< Warumi 16 >

1 Napenda kumtambulisha kwenu dada yetu Foibe, mtumishi katika kanisa la Kenkrea.
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kṛte'haṁ yuṣmān nivedayāmi,
2 Naomba mpokeeni katika Bwana ipasavyo watakatifu na kumpa msaada wowote atakaohitaji kutoka kwenu, kwa maana yeye amekuwa msaada kwa watu wengi, mimi nikiwa miongoni mwao.
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralokārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakāro bhavituṁ śaknoti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama copakāraḥ kṛtaḥ|
3 Wasalimuni Prisila na Akila, watumishi wenzangu katika Kristo Yesu.
aparañca khrīṣṭasya yīśoḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkṛtavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4 Wao walihatarisha maisha yao kwa ajili yangu; wala si mimi tu ninayewashukuru bali pia makanisa yote ya watu wa Mataifa.
tābhyām upakārāptiḥ kevalaṁ mayā svīkarttavyeti nahi bhinnadeśīyaiḥ sarvvadharmmasamājairapi|
5 Lisalimuni pia kanisa linalokutana nyumbani mwao. Msalimuni rafiki yangu mpendwa Epaineto, aliyekuwa mtu wa kwanza kumwamini Kristo huko Asia.
aparañca tayo rgṛhe sthitān dharmmasamājalokān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādeśe khrīṣṭasya pakṣe prathamajātaphalasvarūpo ya ipenitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 Msalimuni Maria, aliyefanya kazi kwa bidii kwa ajili yenu.
aparaṁ bahuśrameṇāsmān asevata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 Wasalimuni Androniko na Yunia, jamaa zangu ambao wamekuwa gerezani pamoja nami. Wao ni maarufu miongoni mwa mitume, nao walikuwa katika Kristo kabla yangu.
aparañca preriteṣu khyātakīrttī madagre khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 Msalimuni Ampliato, yeye nimpendaye katika Bwana.
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9 Msalimuni Urbano, mtendakazi mwenzetu katika Kristo, pamoja na rafiki yangu mpendwa Stakisi.
aparaṁ khrīṣṭasevāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
10 Msalimuni Apele aliyejaribiwa na akaithibitisha imani yake katika Kristo. Wasalimuni wote walio nyumbani mwa Aristobulo.
aparaṁ khrīṣṭena parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
11 Msalimuni ndugu yangu Herodioni. Wasalimuni wote walio nyumbani mwa Narkisi walio katika Bwana.
aparaṁ mama jñātiṁ herodiyonaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhye ye prabhumāśritāstān mama namaskāraṁ vadata|
12 Wasalimuni Trifaina na Trifosa, wale wanawake wanaofanya kazi kwa bidii katika Bwana. Msalimuni rafiki yangu mpendwa Persisi, mwanamke mwingine aliyefanya kazi kwa bidii katika Bwana.
aparaṁ prabhoḥ sevāyāṁ pariśramakāriṇyau truphenātruphoṣe mama namaskāraṁ vadata, tathā prabhoḥ sevāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
13 Msalimuni Rufo, mteule katika Bwana, pamoja na mama yake, ambaye amekuwa mama kwangu pia.
aparaṁ prabhorabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
14 Wasalimuni Asinkrito, Flegoni, Herme, Patroba, Herma na ndugu wote walio pamoja nao.
aparam asuṁkṛtaṁ phligonaṁ harmmaṁ pātrabaṁ harmmim eteṣāṁ saṅgibhrātṛgaṇañca namaskāraṁ jñāpayadhvaṁ|
15 Wasalimuni Filologo, Yulia, Nerea na dada yake, na Olimpa na watakatifu wote walio pamoja nao.
aparaṁ philalago yūliyā nīriyastasya bhaginyalumpā caitān etaiḥ sārddhaṁ yāvantaḥ pavitralokā āsate tānapi namaskāraṁ jñāpayadhvaṁ|
16 Salimianeni ninyi kwa ninyi kwa busu takatifu. Makanisa yote ya Kristo yanawasalimu.
yūyaṁ parasparaṁ pavitracumbanena namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇo yuṣmān namaskurute|
17 Ndugu zangu, nawasihi mjihadhari na kujiepusha na wale watu waletao matengano na kuweka vikwazo mbele yenu dhidi ya mafundisho mliyojifunza.
he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|
18 Kwa maana watu kama hao hawamtumikii Bwana Kristo, bali wanatumikia tamaa zao wenyewe. Kwa kutumia maneno laini na ya kubembeleza, hupotosha mioyo ya watu wajinga.
yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|
19 Kila mtu amesikia juu ya utii wenu, nami nimejawa na furaha tele kwa ajili yenu. Lakini nataka mwe na hekima katika mambo mema na bila hatia katika mambo maovu.
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tato'haṁ yuṣmāsu sānando'bhavaṁ tathāpi yūyaṁ yat satjñānena jñāninaḥ kujñāne cātatparā bhaveteti mamābhilāṣaḥ|
20 Mungu wa amani atamponda Shetani chini ya miguu yenu upesi. Neema ya Bwana wetu Yesu iwe nanyi. Amen.
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|
21 Timotheo, mtendakazi mwenzangu anawasalimu. Vivyo hivyo Lukio, Yasoni, na Sosipatro, ndugu zangu.
mama sahakārī tīmathiyo mama jñātayo lūkiyo yāson sosipātraśceme yuṣmān namaskurvvante|
22 Mimi, Tertio, niliye mwandishi wa waraka huu, nawasalimu katika Bwana.
aparam etatpatralekhakastarttiyanāmāhamapi prabho rnāmnā yuṣmān namaskaromi|
23 Gayo, ambaye ni mwenyeji wangu na wa kanisa lote, anawasalimu. Erasto, mweka hazina wa mji huu, pamoja na Kwarto ndugu yetu pia wanawasalimu. [
tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|
24 Neema ya Bwana wetu Yesu Kristo iwe pamoja nanyi nyote. Amen.]
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvveṣu prasādaṁ kriyāt| iti|
25 Sasa atukuzwe yeye awezaye kuwafanya ninyi imara kwa Injili yangu na kuhubiriwa kwa Yesu Kristo, kutokana na kufunuliwa siri zilizofichika tangu zamani za kale. (aiōnios g166)
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios g166)
26 Lakini sasa siri hiyo imefunuliwa na kujulikana kupitia maandiko ya kinabii kutokana na amri ya Mungu wa milele, ili mataifa yote yaweze kumwamini na kumtii (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios g166)
27 Mungu aliye pekee, mwenye hekima, ambaye kwa njia ya Yesu Kristo utukufu ni wake milele na milele! Amen. (aiōn g165)
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn g165)

< Warumi 16 >