< San Lucas 16 >

1 Y otra vez dijo a los discípulos: Había un hombre de gran riqueza que tenía un administrador; y se le dijo que este siervo estaba desperdiciando sus bienes.
aparañca yīśuḥ śiṣyebhyonyāmekāṁ kathāṁ kathayāmāsa kasyacid dhanavato manuṣyasya gṛhakāryyādhīśe sampatterapavyaye'pavādite sati
2 Y envió a buscarlo, y dijo: ¿Qué es esto que se dice de ti? dame una cuenta de todo lo que has hecho, porque ya no serás el administrador de mi propiedad.
tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śṛṇomi sā kīdṛśī? tvaṁ gṛhakāryyādhīśakarmmaṇo gaṇanāṁ darśaya gṛhakāryyādhīśapade tvaṁ na sthāsyasi|
3 Y el administrador se dijo a sí mismo: ¿Qué he de hacer ahora que mi señor me quita mi puesto? No tengo la fuerza suficiente para trabajar en el campo, y me avergonzaría si pidiera dinero a la gente en las calles.
tadā sa gṛhakāryyādhīśo manasā cintayāmāsa, prabhu ryadi māṁ gṛhakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣye'haṁ? mṛdaṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣye'haṁ|
4 He tomado una decisión sobre qué hacer, para que cuando me saquen de mi posición me lleven a sus casas.
ataeva mayi gṛhakāryyādhīśapadāt cyute sati yathā lokā mahyam āśrayaṁ dāsyanti tadarthaṁ yatkarmma mayā karaṇīyaṁ tan nirṇīyate|
5 Y enviando por cada uno que estaba en deuda con su señor, dijo al primero: ¿Cuál es el monto de su deuda con mi señor?
paścāt sa svaprabhorekaikam adhamarṇam āhūya prathamaṁ papraccha, tvatto me prabhuṇā kati prāpyam?
6 Y él dijo: Cien medidas de aceite. Y él dijo: Toma tu cuenta de inmediato y pon cincuenta.
tataḥ sa uvāca, ekaśatāḍhakatailāni; tadā gṛhakāryyādhīśaḥ provāca, tava patramānīya śīghramupaviśya tatra pañcāśataṁ likha|
7 Entonces dijo a otro: ¿Cuál es el monto de tu deuda? Y él dijo: Cien medidas de grano. Y él le dijo: Toma tu cuenta y baja a ochenta.
paścādanyamekaṁ papraccha, tvatto me prabhuṇā kati prāpyam? tataḥ sovādīd ekaśatāḍhakagodhūmāḥ; tadā sa kathayāmāsa, tava patramānīya aśītiṁ likha|
8 Y su señor alabó al mal administrador, porque él había sido sabio; porque los hijos de este mundo son más sabios en los negocios del mundo pecador que los hijos de la luz. (aiōn g165)
tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti| (aiōn g165)
9 Y les digo: hagan amigos por la riqueza de este mundo pecador, para ganarse amigos para que cuando la riquezas se acaben y llegue a su fin, sean llevados a los eternos lugares de descanso. (aiōnios g166)
ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
10 El que es fiel en lo poco, es fiel en lo mucho; el que no es honrado en lo poco. no es honrado en lo mucho.
yaḥ kaścit kṣudre kāryye viśvāsyo bhavati sa mahati kāryyepi viśvāsyo bhavati, kintu yaḥ kaścit kṣudre kāryye'viśvāsyo bhavati sa mahati kāryyepyaviśvāsyo bhavati|
11 Si, entonces, no has sido fiel en las riquezas de este mundo pecador, ¿quién les confiará la verdadera riqueza?
ataeva ayathārthena dhanena yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ kareṣu kaḥ samarpayiṣyati?
12 Y si no has sido fiel en el cuidado de la propiedad de otras personas, ¿quién les dará lo que les pertenece?
yadi ca paradhanena yūyam aviśvāsyā bhavatha tarhi yuṣmākaṁ svakīyadhanaṁ yuṣmabhyaṁ ko dāsyati?
13 Ninguno puede ser siervo de dos señores; porque él tendrá odio por uno y amor por el otro; o se quedará con el uno y no tendrá respeto por el otro. No pueden ser siervos de Dios y de la riqueza.
kopi dāsa ubhau prabhū sevituṁ na śaknoti, yata ekasmin prīyamāṇo'nyasminnaprīyate yadvā ekaṁ janaṁ samādṛtya tadanyaṁ tucchīkaroti tadvad yūyamapi dhaneśvarau sevituṁ na śaknutha|
14 Y los fariseos, que tenían un gran amor al dinero, al oír estas cosas, se burlaban de él.
tadaitāḥ sarvvāḥ kathāḥ śrutvā lobhiphirūśinastamupajahasuḥ|
15 Y él dijo: Ustedes tienen cuidado de parecer buenos a los ojos de los hombres, pero Dios conoce sus corazones; y las cosas que son importantes en opinión de los hombres, son aborrecidas a los ojos de Dios.
tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭe svān nirdoṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvaro jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghṛṇyaṁ|
16 La ley y los profetas fueron hasta Juan; pero luego vino la predicación del reino de Dios, y todos se esfuerzan para entrar en el.
yohana āgamanaparyyanataṁ yuṣmākaṁ samīpe vyavasthābhaviṣyadvādināṁ lekhanāni cāsan tataḥ prabhṛti īśvararājyasya susaṁvādaḥ pracarati, ekaiko lokastanmadhyaṁ yatnena praviśati ca|
17 Pero el cielo y la tierra llegarán a su fin antes de que la letra más pequeña de la ley deje de cumplirse.
varaṁ nabhasaḥ pṛthivyāśca lopo bhaviṣyati tathāpi vyavasthāyā ekabindorapi lopo na bhaviṣyati|
18 Todo aquel que se divorcia de su mujer y toma a otra, adultera; y el que está casado con una mujer cuyo marido la ha abandonado, adúltera.
yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sopi paradārāna gacchati|
19 Y había cierto hombre de gran riqueza, que estaba vestido con ropas de púrpura y delicado lino, y estaba resplandeciente y alegre todos los días.
eko dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritoṣarūpeṇābhuṁktāpivacca|
20 Y un pobre hombre, llamado Lázaro, estaba tendido a la puerta, lleno de heridas,
sarvvāṅge kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavato bhojanapātrāt patitam ucchiṣṭaṁ bhoktuṁ vāñchan tasya dvāre patitvātiṣṭhat;
21 Deseando los trozos de comida que salían de la mesa del hombre rico; y hasta los perros vinieron y pusieron sus lenguas sobre sus heridas.
atha śvāna āgatya tasya kṣatānyalihan|
22 Y con el tiempo el pobre hombre llegó a su fin, y los ángeles lo llevaron al seno de Abraham. Y el hombre rico llegó a su fin y fue sepultado.
kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ kroḍa upaveśayāmāsuḥ|
23 Y en el infierno, estando en gran dolor, alzando sus ojos vio a Abraham, muy lejos, y Lázaro sobre su seno. (Hadēs g86)
paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca; (Hadēs g86)
24 Y él dio un grito y dijo: Padre Abraham, ten misericordia de mí y envía a Lázaro, para que él ponga la punta de su dedo en agua y la ponga sobre mi lengua, porque yo estoy ardiendo cruelmente en esta llama.
he pitar ibrāhīm anugṛhya aṅgulyagrabhāgaṁ jale majjayitvā mama jihvāṁ śītalāṁ karttum iliyāsaraṁ preraya, yato vahniśikhātohaṁ vyathitosmi|
25 Pero Abraham dijo: Ten en cuenta, hijo mío, que cuando vivías, tenías tus bienes, mientras que Lázaro tenía sus males; pero ahora, él es consolado y tú tienes dolor.
tadā ibrāhīm babhāṣe, he putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān etat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|
26 Y además, hay una división profunda entre nosotros y usted, para que aquellos que puedan ir de aquí a usted no puedan hacerlo, y nadie puede venir de usted hacia nosotros.
aparamapi yuṣmākam asmākañca sthānayo rmadhye mahadvicchedo'sti tata etatsthānasya lokāstat sthānaṁ yātuṁ yadvā tatsthānasya lokā etat sthānamāyātuṁ na śaknuvanti|
27 Y él dijo: Padre, es mi petición que lo envíes a la casa de mi padre;
tadā sa uktavān, he pitastarhi tvāṁ nivedayāmi mama pitu rgehe ye mama pañca bhrātaraḥ santi
28 Porque tengo cinco hermanos; y que les dé cuenta de estas cosas, para que no lleguen a este lugar de dolor.
te yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ teṣāṁ samīpam iliyāsaraṁ preraya|
29 Pero Abraham dijo: Ellos tienen a Moisés y los profetas; que escuchen lo que dicen.
tata ibrāhīm uvāca, mūsābhaviṣyadvādināñca pustakāni teṣāṁ nikaṭe santi te tadvacanāni manyantāṁ|
30 Y él dijo: No, padre Abraham, pero si alguien fuera a ellos de entre los muertos, cambiarían sus corazones.
tadā sa nivedayāmāsa, he pitar ibrāhīm na tathā, kintu yadi mṛtalokānāṁ kaścit teṣāṁ samīpaṁ yāti tarhi te manāṁsi vyāghoṭayiṣyanti|
31 Y le dijo: Si no quieren prestar atención a Moisés y a los profetas, no creerán aunque alguno vuelva de entre los muertos.
tata ibrāhīm jagāda, te yadi mūsābhaviṣyadvādināñca vacanāni na manyante tarhi mṛtalokānāṁ kasmiṁścid utthitepi te tasya mantraṇāṁ na maṁsyante|

< San Lucas 16 >