< 1 Wakorintho 5 >
1 Yamkini habari imeenea ya kuwa miongoni mwenu kuna uzinzi ambao haujatokea hata miongoni mwa watu wasiomjua Mungu: Kwamba mtu anaishi na mke wa baba yake.
aparaṁ yuṣmākaṁ madhyē vyabhicārō vidyatē sa ca vyabhicārastādr̥śō yad dēvapūjakānāṁ madhyē'pi tattulyō na vidyatē phalatō yuṣmākamēkō janō vimātr̥gamanaṁ kr̥ruta iti vārttā sarvvatra vyāptā|
2 Nanyi mwajivuna! Je, haiwapasi kuhuzunika na kumtenga na ushirika wenu mtu huyo aliyefanya mambo hayo?
tathāca yūyaṁ darpadhmātā ādhbē, tat karmma yēna kr̥taṁ sa yathā yuṣmanmadhyād dūrīkriyatē tathā śōkō yuṣmābhi rna kriyatē kim ētat?
3 Hata kama siko pamoja nanyi katika mwili, niko nanyi katika roho. Nami nimekwisha kumhukumu mtu huyo aliyetenda jambo hili, kama vile ningekuwepo.
avidyamānē madīyaśarīrē mamātmā yuṣmanmadhyē vidyatē atō'haṁ vidyamāna iva tatkarmmakāriṇō vicāraṁ niścitavān,
4 Mnapokutana katika Jina la Bwana wetu Yesu nami nikiwepo pamoja nanyi katika roho na uweza wa Bwana Yesu ukiwepo,
asmatprabhō ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milanē jātē 'smatprabhō ryīśukhrīṣṭasya śaktēḥ sāhāyyēna
5 mkabidhini mtu huyu kwa Shetani, ili mwili wake uharibiwe, ili roho yake iokolewe katika siku ya Bwana.
sa naraḥ śarīranāśārthamasmābhiḥ śayatānō hastē samarpayitavyastatō'smākaṁ prabhō ryīśō rdivasē tasyātmā rakṣāṁ gantuṁ śakṣyati|
6 Majivuno yenu si mazuri. Je, hamjui ya kwamba chachu kidogo huchachusha donge zima la unga?
yuṣmākaṁ darpō na bhadrāya yūyaṁ kimētanna jānītha, yathā, vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jāyatē|
7 Ondoeni chachu ya kale ili mpate kuwa donge jipya lisilotiwa chachu, kama vile mlivyo. Kwa maana Kristo, Mwana-Kondoo wetu wa Pasaka amekwisha tolewa kuwa dhabihu.
yūyaṁ yat navīnaśaktusvarūpā bhavēta tadarthaṁ purātanaṁ kiṇvam avamārjjata yatō yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārōtsavīyamēṣaśāvakō yaḥ khrīṣṭaḥ sō'smadarthaṁ balīkr̥tō 'bhavat|
8 Kwa hiyo, tusiiadhimishe sikukuu hii, kwa chachu ya zamani, chachu ya nia mbaya na uovu, bali kwa mkate usiotiwa chachu, ndio weupe wa moyo na kweli.
ataḥ purātanakiṇvēnārthatō duṣṭatājighāṁsārūpēṇa kiṇvēna tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|
9 Niliwaandikia katika waraka wangu kuwa msishirikiane na wazinzi.
vyābhicāriṇāṁ saṁsargō yuṣmābhi rvihātavya iti mayā patrē likhitaṁ|
10 Sina maana kwamba msishirikiane na wazinzi wa ulimwengu huu, au wenye tamaa mbaya, wanyangʼanyi au waabudu sanamu. Kwa kufanya hivyo ingewalazimu mtoke ulimwenguni humu.
kintvaihikalōkānāṁ madhyē yē vyabhicāriṇō lōbhina upadrāviṇō dēvapūjakā vā tēṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavyē sati yuṣmābhi rjagatō nirgantavyamēva|
11 Lakini sasa nawaandikia kwamba msishirikiane na mtu yeyote anayejiita ndugu, hali akiwa ni mzinzi, au mwenye tamaa mbaya, mwabudu sanamu au msingiziaji, mlevi au mdhalimu. Mtu kama huyo hata msile naye.
kintu bhrātr̥tvēna vikhyātaḥ kaścijjanō yadi vyabhicārī lōbhī dēvapūjakō nindakō madyapa upadrāvī vā bhavēt tarhi tādr̥śēna mānavēna saha bhōjanapānē'pi yuṣmābhi rna karttavyē ityadhunā mayā likhitaṁ|
12 Yanihusu nini kuwahukumu wale watu walio nje ya kanisa? Je, si mnapaswa kuwahukumu hao walio ndani?
samājabahiḥsthitānāṁ lōkānāṁ vicārakaraṇē mama kō'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavēt?
13 Mungu atawahukumu hao walio nje. “Ninyi mwondoeni huyo mtu mwovu miongoni mwenu.”
bahiḥsthānāṁ tu vicāra īśvarēṇa kāriṣyatē| atō yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|