< Juan 16 >

1 Les he dicho estas cosas para que no se ofendan y pierdan la fe.
yuṣmākaṁ yathā vādhā na jāyate tadarthaṁ yuṣmān etāni sarvvavākyāni vyāharaṁ|
2 Los sacarán de las sinagogas: sí, llegará el momento en que quien te mata creería que está haciendo un favor; el placer de Dios.
lokā yuṣmān bhajanagṛhebhyo dūrīkariṣyanti tathā yasmin samaye yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyante sa samaya āgacchanti|
3 Les harán estas cosas porque no conocieron al Padre ni a mí.
te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|
4 Les he dicho estas cosas para que cuando llegue el momento, ustedes recuerden que los había prevenido. No se los dije al principio, porque entonces todavía estaba con ustedes.
ato hetāḥ samaye samupasthite yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam etāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|
5 Pero ahora voy al que me envió; y ninguno de ustedes me dice: ¿A dónde vas?
sāmprataṁ svasya prerayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmetāṁ yuṣmākaṁ kopi māṁ na pṛcchati|
6 Pero sus corazones están llenos de tristeza porque dije estas cosas.
kintu mayoktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhena pūrṇānyabhavan|
7 Pero lo que digo es verdad: si me voy es para su beneficio; porque si no me voy, el Ayudador no vendrá a ustedes; pero si me voy, lo enviaré a ustedes.
tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthameva, yato heto rgamane na kṛte sahāyo yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpe taṁ preṣayiṣyāmi|
8 Y él, cuando venga, hará al mundo consciente del pecado, y de la justicia, y de ser juzgado;
tataḥ sa āgatya pāpapuṇyadaṇḍeṣu jagato lokānāṁ prabodhaṁ janayiṣyati|
9 De pecado, porque no tienen fe en mí;
te mayi na viśvasanti tasmāddhetoḥ pāpaprabodhaṁ janayiṣyati|
10 De justicia, porque voy al Padre y no me verán más;
yuṣmākam adṛśyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇye prabodhaṁ janayiṣyati|
11 De juicio, porque el príncipe de este mundo ha sido juzgado.
etajjagato'dhipati rdaṇḍājñāṁ prāpnoti tasmād daṇḍe prabodhaṁ janayiṣyati|
12 Todavía tengo mucho que decirles, pero no son lo suficientemente fuerte para eso ahora.
yuṣmabhyaṁ kathayituṁ mamānekāḥ kathā āsate, tāḥ kathā idānīṁ yūyaṁ soḍhuṁ na śaknutha;
13 Sin embargo, cuando él, el Espíritu del conocimiento verdadero, haya venido, él será su guía en todo el conocimiento verdadero: porque sus palabras no vendrán de sí mismo; de su propia iniciativa sino todo lo que haya venido escuchado, él hablara: y les mostrara en claro lo que vendrá.
kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|
14 Él me glorificará, porque recibirá de lo que es mío y se lo dará a conocer a ustedes.
mama mahimānaṁ prakāśayiṣyati yato madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
15 Todo lo que el Padre tiene es mío: por eso digo: Él tomará lo que es mío y les hará saber.
pitu ryadyad āste tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
16 Después de un poco de tiempo no me verán más; y luego de nuevo, después de un poco de tiempo, me verán.
kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi|
17 Entonces algunos de los discípulos dijeron el uno al otro: ¿Qué es esto que está diciendo? Después de un tiempo, ya no me verán; y luego de nuevo, después de un poco de tiempo, ¿me verán? y ¿voy al Padre?
tataḥ śiṣyāṇāṁ kiyanto janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?
18 Entonces dijeron una y otra vez: ¿Qué es esto que está diciendo, un poco de tiempo? Sus palabras no son claras para nosotros.
tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ boddhuṁ na śaknumastairiti
19 Jesús vio que tenían el deseo de hacerle la pregunta, entonces él les dijo: ¿Es esto lo que están cuestionando uno con el otro, por qué dije: Después de un tiempo, ya no me verán más; y luego de nuevo, después de un poco de tiempo, ¿me verán?
nigadite yīśusteṣāṁ praśnecchāṁ jñātvā tebhyo'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhve, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mṛgayadhve?
20 En verdad les digo que llorarán y llorarán, pero el mundo se alegrará; estarán tristes, pero su tristeza se convertirá en gozo.
yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagato lokā ānandiṣyanti; yūyaṁ śokākulā bhaviṣyatha kintu śokāt paraṁ ānandayuktā bhaviṣyatha|
21 Cuando una mujer está a punto de dar a luz, tiene dolor, porque ha llegado su hora; pero cuando ella ha dado a luz al niño, el dolor se aparta de su mente por la alegría de que un hombre haya venido al mundo.
prasavakāla upasthite nārī yathā prasavavedanayā vyākulā bhavati kintu putre bhūmiṣṭhe sati manuṣyaiko janmanā naraloke praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,
22 Así ahora tienen aflicción; pero volveré a verlos, y su corazón se alegrará, y nadie les quitará su alegría.
tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|
23 Y en ese día no me haran preguntas. En verdad les digo: cualquier cosa que pidan al Padre, él se las dará en mi nombre.
tasmin divase kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhve tadeva sa dāsyati|
24 Hasta ahora no han pedido nada en mi nombre: háganlo, y recibirán, para que sus corazones estén llenos de alegría.
pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|
25 Todo esto les he dicho en proverbio; pero viene el tiempo en que ya no diré las cosas en proverbios, sino que te daré el conocimiento del Padre con claridad.
upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|
26 En ese día harán peticiones en mi nombre; y no les digo que voy a orar al Padre por ustedes,
tadā mama nāmnā prārthayiṣyadhve 'haṁ yuṣmannimittaṁ pitaraṁ vineṣye kathāmimāṁ na vadāmi;
27 Porque el Padre mismo les da su amor, porque me ha dado su amor y han tenido fe de que vengo de Dios.
yato yūyaṁ mayi prema kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyate|
28 Salí de la presencia del Padre y vine al mundo; otra vez, me voy del mundo y voy al Padre.
pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|
29 Sus discípulos dijeron: Ahora estás hablando claramente sin hacer comparaciones.
tadā śiṣyā avadan, he prabho bhavān upamayā noktvādhunā spaṣṭaṁ vadati|
30 Ahora estamos seguros de que tienes conocimiento de todas las cosas y no tienes necesidad de que nadie te haga preguntas: a través de esto tenemos fe en que has venido de Dios.
bhavān sarvvajñaḥ kenacit pṛṣṭo bhavitumapi bhavataḥ prayojanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|
31 Jesús respondió: ¿Tienen fe ahora?
tato yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?
32 Mira, un tiempo viene, sí, la hora está aquí, cuando todos van a salir en todas las direcciones, cada uno a su casa, y yo estaré solo; pero no estoy solo, porque el Padre está conmigo.
paśyata sarvve yūyaṁ vikīrṇāḥ santo mām ekākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, etādṛśaḥ samaya āgacchati varaṁ prāyeṇopasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āste|
33 Les he dicho todas estas cosas para que en mí puedan tener paz. En el mundo tendrán problemas: ¡pero anímense tengan confianza! He vencido al mundo.
yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|

< Juan 16 >