< Mathayo 25 >

1 “Wakati huo, Ufalme wa Mbinguni utakuwa kama wanawali kumi waliochukua taa zao na kwenda kumlaki bwana arusi.
yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|
2 Watano wao walikuwa wapumbavu na watano walikuwa wenye busara.
tāsāṁ kanyānāṁ madhyē pañca sudhiyaḥ pañca durdhiya āsan|
3 Wale wapumbavu walichukua taa zao lakini hawakuchukua mafuta ya akiba,
yā durdhiyastāḥ pradīpān saṅgē gr̥hītvā tailaṁ na jagr̥huḥ,
4 lakini wale wenye busara walichukua taa zao na mafuta ya akiba kwenye vyombo.
kintu sudhiyaḥ pradīpān pātrēṇa tailañca jagr̥huḥ|
5 Bwana arusi alipokawia kuja wale wanawali wote wakasinzia na kulala.
anantaraṁ varē vilambitē tāḥ sarvvā nidrāviṣṭā nidrāṁ jagmuḥ|
6 “Usiku wa manane pakawa na kelele: ‘Tazameni, huyu hapa bwana arusi! Tokeni nje mkamlaki!’
anantaram arddharātrē paśyata vara āgacchati, taṁ sākṣāt karttuṁ bahiryātēti janaravāt
7 “Ndipo wale wanawali wote wakaamka na kuzitengeneza taa zao.
tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta|
8 Wale wapumbavu wakawaambia wale wenye busara, ‘Tupatieni mafuta yenu kidogo; taa zetu zinazimika.’
tatō durdhiyaḥ sudhiya ūcuḥ, kiñcit tailaṁ datta, pradīpā asmākaṁ nirvvāṇāḥ|
9 “Lakini wale wenye busara wakawajibu, ‘Sivyo, hayatutoshi sisi na ninyi pia. Afadhali mwende kwa wauzao mkajinunulie mafuta yenu.’
kintu sudhiyaḥ pratyavadan, dattē yuṣmānasmāṁśca prati tailaṁ nyūnībhavēt, tasmād vikrētr̥ṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|
10 “Nao walipokuwa wakienda kununua mafuta, bwana arusi akafika. Wale wanawali waliokuwa tayari wakaingia ndani pamoja naye kwenye karamu ya arusi na mlango ukafungwa.
tadā tāsu krētuṁ gatāsu vara ājagāma, tatō yāḥ sajjitā āsan, tāstēna sākaṁ vivāhīyaṁ vēśma praviviśuḥ|
11 “Baadaye wale wanawali wengine nao wakaja, wakaita, ‘Bwana! Bwana! Tufungulie mlango!’
anantaraṁ dvārē ruddhē aparāḥ kanyā āgatya jagaduḥ, hē prabhō, hē prabhō, asmān prati dvāraṁ mōcaya|
12 “Lakini yeye bwana arusi akawajibu, ‘Amin, amin nawaambia, siwajui ninyi!’
kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vēdmi|
13 “Kwa hiyo kesheni, kwa sababu hamjui siku wala saa.
atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇḍē vāgamiṣyati, tad yuṣmābhi rna jñāyatē|
14 “Tena, Ufalme wa Mbinguni ni kama mtu aliyetaka kusafiri, naye akawaita watumishi wake na kuweka mali yake kwenye uangalizi wao.
aparaṁ sa ētādr̥śaḥ kasyacit puṁsastulyaḥ, yō dūradēśaṁ prati yātrākālē nijadāsān āhūya tēṣāṁ svasvasāmarthyānurūpam
15 Mmoja akampa talantatano, mwingine talanta mbili, na mwingine talanta moja. Kila mmoja alipewa kwa kadiri ya uwezo wake. Kisha yeye akasafiri.
ēkasmin mudrāṇāṁ pañca pōṭalikāḥ anyasmiṁśca dvē pōṭalikē aparasmiṁśca pōṭalikaikām itthaṁ pratijanaṁ samarpya svayaṁ pravāsaṁ gatavān|
16 Yule aliyepewa talanta tano akaenda mara moja akafanya nazo biashara akapata talanta nyingine tano zaidi.
anantaraṁ yō dāsaḥ pañca pōṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|
17 Yule aliyepewa talanta mbili akafanya vivyo hivyo, akapata nyingine mbili zaidi.
yaśca dāsō dvē pōṭalikē alabhata, sōpi tā mudrā dviguṇīcakāra|
18 Lakini yule mtumishi aliyekuwa amepokea talanta moja, alikwenda akachimba shimo ardhini na kuificha ile fedha ya bwana wake.
kintu yō dāsa ēkāṁ pōṭalikāṁ labdhavān, sa gatvā bhūmiṁ khanitvā tanmadhyē nijaprabhōstā mudrā gōpayāñcakāra|
19 “Baada ya muda mrefu, yule bwana wa wale watumishi akarudi na kufanya hesabu nao.
tadanantaraṁ bahutithē kālē gatē tēṣāṁ dāsānāṁ prabhurāgatya tairdāsaiḥ samaṁ gaṇayāñcakāra|
20 Yule mtumishi aliyepokea talanta tano akaja, akaleta nyingine tano zaidi. Akasema, ‘Bwana uliweka kwenye uangalizi wangu talanta tano. Tazama, nimepata faida ya talanta tano zaidi.’
tadānīṁ yaḥ pañca pōṭalikāḥ prāptavān sa tā dviguṇīkr̥tamudrā ānīya jagāda; hē prabhō, bhavatā mayi pañca pōṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkr̥tāḥ|
21 “Bwana wake akamwambia, ‘Umefanya vizuri sana, mtumishi mwema na mwaminifu! Umekuwa mwaminifu kwa vitu vichache; nami nitakuweka kuwa msimamizi wa vitu vingi. Njoo ushiriki katika furaha ya bwana wako!’
tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava|
22 “Yule mwenye talanta mbili naye akaja. Akasema, ‘Bwana, uliweka kwenye uangalizi wangu talanta mbili. Tazama nimepata hapa talanta mbili zaidi.’
tatō yēna dvē pōṭalikē labdhē sōpyāgatya jagāda, hē prabhō, bhavatā mayi dvē pōṭalikē samarpitē, paśyatu tē mayā dviguṇīkr̥tē|
23 “Bwana wake akajibu, ‘Umefanya vizuri sana, mtumishi mwema na mwaminifu. Umekuwa mwaminifu kwa vitu vichache; nami nitakuweka kuwa msimamizi wa vitu vingi. Njoo ushiriki katika furaha ya bwana wako!’
tēna tasya prabhustamavōcat, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karōmi, tvaṁ nijaprabhōḥ sukhasya bhāgī bhava|
24 “Kisha yule mtumishi aliyepokea talanta moja akaja, akasema, ‘Bwana, nilijua kwamba wewe ni mtu mgumu, unayevuna mahali usipopanda na kukusanya mahali usipotawanya mbegu.
anantaraṁ ya ēkāṁ pōṭalikāṁ labdhavān, sa ētya kathitavān, hē prabhō, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra nōptaṁ, tatraiva kr̥tyatē, yatra ca na kīrṇaṁ, tatraiva saṁgr̥hyatē|
25 Kwa hiyo niliogopa, nikaenda, nikaificha talanta yako ardhini. Tazama, hii hapa ile iliyo mali yako.’
atōhaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhyē saṁgōpya sthāpitavān, paśya, tava yat tadēva gr̥hāṇa|
26 “Bwana wake akajibu, ‘Wewe mtumishi mwovu na mvivu! Ulijua kwamba ninavuna mahali nisipopanda na kukusanya mahali nisipotawanya mbegu.
tadā tasya prabhuḥ pratyavadat rē duṣṭālasa dāsa, yatrāhaṁ na vapāmi, tatra chinadmi, yatra ca na kirāmi, tatrēva saṁgr̥hlāmīti cēdajānāstarhi
27 Vyema basi, ingekupasa kuweka fedha yangu kwa watoa riba, ili nirudipo, nichukue ile iliyo yangu na faida yake.
vaṇikṣu mama vittārpaṇaṁ tavōcitamāsīt, yēnāhamāgatya vr̥dvyā sākaṁ mūlamudrāḥ prāpsyam|
28 “‘Basi mnyangʼanyeni hiyo talanta, mkampe yule mwenye talanta kumi.
atōsmāt tāṁ pōṭalikām ādāya yasya daśa pōṭalikāḥ santi tasminnarpayata|
29 Kwa maana kila mtu aliye na kitu atapewa zaidi, naye atakuwa navyo tele. Lakini yule asiye na kitu, hata kile alicho nacho atanyangʼanywa.
yēna vardvyatē tasminnaivārpiṣyatē, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yēna na vardvyatē, tasyāntikē yat kiñcana tiṣṭhati, tadapi punarnēṣyatē|
30 Nanyi mtupeni huyo mtumishi asiyefaa nje, kwenye giza, mahali ambako kutakuwa na kilio na kusaga meno.’
aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthānē krandanaṁ dantagharṣaṇañca vidyētē, tasmin bahirbhūtatamasi nikṣipata|
31 “Mwana wa Adamu atakapokuja katika utukufu wake na malaika wote watakatifu pamoja naye, ndipo atakapoketi juu ya kiti cha enzi cha utukufu wake.
yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,
32 Mataifa yote watakusanyika mbele zake, naye atawatenga kama mchungaji anavyotenga kondoo na mbuzi.
tadā tatsammukhē sarvvajātīyā janā saṁmēliṣyanti| tatō mēṣapālakō yathā chāgēbhyō'vīn pr̥thak karōti tathā sōpyēkasmādanyam itthaṁ tān pr̥thaka kr̥tvāvīn
33 Atawaweka kondoo upande wake wa kuume, na mbuzi upande wake wa kushoto.
dakṣiṇē chāgāṁśca vāmē sthāpayiṣyati|
34 “Ndipo Mfalme atawaambia wale walioko upande wake wa kuume, ‘Njooni, ninyi mliobarikiwa na Baba yangu; urithini Ufalme ulioandaliwa kwa ajili yenu tangu kuumbwa kwa ulimwengu.
tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|
35 Kwa maana nilikuwa na njaa mkanipa chakula, nilikuwa na kiu mkaninywesha, nilikuwa mgeni mkanikaribisha,
yatō bubhukṣitāya mahyaṁ bhōjyam adatta, pipāsitāya pēyamadatta, vidēśinaṁ māṁ svasthānamanayata,
36 nilikuwa uchi mkanivika, nilikuwa mgonjwa mkanitunza, nami nilikuwa kifungoni mkaja kunitembelea.’
vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|
37 “Ndipo wale wenye haki watakapomjibu, ‘Bwana, ni lini tulikuona ukiwa na njaa tukakulisha, au ukiwa na kiu tukakunywesha?
tadā dhārmmikāḥ prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vīkṣya vayamabhōjayāma? vā pipāsitaṁ vīkṣya apāyayāma?
38 Lini tulikuona ukiwa mgeni tukakukaribisha, au ukiwa uchi tukakuvika?
kadā vā tvāṁ vidēśinaṁ vilōkya svasthānamanayāma? kadā vā tvāṁ nagnaṁ vīkṣya vasanaṁ paryyadhāpayāma?
39 Tena ni lini tulikuona ukiwa mgonjwa tukakutunza, au ukiwa kifungoni tukakutembelea?’
kadā vā tvāṁ pīḍitaṁ kārāsthañca vīkṣya tvadantikamagacchāma?
40 “Naye Mfalme atawajibu, ‘Amin nawaambia, kwa jinsi mlivyomtendea mmojawapo wa hawa ndugu zangu walio wadogo, mlinitendea mimi.’
tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaitēṣāṁ bhrātr̥ṇāṁ madhyē kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|
41 “Kisha atawaambia wale walio upande wake wa kushoto, ‘Ondokeni kwangu, ninyi mliolaaniwa, nendeni kwenye moto wa milele ulioandaliwa kwa ajili ya ibilisi na malaika zake. (aiōnios g166)
paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios g166)
42 Kwa maana nilikuwa na njaa hamkunipa chakula, nilikuwa na kiu hamkuninywesha,
yatō kṣudhitāya mahyamāhāraṁ nādatta, pipāsitāya mahyaṁ pēyaṁ nādatta,
43 nilikuwa mgeni nanyi hamkunikaribisha, nilikuwa uchi hamkunivika, nilikuwa mgonjwa hamkunitunza, na nilikuwa gerezani nanyi hamkuja kunitembelea.’
vidēśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|
44 “Ndipo wao pia watajibu, ‘Bwana ni lini tulikuona ukiwa na njaa au kiu, au ukiwa mgeni au uchi, au ukiwa mgonjwa na kifungoni na hatukukuhudumia?’
tadā tē prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā vidēśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsēvāmahi?
45 “Naye atawajibu, ‘Amin nawaambia, kwa jinsi ambavyo hamkumtendea mmojawapo wa hawa ndugu zangu walio wadogo, hamkunitendea mimi.’
tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhirēṣāṁ kañcana kṣōdiṣṭhaṁ prati yannākāri, tanmāṁ pratyēva nākāri|
46 “Ndipo hawa watakapoingia kwenye adhabu ya milele, lakini wale wenye haki wataingia katika uzima wa milele.” (aiōnios g166)
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti| (aiōnios g166)

< Mathayo 25 >