< Santiago 1 >

1 Santiago, siervo de Dios y del Señor Jesucristo, envía saludos a las doce tribus de los judíos que viven en todas partes de la tierra.
īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|
2 Dejen que sea todo un placer para ustedes, mis hermanos, cuando se vean sometidos a pruebas de todo tipo;
he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3 Porque tienen el conocimiento de que la prueba de su fe les da el poder de continuar con paciencia;
yato yuṣmākaṁ viśvāsasya parīkṣitatvena dhairyyaṁ sampādyata iti jānītha|
4 Pero dejen que este poder tenga su pleno efecto, para que puedan perfeccionarse, sin necesitar nada.
tacca dhairyyaṁ siddhaphalaṁ bhavatu tena yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5 Pero si alguno de ustedes está sin sabiduría, haga su petición a Dios, quien da gratuitamente a todos en abundancia sin reproche, se le dará.
yuṣmākaṁ kasyāpi jñānābhāvo yadi bhavet tarhi ya īśvaraḥ saralabhāvena tiraskārañca vinā sarvvebhyo dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyate|
6 Que haga su pedido con fe, sin dudar nada; porque el que tiene dudas en su corazón es como las olas del mar, que se turban por la conducción del viento.
kintu sa niḥsandehaḥ san viśvāsena yācatāṁ yataḥ sandigdho mānavo vāyunā cālitasyotplavamānasya ca samudrataraṅgasya sadṛśo bhavati|
7 No le parezca a tal hombre que obtendrá algo del Señor;
tādṛśo mānavaḥ prabhoḥ kiñcit prāpsyatīti na manyatāṁ|
8 Porque hay división en su mente, y él es incierto en todos sus caminos.
dvimanā lokaḥ sarvvagatiṣu cañcalo bhavati|
9 Pero el hermano de posición baja se alegrará de que es exaltado;
yo bhrātā namraḥ sa nijonnatyā ślāghatāṁ|
10 Pero el hombre rico, es humillado; porque, como la flor de la hierba, llegará a su fin.
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tṛṇapuṣpavat kṣayaṁ gamiṣyati|
11 Porque cuando el sol sale con su ardiente calor, la hierba se seca y la gracia de su forma se va con la flor que cae; de igual manera el hombre de riqueza se deshace en sus caminos.
yataḥ satāpena sūryyeṇoditya tṛṇaṁ śoṣyate tatpuṣpañca bhraśyati tena tasya rūpasya saundaryyaṁ naśyati tadvad dhaniloko'pi svīyamūḍhatayā mlāsyati|
12 Hay una bendición en el hombre que se somete a la prueba; porque, si tiene la aprobación de Dios, se le dará la corona de la vida, que el Señor ha dicho que dará a los que le aman.
yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|
13 Que nadie diga que cuando es probado, soy probado por Dios; porque no es posible que Dios sea probado por el mal, y él mismo no somete a ningún hombre a esa prueba:
īśvaro māṁ parīkṣata iti parīkṣāsamaye ko'pi na vadatu yataḥ pāpāyeśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣate|
14 Pero cada hombre es probado cuando es desviado del camino correcto por sus propias pasiones que lo atraen y lo seducen.
kintu yaḥ kaścit svīyamanovāñchayākṛṣyate lobhyate ca tasyaiva parīkṣā bhavati|
15 Entonces, llegado el momento, el deseo da a luz el pecado; y el pecado, cuando está en pleno crecimiento, da a luz a la muerte.
tasmāt sā manovāñchā sagarbhā bhūtvā duṣkṛtiṁ prasūte duṣkṛtiśca pariṇāmaṁ gatvā mṛtyuṁ janayati|
16 No se engañen, queridos hermanos.
he mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17 Toda cosa buena y don perfecto nos es dada del cielo, viniendo del Padre de las luces, con quien no hay cambio ni sombra de variación.
yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|
18 De su propósito nos dio el ser, por su palabra verdadera, para que seamos, en cierto sentido, las primicias de todas las cosas que él había hecho.
tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|
19 Ustedes tienen conocimiento de esto, queridos hermanos. Pero que cada hombre sea rápido para escuchar, lento para hablar, lento para enojarse;
ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|
20 Porque la justicia de Dios no se produce por la ira del hombre.
yato mānavasya krodha īśvarīyadharmmaṁ na sādhayati|
21 Por esta razón, dejando de lado todo comportamiento sucio y la abundancia del mal, toma en tu alma sin orgullo la palabra que, plantada allí, puede darles la salvación.
ato heto ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇe samarthaṁ ropitaṁ vākyaṁ namrabhāvena gṛhlīta|
22 Pero sean hacedores de la palabra, y no solo oidores de ella, de lo contrario se engañan a sí mismos con ideas falsas.
aparañca yūyaṁ kevalam ātmavañcayitāro vākyasya śrotāro na bhavata kintu vākyasya karmmakāriṇo bhavata|
23 Porque si alguno es oidor de la palabra y no hacedor, es como un hombre que mira su rostro natural en un espejo;
yato yaḥ kaścid vākyasya karmmakārī na bhūtvā kevalaṁ tasya śrotā bhavati sa darpaṇe svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadṛśaḥ|
24 Porque después de mirarse, se va, y en poco tiempo no tiene memoria de cómo era él.
ātmākāre dṛṣṭe sa prasthāya kīdṛśa āsīt tat tatkṣaṇād vismarati|
25 Pero aquel que sigue investigando la verdadera ley que lo hace libre, no siendo un oidor sin memoria sino un hacedor que lo pone en práctica, este hombre tendrá una bendición sobre sus actos.
kintu yaḥ kaścit natvā mukteḥ siddhāṁ vyavasthām ālokya tiṣṭhati sa vismṛtiyuktaḥ śrotā na bhūtvā karmmakarttaiva san svakāryye dhanyo bhaviṣyati|
26 Si un hombre parece tener religión y no tiene control sobre su lengua, pero se deja engañar por lo que es falso, la religión de este hombre no tiene ningún valor.
anāyattarasanaḥ san yaḥ kaścit svamano vañcayitvā svaṁ bhaktaṁ manyate tasya bhakti rmudhā bhavati|
27 La religión que es santa y está libre de mal a los ojos de nuestro Dios y Padre es ésta: cuidar de los niños que no tienen padres y viudas que están en tribulaciones, y mantenerse sin mancha del mundo.
kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|

< Santiago 1 >