< 2 Yohana 1 >

1 Mzee: Kwa bibi mteule na watoto wake, niwapendao katika kweli, wala si mimi tu, bali na wale wote waijuayo kweli:
he abhirucite kuriye, tvāṁ tava putrāṁśca prati prācīno'haṁ patraṁ likhāmi|
2 kwa sababu ya ile kweli ikaayo ndani yetu na ambayo itaendelea kukaa nasi milele: (aiōn g165)
satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
3 Neema, rehema na amani itokayo kwa Mungu Baba na kwa Yesu Kristo, Mwanawe Baba, itakuwa pamoja nasi katika kweli na upendo.
piturīśvarāt tatpituḥ putrāt prabho ryīśukhrīṣṭācca prāpyo 'nugrahaḥ kṛpā śāntiśca satyatāpremabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 Imenipa furaha kuu kuona baadhi ya watoto wako wanaenenda katika kweli, kama vile Baba alivyotuagiza.
vayaṁ pitṛto yām ājñāṁ prāptavantastadanusāreṇa tava kecid ātmajāḥ satyamatam ācarantyetasya pramāṇaṁ prāpyāhaṁ bhṛśam ānanditavān|
5 Sasa, bibi mpendwa, si kwamba ninakuandikia amri mpya, bali ile tuliyokuwa nayo tangu mwanzo. Tupendane kila mmoja na mwenzake.
sāmpratañca he kuriye, navīnāṁ kāñcid ājñāṁ na likhannaham ādito labdhām ājñāṁ likhan tvām idaṁ vinaye yad asmābhiḥ parasparaṁ prema karttavyaṁ|
6 Hili ndilo pendo, kwamba tuenende sawasawa na amri zake. Hii ndiyo amri yake kama vile mlivyosikia tangu mwanzo, kwamba mwenende katika upendo.
aparaṁ premaitena prakāśate yad vayaṁ tasyājñā ācarema| ādito yuṣmābhi ryā śrutā seyam ājñā sā ca yuṣmābhirācaritavyā|
7 Wadanganyifu wengi, wasiokubali kwamba Yesu Kristo amekuja katika mwili, wametokea ulimwenguni. Mtu wa namna hiyo ni mdanganyifu na mpinga Kristo.
yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|
8 Jihadharini msije mkapoteza kile mlichokitenda, bali mpate kupewa thawabu kamilifu.
asmākaṁ śramo yat paṇḍaśramo na bhavet kintu sampūrṇaṁ vetanamasmābhi rlabhyeta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 Mtu yeyote asiyedumu katika mafundisho ya Kristo, bali akayaacha, yeye hana Mungu. Yeyote anayedumu katika mafundisho ana Baba na Mwana pia.
yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 Msimpokee mtu yeyote anayewajia ambaye hawaletei mafundisho haya, wala msimkaribishe nyumbani mwenu.
yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 Yeyote amkaribishaye mtu wa namna hiyo anashiriki katika matendo maovu ya mtu huyo.
yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 Ninayo mengi ya kuwaandikia, lakini sitaki kutumia karatasi na wino. Badala yake, nataraji kuja kwenu na kuongea nanyi ana kwa ana, ili furaha yetu ipate kuwa timilifu.
yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste|
13 Watoto wa dada yako mteule wanakusalimu. Amen.
tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmen|

< 2 Yohana 1 >