< San Lucas 5 >

1 Y sucedió que mientras la gente venía empujando para estar cerca de él, y para escuchar de la palabra de Dios, él estaba cerca del lago llamado Genesaret;
anantaraṁ yīśurekadā gineṣarathdasya tīra uttiṣṭhati, tadā lokā īśvarīyakathāṁ śrotuṁ tadupari prapatitāḥ|
2 Y vio dos barcos a la orilla del lago, y los pescadores habían salido de ellos y estaban lavando sus redes.
tadānīṁ sa hdasya tīrasamīpe naudvayaṁ dadarśa kiñca matsyopajīvino nāvaṁ vihāya jālaṁ prakṣālayanti|
3 Y se metió en una de las barcas, propiedad de Simón, y le rogó que fuera un poco lejos de la tierra. Y sentándose, enseñaba al pueblo desde el bote.
tatastayordvayo rmadhye śimono nāvamāruhya tīrāt kiñciddūraṁ yātuṁ tasmin vinayaṁ kṛtvā naukāyāmupaviśya lokān propadiṣṭavān|
4 Y cuando terminó de hablar, le dijo a Simón: Sal a aguas profundas, y baja tus redes para pescar.
paścāt taṁ prastāvaṁ samāpya sa śimonaṁ vyājahāra, gabhīraṁ jalaṁ gatvā matsyān dharttuṁ jālaṁ nikṣipa|
5 Y Simón, respondiendo, dijo: Maestro, estuvimos trabajando toda la noche y no pescamos nada; mas en tu palabra echaré las redes.
tataḥ śimona babhāṣe, he guro yadyapi vayaṁ kṛtsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavato nideśato jālaṁ kṣipāmaḥ|
6 Y cuando lo hicieron, obtuvieron una cantidad tan grande de peces que parecía que sus redes se romperían;
atha jāle kṣipte bahumatsyapatanād ānāyaḥ pracchinnaḥ|
7 E hicieron señales a sus amigos en el otro bote para que vinieran en su ayuda. Y vinieron, y los dos barcos estaban tan llenos que se hundían.
tasmād upakarttum anyanausthān saṅgina āyātum iṅgitena samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|
8 Pero viendo esto Simón, descendió a las rodillas de Jesús, y dijo: Apártate de mí, Señor, porque soy un pecador.
tadā śimonpitarastad vilokya yīśoścaraṇayoḥ patitvā, he prabhohaṁ pāpī naro mama nikaṭād bhavān yātu, iti kathitavān|
9 Porque estaba maravillado, y todos los que estaban con él, por la cantidad de peces que habían tomado;
yato jāle patitānāṁ matsyānāṁ yūthāt śimon tatsaṅginaśca camatkṛtavantaḥ; śimonaḥ sahakāriṇau sivadeḥ putrau yākūb yohan cemau tādṛśau babhūvatuḥ|
10 Y así fueron Jacobo y Juan, los hijos de Zebedeo, que estaban trabajando con Simón. Y Jesús le dijo a Simón: No temas; de ahora en adelante serás un pescador de hombres.
tadā yīśuḥ śimonaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharo bhaviṣyasi|
11 Cuando llegaron a tierra con sus botes, abandonaron todo y fueron tras él.
anantaraṁ sarvvāsu nausu tīram ānītāsu te sarvvān parityajya tasya paścādgāmino babhūvuḥ|
12 Y sucedió que estando él en una de las ciudades, allí había un leproso; y cuando vio a Jesús, postró su rostro en oración hacia él, diciendo: Señor, si quieres, puedes limpiarme.
tataḥ paraṁ yīśau kasmiṁścit pure tiṣṭhati jana ekaḥ sarvvāṅgakuṣṭhastaṁ vilokya tasya samīpe nyubjaḥ patitvā savinayaṁ vaktumārebhe, he prabho yadi bhavānicchati tarhi māṁ pariṣkarttuṁ śaknoti|
13 Y extendiendo su mano lo tocó, dijo: Quiero; sé limpio Y de inmediato su enfermedad se fue de él.
tadānīṁ sa pāṇiṁ prasāryya tadaṅgaṁ spṛśan babhāṣe tvaṁ pariṣkriyasveti mamecchāsti tatastatkṣaṇaṁ sa kuṣṭhāt muktaḥ|
14 Y le dio órdenes: No digas nada a nadie, sino ve que el sacerdote te vea y has ofrenda de purificación para que seas limpiado, como dice la ley de Moisés, y para que les testifiques.
paścāt sa tamājñāpayāmāsa kathāmimāṁ kasmaicid akathayitvā yājakasya samīpañca gatvā svaṁ darśaya, lokebhyo nijapariṣkṛtatvasya pramāṇadānāya mūsājñānusāreṇa dravyamutmṛjasva ca|
15 Pero las noticias suyas salieron cada vez más, en todas direcciones, y gran cantidad de personas se unieron para escuchar sus palabras y para sanar de sus enfermedades.
tathāpi yīśoḥ sukhyāti rbahu vyāptumārebhe kiñca tasya kathāṁ śrotuṁ svīyarogebhyo moktuñca lokā ājagmuḥ|
16 Pero él se fue solo a un lugar desolado para orar.
atha sa prāntaraṁ gatvā prārthayāñcakre|
17 Y sucedió que en uno de esos días que estaba enseñando; y estaban sentados allí algunos fariseos y maestros de la ley, que habían venido de todas las ciudades de Galilea y Judea y de Jerusalén; y el poder del Señor estaba con él, para sanar.
aparañca ekadā yīśurupadiśati, etarhi gālīlyihūdāpradeśayoḥ sarvvanagarebhyo yirūśālamaśca kiyantaḥ phirūśilokā vyavasthāpakāśca samāgatya tadantike samupaviviśuḥ, tasmin kāle lokānāmārogyakāraṇāt prabhoḥ prabhāvaḥ pracakāśe|
18 Y algunos hombres tenían con ellos, en una cama, a un hombre que estaba enfermo, sin poder moverse; e intentaron meterlo y ponerlo ante Jesús.
paścāt kiyanto lokā ekaṁ pakṣāghātinaṁ khaṭvāyāṁ nidhāya yīśoḥ samīpamānetuṁ sammukhe sthāpayituñca vyāpriyanta|
19 Y debido a la gran cantidad de gente, no había forma de meterlo; así que subieron a la parte superior de la casa y lo dejaron caer por el techo, en su cama, en el medio frente a Jesús.
kintu bahujananivahasamvādhāt na śaknuvanto gṛhopari gatvā gṛhapṛṣṭhaṁ khanitvā taṁ pakṣāghātinaṁ sakhaṭvaṁ gṛhamadhye yīśoḥ sammukhe 'varohayāmāsuḥ|
20 Y al ver su fe, dijo: Hombre, tus pecados son perdonados.
tadā yīśusteṣām īdṛśaṁ viśvāsaṁ vilokya taṁ pakṣāghātinaṁ vyājahāra, he mānava tava pāpamakṣamyata|
21 Y los escribas y los fariseos discutían diciendo: ¿Quién es éste, que habla blasfemias? ¿Quién puede dar el perdón de los pecados, sino sólo Dios?
tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, eṣa jana īśvaraṁ nindati koyaṁ? kevalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknoti?
22 Pero Jesús, que tenía conocimiento de sus pensamientos, les dijo: ¿Por qué razonan en sus corazones?
tadā yīśusteṣām itthaṁ cintanaṁ viditvā tebhyokathayad yūyaṁ manobhiḥ kuto vitarkayatha?
23 ¿Cuál es más simple: decir: tus pecados son perdonados; o decir, levántate y vete?
tava pāpakṣamā jātā yadvā tvamutthāya vraja etayo rmadhye kā kathā sukathyā?
24 Pero para que sepan que en la tierra el Hijo del Hombre tiene autoridad para el perdón de los pecados, (le dijo al hombre que estaba enfermo), yo te digo: Levántate, toma tu cama y vete a tu casa.
kintu pṛthivyāṁ pāpaṁ kṣantuṁ mānavasutasya sāmarthyamastīti yathā yūyaṁ jñātuṁ śaknutha tadarthaṁ (sa taṁ pakṣāghātinaṁ jagāda) uttiṣṭha svaśayyāṁ gṛhītvā gṛhaṁ yāhīti tvāmādiśāmi|
25 Y enseguida se levantó delante de ellos, y tomando su cama, se fue a su casa alabando a Dios.
tasmāt sa tatkṣaṇam utthāya sarvveṣāṁ sākṣāt nijaśayanīyaṁ gṛhītvā īśvaraṁ dhanyaṁ vadan nijaniveśanaṁ yayau|
26 Y asombrados todos, dieron gloria a Dios; y estaban llenos de temor, diciendo: Hoy hemos visto maravillas.
tasmāt sarvve vismaya prāptā manaḥsu bhītāśca vayamadyāsambhavakāryyāṇyadarśāma ityuktvā parameśvaraṁ dhanyaṁ proditāḥ|
27 Y después de estas cosas salió, y vio a Leví, un publicano, sentado en el lugar donde se hacían los impuestos, y le dijo: Sígueme.
tataḥ paraṁ bahirgacchan karasañcayasthāne levināmānaṁ karasañcāyakaṁ dṛṣṭvā yīśustamabhidadhe mama paścādehi|
28 Y renunciando a su negocio, se levantó y fue tras él.
tasmāt sa tatkṣaṇāt sarvvaṁ parityajya tasya paścādiyāya|
29 Y Leví hizo un gran banquete para él en su casa; y un gran número de publicanos y otros se sentaron a la mesa con ellos.
anantaraṁ levi rnijagṛhe tadarthaṁ mahābhojyaṁ cakāra, tadā taiḥ sahāneke karasañcāyinastadanyalokāśca bhoktumupaviviśuḥ|
30 Y los fariseos y sus escribas protestaron contra sus discípulos, diciendo: ¿Por qué beben y comen con los publicanos y pecadores?
tasmāt kāraṇāt caṇḍālānāṁ pāpilokānāñca saṅge yūyaṁ kuto bhaṁgdhve pivatha ceti kathāṁ kathayitvā phirūśino'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārebhire|
31 Y Jesús, respondiendo, les dijo: Los que están bien no tienen necesidad de un médico, sino los que están enfermos.
tasmād yīśustān pratyavocad arogalokānāṁ cikitsakena prayojanaṁ nāsti kintu sarogāṇāmeva|
32 No he venido a llamar a justos, sino a los pecadores, para que se arrepientan de sus pecados.
ahaṁ dhārmmikān āhvātuṁ nāgatosmi kintu manaḥ parāvarttayituṁ pāpina eva|
33 Y ellos le dijeron: Los discípulos de Juan frecuentemente ayunan, y hacen oraciones, y también los discípulos de los Fariseos; pero tus discípulos comen y beben.
tataste procuḥ, yohanaḥ phirūśināñca śiṣyā vāraṁvāram upavasanti prārthayante ca kintu tava śiṣyāḥ kuto bhuñjate pivanti ca?
34 Y Jesús dijo: ¿Podrán hacer que los amigos del recién casado ayunen, cuando él esté con ellos?
tadā sa tānācakhyau vare saṅge tiṣṭhati varasya sakhigaṇaṁ kimupavāsayituṁ śaknutha?
35 Pero vendrán días cuando él será quitado de ellos, y entonces en aquellos días ayunarán.
kintu yadā teṣāṁ nikaṭād varo neṣyate tadā te samupavatsyanti|
36 Y él les dijo, en una historia, que ningún hombre toma un trozo de tela de un vestido nuevo y se lo pone a un vestido viejo, para que el vestido nuevo se dañe y el trozo del nuevo no vaya bien con el viejo.
soparamapi dṛṣṭāntaṁ kathayāmbabhūva purātanavastre kopi nutanavastraṁ na sīvyati yatastena sevanena jīrṇavastraṁ chidyate, nūtanapurātanavastrayo rmelañca na bhavati|
37 Y nadie echa vino nuevo en odres viejos, por temor a que las pieles se rompan por el vino nuevo, y se deje salir el vino, y las pieles lleguen a la destrucción.
purātanyāṁ kutvāṁ kopi nutanaṁ drākṣārasaṁ na nidadhāti, yato navīnadrākṣārasasya tejasā purātanī kutū rvidīryyate tato drākṣārasaḥ patati kutūśca naśyati|
38 Pero el vino nuevo tiene que ser puesto en odres nuevos; y lo uno y lo otro se conserva.
tato heto rnūtanyāṁ kutvāṁ navīnadrākṣārasaḥ nidhātavyastenobhayasya rakṣā bhavati|
39 Y ningún hombre, habiendo bebido vino viejo, desea algo nuevo, porque dice: Lo viejo es mejor.
aparañca purātanaṁ drākṣārasaṁ pītvā kopi nūtanaṁ na vāñchati, yataḥ sa vakti nūtanāt purātanam praśastam|

< San Lucas 5 >