hatujui yaliyompata Mose huyu aliyetuongoza kutoka Misri!
asmākam agre'gre gantum asmadarthaṁ devagaṇaṁ nirmmāhi yato yo mūsā asmān misaradeśād bahiḥ kṛtvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyate|
41 Hapo ndipo walipojitengenezea sanamu ya ndama, wakaitambikia na kukifanyia sherehe kitu ambacho ni kazi ya mikono yao wenyewe.
tasmin samaye te govatsākṛtiṁ pratimāṁ nirmmāya tāmuddiśya naivedyamutmṛjya svahastakṛtavastunā ānanditavantaḥ|
42 Lakini Mungu aliondoka kati yao, akawaacha waabudu nyota za anga, kama ilivyoandikwa katika kitabu cha manabii: Enyi watu wa Israeli! Si mimi mliyenitolea dhabihu na sadaka kwa muda wa miaka arobaini kule jangwani!
tasmād īśvarasteṣāṁ prati vimukhaḥ san ākāśasthaṁ jyotirgaṇaṁ pūjayituṁ tebhyo'numatiṁ dadau, yādṛśaṁ bhaviṣyadvādināṁ grantheṣu likhitamāste, yathā, isrāyelīyavaṁśā re catvāriṁśatsamān purā| mahati prāntare saṁsthā yūyantu yāni ca| balihomādikarmmāṇi kṛtavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakṛtānīti naiva ca|
43 Ninyi mlikibeba kibanda cha mungu Moloki, na sanamu ya nyota ya mungu wenu Refani. Sanamu mlizozifanya ndizo mlizoabudu. Kwa sababu hiyo nitakupeleka mateka mbali kupita Babuloni!
kintu vo molakākhyasya devasya dūṣyameva ca| yuṣmākaṁ rimphanākhyāyā devatāyāśca tārakā| etayorubhayo rmūrtī yuṣmābhiḥ paripūjite| ato yuṣmāṁstu bābelaḥ pāraṁ neṣyāmi niścitaṁ|
44 Kule jangwani babu zetu walikuwa na lile hema lililoshuhudia kuweko kwa Mungu. Lilitengenezwa kama Mungu alivyomwambia Mose alifanye; nakala kamili ya kile alichoonyeshwa.
aparañca yannidarśanam apaśyastadanusāreṇa dūṣyaṁ nirmmāhi yasmin īśvaro mūsām etadvākyaṁ babhāṣe tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntare tasthau|
45 Kisha babu zetu walilipokezana wao kwa wao mpaka wakati wa Yoshua, walipoinyakua ile nchi kutoka kwa mataifa ambayo Mungu aliyafukuza mbele yao. Hapo lilikaa mpaka nyakati za Daudi.
paścāt yihośūyena sahitaisteṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ sveṣāṁ sammukhād īśvareṇa dūrīkṛtānām anyadeśīyānāṁ deśādhikṛtikāle samānītaṁ tad dūṣyaṁ dāyūdodhikāraṁ yāvat tatra sthāna āsīt|
46 Daudi alipata upendeleo kwa Mungu, akamwomba Mungu ruhusa ya kumjengea makao yeye aliye Mungu wa Yakobo.
sa dāyūd parameśvarasyānugrahaṁ prāpya yākūb īśvarārtham ekaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47 Lakini Solomoni ndiye aliyemjengea Mungu nyumba.
kintu sulemān tadarthaṁ mandiram ekaṁ nirmmitavān|
48 “Hata hivyo, Mungu Mkuu haishi katika nyumba zilizojengwa na binadamu; kama nabii asemavyo:
tathāpi yaḥ sarvvoparisthaḥ sa kasmiṁścid hastakṛte mandire nivasatīti nahi, bhaviṣyadvādī kathāmetāṁ kathayati, yathā,
49 Bwana asema: Mbingu ni kiti changu cha enzi na dunia ni kiti changu cha kuwekea miguu.
pareśo vadati svargo rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pṛthivī bhavati dhruvaṁ| tarhi yūyaṁ kṛte me kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyate tviha|
50 Ni nyumba ya namna gani basi mnayoweza kunijengea, na ni mahali gani nitakapopumzika? Vitu hivi vyote ni mimi nimevifanya, au sivyo?
sarvvāṇyetāni vastūni kiṁ me hastakṛtāni na||
51 “Enyi wakaidi wakuu! Mioyo na masikio yenu ni kama ya watu wa mataifa. Ninyi ni kama baba zenu. Siku zote mnampinga Roho Mtakatifu.
he anājñāgrāhakā antaḥkaraṇe śravaṇe cāpavitralokāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādṛśā yūyamapi tādṛśāḥ|
52 Je, yuko nabii yeyote ambaye baba zenu hawakumtesa? Waliwaua hao Mungu aliowatuma watangaze kuja kwake yule Mwenye Haki. Na sasa, ninyi mmemsaliti, mkamuua.
yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|
53 Ninyi mliipokea ile Sheria iliyoletwa kwenu na Malaika, lakini hamkuitii.”
yūyaṁ svargīyadūtagaṇena vyavasthāṁ prāpyāpi tāṁ nācaratha|
54 Wale wazee wa Baraza waliposikia hayo, walighadhibika sana, wakamsagia meno kwa hasira.
imāṁ kathāṁ śrutvā te manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
55 Lakini Stefano akiwa amejawa na Roho Mtakatifu, akatazama juu mbinguni, akauona utukufu wa Mungu na Yesu amekaa upande wa kulia wa Mungu.
kintu stiphānaḥ pavitreṇātmanā pūrṇo bhūtvā gagaṇaṁ prati sthiradṛṣṭiṁ kṛtvā īśvarasya dakṣiṇe daṇḍāyamānaṁ yīśuñca vilokya kathitavān;
56 Akasema, “Tazameni! Ninaona mbingu zimefunuliwa na Mwana wa Mtu amesimama upande wa kulia wa Mungu.”
paśya, meghadvāraṁ muktam īśvarasya dakṣiṇe sthitaṁ mānavasutañca paśyāmi|
57 Hapo, watu wote katika kile kikao cha Baraza, wakapiga kelele na kuziba masikio yao kwa mikono yao. Kisha wakamrukia wote kwa pamoja,
tadā te proccaiḥ śabdaṁ kṛtvā karṇeṣvaṅgulī rnidhāya ekacittībhūya tam ākraman|
58 wakamtoa nje ya mji, wakampiga mawe. Wale mashahidi wakayaweka makoti yao chini ya ulinzi wa kijana mmoja jina lake Saulo.
paścāt taṁ nagarād bahiḥ kṛtvā prastarairāghnan sākṣiṇo lākāḥ śaulanāmno yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
59 Waliendelea kumpiga mawe Stefano, huku akiwa anasali: “Bwana Yesu, ipokee roho yangu!”
anantaraṁ he prabho yīśe madīyamātmānaṁ gṛhāṇa stiphānasyeti prārthanavākyavadanasamaye te taṁ prastarairāghnan|
60 Akapiga magoti, akalia kwa sauti kubwa: “Bwana, usiwalaumu kwa sababu ya dhambi hii.” Baada ya kusema hivyo, akafa.
tasmāt sa jānunī pātayitvā proccaiḥ śabdaṁ kṛtvā, he prabhe pāpametad eteṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnot|