< Marko 3 >

1 Yesu akaingia tena ndani ya sinagogi, na huko palikuwa na mtu aliyepooza mkono.
anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|
2 Wakawa wanamwangalia waone kama atamponya siku ya Sabato, ili wapate sababu ya kumshtaki.
sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|
3 Yesu akamwambia yule mwenye mkono uliopooza, “Njoo hapa mbele ya watu wote.”
tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|
4 Kisha Yesu akawauliza, “Je, ni lipi lililo halali siku ya Sabato: Ni kutenda mema au kutenda mabaya? Ni kuokoa maisha au kuua?” Lakini wao wakanyamaza kimya.
tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ? kintu te niḥśabdāstasthuḥ|
5 Yesu akawatazama pande zote kwa hasira, akahuzunika sana kwa ajili ya ugumu wa mioyo yao. Akamwambia yule mtu mwenye mkono uliopooza, “Nyoosha mkono wako.” Akaunyoosha, nao ukaponywa kabisa!
tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartudaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|
6 Kisha Mafarisayo wakatoka nje, nao wakaanza kufanya shauri la kumuua Yesu wakiwa na Maherode.
atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|
7 Yesu pamoja na wanafunzi wake wakaondoka huko wakaenda baharini, nao umati mkubwa wa watu kutoka Galilaya ukamfuata.
ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8 Waliposikia mambo yote aliyokuwa akiyafanya, umati mkubwa wa watu ukamjia kutoka Uyahudi, Yerusalemu, Idumaya, na ngʼambo ya Yordani, pamoja na wale wa sehemu za karibu na Tiro na Sidoni.
tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9 Kwa sababu ya umati mkubwa wa watu, aliwaambia wanafunzi wake waweke tayari mashua ndogo kwa ajili yake, ili kuwazuia watu kumsonga.
tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|
10 Kwa kuwa alikuwa amewaponya wagonjwa wengi, wale wenye magonjwa walikuwa wanasukumana ili wapate kumgusa.
yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|
11 Kila mara pepo wachafu walipomwona, walianguka chini mbele yake na kupiga kelele wakisema, “Wewe ndiwe Mwana wa Mungu.”
aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|
12 Lakini aliwaonya wasimseme yeye ni nani.
kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13 Yesu akapanda mlimani na kuwaita wale aliowataka, nao wakamjia.
anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|
14 Akawachagua kumi na wawili, ambao aliwaita mitume, ili wapate kuwa pamoja naye, na awatume kwenda kuhubiri
tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ
15 na kuwa na mamlaka ya kutoa pepo wachafu.
sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16 Hawa ndio wale kumi na wawili aliowachagua: Simoni (ambaye alimwita Petro);
teṣāṁ nāmānīmāni, śimon sivadiputro
17 Yakobo mwana wa Zebedayo, na Yohana nduguye (ambao aliwaita Boanerge, maana yake Wana wa Ngurumo);
yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,
18 Andrea, Filipo, Bartholomayo, Mathayo, Tomaso, Yakobo mwana wa Alfayo, Thadayo, Simoni Mkananayo,
mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|
19 na Yuda Iskariote aliyemsaliti Yesu.
sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|
20 Kisha Yesu aliporudi nyumbani, umati wa watu ukakusanyika tena, kiasi kwamba yeye na wanafunzi wake hawakuweza kula chakula.
anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|
21 Ndugu zake walipopata habari wakaja ili kumchukua kwa maana watu walikuwa wakisema, “Amerukwa na akili.”
tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|
22 Walimu wa sheria walioteremka kutoka Yerusalemu walisema, “Amepagawa na Beelzebuli! Anatoa pepo wachafu kwa kutumia mkuu wa pepo wachafu!”
aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|
23 Basi Yesu akawaita na kuzungumza nao kwa mifano akasema: “Shetani awezaje kumtoa Shetani?
tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?
24 Kama ufalme ukigawanyika dhidi yake wenyewe, ufalme huo hauwezi kusimama.
kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|
25 Nayo nyumba kama ikigawanyika dhidi yake yenyewe, nyumba hiyo haiwezi kusimama.
tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|
26 Naye Shetani kama akijipinga mwenyewe na awe amegawanyika, hawezi kusimama bali mwisho wake umewadia.
tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|
27 Hakuna mtu yeyote awezaye kuingia kwenye nyumba ya mtu mwenye nguvu na kuteka nyara mali zake asipomfunga kwanza yule mwenye nguvu. Ndipo ataweza kuteka nyara mali zake.
aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|
28 Amin, nawaambia, dhambi zote na makufuru yote ya wanadamu watasamehewa.
atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,
29 Lakini yeyote anayemkufuru Roho Mtakatifu hatasamehewa kamwe, atakuwa na hatia ya dhambi ya milele.” (aiōn g165, aiōnios g166)
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn g165, aiōnios g166)
30 Yesu alisema hivi kwa sababu walikuwa wanasema, “Ana pepo mchafu.”
tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|
31 Kisha wakaja ndugu zake Yesu pamoja na mama yake. Wakasimama nje, wakamtuma mtu kumwita.
atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|
32 Umati wa watu ulikuwa umeketi kumzunguka, nao wakamwambia, “Mama yako na ndugu zako wako nje, wanakutafuta.”
tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33 Akawauliza, “Mama yangu na ndugu zangu ni nani?”
tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa
34 Kisha akawatazama wale watu waliokuwa wameketi kumzunguka pande zote, akasema, “Hawa ndio mama yangu na ndugu zangu.
paśyataite mama mātā bhrātaraśca|
35 Mtu yeyote anayetenda mapenzi ya Mungu, huyo ndiye ndugu yangu, na dada yangu na mama yangu.”
yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|

< Marko 3 >