< Filemón 1 >

1 Pablo, prisionero de Jesucristo, y Timoteo nuestro hermano, a Filemón, nuestro querido ayudante en la fe,
khrIShTasya yIsho rbandidAsaH paulastIthiyanAmA bhrAtA cha priyaM sahakAriNaM philImonaM
2 Y a Apia, nuestra hermana, y a Arquipo, nuestro hermano en el ejército de Dios, y a la iglesia en tu casa.
priyAm AppiyAM sahasenAm ArkhippaM philImonasya gR^ihe sthitAM samiti ncha prati patraM likhataH|
3 Gracia y paz a ustedes de parte de Dios nuestro Padre y del Señor Jesucristo.
asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn prati shAntim anugraha ncha kriyAstAM|
4 Alabaré a Dios en todo tiempo y oraré por ti,
prabhuM yIshuM prati sarvvAn pavitralokAn prati cha tava premavishvAsayo rvR^ittAntaM nishamyAhaM
5 Escuchando el amor y la fe que tienes para el Señor Jesús y para todos los santos;
prArthanAsamaye tava nAmochchArayan nirantaraM mameshvaraM dhanyaM vadAmi|
6 Para que la fe que tienes en común con ellos obre con poder, en el conocimiento de todo lo bueno que hay en ti, para Cristo.
asmAsu yadyat saujanyaM vidyate tat sarvvaM khrIShTaM yIshuM yat prati bhavatIti j nAnAya tava vishvAsamUlikA dAnashIlatA yat saphalA bhavet tadaham ichChAmi|
7 Porque tuve gran gozo y consuelo en tu amor, porque los corazones de los santos se han fortalecido por medio de ti, hermano.
he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA cha jAtaH|
8 Y así, aunque podría, en nombre de Cristo, darte órdenes de hacer lo correcto,
tvayA yat karttavyaM tat tvAm Aj nApayituM yadyapyahaM khrIShTenAtIvotsuko bhaveyaM tathApi vR^iddha
9 Aún así, por amor, en lugar de una orden, te hago una petición, yo, Pablo, un anciano y ahora un prisionero de Cristo Jesús.
idAnIM yIshukhrIShTasya bandidAsashchaivambhUto yaH paulaH so. ahaM tvAM vinetuM varaM manye|
10 Mi petición es para mi hijo Onésimo, el hijo de mis cadenas,
ataH shR^i Nkhalabaddho. ahaM yamajanayaM taM madIyatanayam onIShimam adhi tvAM vinaye|
11 Que en el pasado no te servía de nada, pero que ahora te beneficia a ti y a mí:
sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama chopakArI bhavati|
12 A quien he enviado a ti, tu, pues, recíbele como a mi mismo:
tamevAhaM tava samIpaM preShayAmi, ato madIyaprANasvarUpaH sa tvayAnugR^ihyatAM|
13 Aunque mi deseo era mantenerlo conmigo, ser mi siervo en las cadenas de las buenas nuevas, en tu lugar:
susaMvAdasya kR^ite shR^i Nkhalabaddho. ahaM parichArakamiva taM svasannidhau varttayitum aichChaM|
14 Pero sin tu aprobación no haría nada; para que tus buenas obras no sean forzadas, sino hechas libremente desde tu corazón.
kintu tava saujanyaM yad balena na bhUtvA svechChAyAH phalaM bhavet tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanye|
15 Porque es posible que por esta razón él se separó de ti por un tiempo, para que puedas recibirlo para siempre; (aiōnios g166)
ko jAnAti kShaNakAlArthaM tvattastasya vichChedo. abhavad etasyAyam abhiprAyo yat tvam anantakAlArthaM taM lapsyase (aiōnios g166)
16 Ya no como siervo, sino más que como siervo, como hermano, muy querido para mí especialmente, pero mucho más para ti, tanto en la carne como en el Señor.
puna rdAsamiva lapsyase tannahi kintu dAsAt shreShThaM mama priyaM tava cha shArIrikasambandhAt prabhusambandhAchcha tato. adhikaM priyaM bhrAtaramiva|
17 Si luego me llevas a ser tu amigo y hermano, acéptalo como a mí mismo.
ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugR^ihANa|
18 Si él te ha hecho algo malo o está en deuda contigo por algo, póngalo en mi cuenta.
tena yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyate vA tarhi tat mameti viditvA gaNaya|
19 Yo, Pablo, escribiéndolo yo mismo, te digo: te pagaré; y no te digo que estás en deuda conmigo, por tu propia vida.
ahaM tat parishotsyAmi, etat paulo. ahaM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nechChAmi|
20 Así que hermano, como cristiano se generoso conmigo en él Señor: consuela mi corazón en Cristo.
bho bhrAtaH, prabhoH kR^ite mama vA nChAM pUraya khrIShTasya kR^ite mama prANAn ApyAyaya|
21 Estoy seguro de que harás mi deseo, te escribo, sabiendo que harás incluso más de lo que digo.
tavAj nAgrAhitve vishvasya mayA etat likhyate mayA yaduchyate tato. adhikaM tvayA kAriShyata iti jAnAmi|
22 Y prepárame una habitación; porque espero que a través de sus oraciones pueda venir a ustedes.
tatkaraNasamaye madarthamapi vAsagR^ihaM tvayA sajjIkriyatAM yato yuShmAkaM prArthanAnAM phalarUpo vara ivAhaM yuShmabhyaM dAyiShye mameti pratyAshA jAyate|
23 Epafras, mi hermano, prisionero en Cristo Jesús, te envía saludos;
khrIShTasya yIshAH kR^ite mayA saha bandiripAphrA
24 Y también Marcos, Aristarco, Demas y Lucas, mis hermanos trabajadores.
mama sahakAriNo mArka AriShTArkho dImA lUkashcha tvAM namaskAraM vedayanti|
25 La gracia de nuestro Señor Jesucristo sea derramada sobre ustedes. Amen.
asmAkaM prabho ryIshukhrIShTasyAnugraho yuShmAkam AtmanA saha bhUyAt| Amen|

< Filemón 1 >