< Apocalipsis 15 >

1 Y vi otra señal en el cielo, grande y maravillosa; siete ángeles que tienen los siete últimos castigos, porque en ellos la ira de Dios está completa.
tataḥ param ahaṁ svarge 'param ekam adbhutaṁ mahācihnaṁ dṛṣṭavān arthato yai rdaṇḍairīśvarasya kopaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dṛṣṭāḥ|
2 Y vi un mar que parecía vidrio mezclado con fuego; y aquellos que habían vencido a la bestia, su imagen, y su marca y el número de su nombre, estaban en pie en el mar de vidrio, con las arpas de Dios en sus manos.
vahnimiśritasya kācamayasya jalāśayasyākṛtirapi dṛṣṭā ye ca paśostatpratimāyāstannāmno 'ṅkasya ca prabhūtavantaste tasya kācamayajalāśayasya tīre tiṣṭhanta īśvarīyavīṇā dhārayanti,
3 Y dan la canción de Moisés, el siervo de Dios, y la canción del Cordero, diciendo: Grandes y llenas de maravillas son tus obras, oh Señor Dios, todopoderoso; verdadero y lleno de justicia son tus caminos, Rey eterno.
īśvaradāsasya mūsaso gītaṁ meṣaśāvakasya ca gītaṁ gāyanto vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ he prabho parameśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā ṛtāśca te|
4 ¿Qué hombre hay que no tenga temor delante de ti, oh Señor, y glorifique tu nombre? porque solo tu eres santo; porque todas las naciones vendrán y adorarán delante de ti; porque tu justicia se ha manifestado.
he prabho nāmadheyātte ko na bhītiṁ gamiṣyati| ko vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kevalastvaṁ pavitro 'si sarvvajātīyamānavāḥ| tvāmevābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||
5 Después de esto, vi, y se abrió el templo del tabernáculo del testimonio en el cielo.
tadanantaraṁ mayi nirīkṣamāṇe sati svarge sākṣyāvāsasya mandirasya dvāraṁ muktaṁ|
6 Y salieron del templo de Dios los siete ángeles que tenían los siete castigos, vestidos de lino, limpios y brillantes, y con bandas de oro sobre sus pechos.
ye ca sapta dūtāḥ sapta daṇḍān dhārayanti te tasmāt mandirāt niragacchan| teṣāṁ paricchadā nirmmalaśṛbhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśṛṅkhalai rveṣṭitānyāsan|
7 Y uno de los cuatro seres vivientes dio a los siete ángeles siete vasos de oro, llenos de la ira de Dios, que vive por los siglos de los siglos. (aiōn g165)
aparaṁ caturṇāṁ prāṇinām ekastebhyaḥ saptadūtebhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165)
8 Y el templo de Dios estaba lleno de humo, de la gloria de Dios y de su poder, y nadie podía entrar en él templo de Dios, hasta que se hubiese cumplido los siete castigos de los siete ángeles.
anantaram īśvarasya tejaḥprabhāvakāraṇāt mandiraṁ dhūmena paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kenāpi praveṣṭuṁ nāśakyata|

< Apocalipsis 15 >