< Santiago 5 >
1 Vengan, ustedes, hombres ricos, entregándose a llorar y llorar a causa de los amargos problemas que vienen a ustedes.
he dhanavantaḥ, yūyam idānīṁ śṛṇuta yuṣmābhirāgamiṣyatkleśahetoḥ krandyatāṁ vilapyatāñca|
2 Tu riqueza es corrupta, y la polilla a comido sus ropas.
yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucelakāḥ|
3 Su oro y su plata se ha corroído y su óxido será un testigo contra ustedes, quemándose en su carne como si fuera fuego. Has acumulado tesoro para los últimos días.
kanakaṁ rajatañcāpi vikṛtiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasreṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
4 Mira, el dinero que falsamente retuviste a los trabajadores que segaron, está clamando contra ti; y los gritos de los que cosecharon tu grano han llegado a los oídos del Señor de los ejércitos.
paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|
5 Has estado viviendo en lujo y placeres en la tierra y han disfrutado; Has engordado tu corazón como en un día de matanza.
yūyaṁ pṛthivyāṁ sukhabhogaṁ kāmukatāñcāritavantaḥ, mahābhojasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
6 Has dado tu decisión contra el hombre recto y lo has dado muerte. Él no luchó contra ti.
aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
7 Continúen esperando pacientemente, mis hermanos, hasta la venida del Señor, como el granjero que espera el buen fruto de la tierra hasta que lleguen las lluvias tempranas y tardías.
he bhrātaraḥ, yūyaṁ prabhorāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kṛṣivalo bhūme rbahumūlyaṁ phalaṁ pratīkṣamāṇo yāvat prathamam antimañca vṛṣṭijalaṁ na prāpnoti tāvad dhairyyam ālambate|
8 Tengan paciencia en su espera; manténganse firmes en sus corazones: porque la venida del Señor está cerca.
yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhorupasthitiḥ samīpavarttinyabhavat|
9 No digan cosas difíciles unos contra otros, hermanos, para que no sean juzgados; mira, el juez está esperando en la puerta.
he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|
10 Tomemos como ejemplo de dolor y paciencia de los profetas que hablaron a los hombres las palabras del Señor.
he mama bhrātaraḥ, ye bhaviṣyadvādinaḥ prabho rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dṛṣṭāntān jānīta|
11 Decimos que los hombres que han pasado por el dolor son felices: ustedes tiene la historia de Job y los problemas por los cuales paso y han visto que el Señor estaba lleno de compasión y misericordia al final.
paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|
12 Pero sobre todo, hermanos míos, no hagan juramentos, ni por el cielo, ni por la tierra, ni por ninguna otra cosa; pero su Sí sea Sí, y su No sea No; para que no sean juzgados.
he bhrātaraḥ viśeṣata idaṁ vadāmi svargasya vā pṛthivyā vānyavastuno nāma gṛhītvā yuṣmābhiḥ ko'pi śapatho na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cetivākyaṁ yatheṣṭaṁ bhavatu|
13 ¿Hay alguien entre ustedes afligido? deja que él diga oraciones. ¿Alguien está contento? déjalo hacer una canción de alabanza.
yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karotu| kaścid vānandito bhavati? sa gītaṁ gāyatu|
14 ¿Hay alguien entre ustedes que esté enfermo? que envíe por los ancianos de la iglesia; y que digan oraciones sobre él, poniéndole aceite en el nombre del Señor.
yuṣmākaṁ kaścit pīḍito 'sti? sa samiteḥ prācīnān āhvātu te ca pabho rnāmnā taṁ tailenābhiṣicya tasya kṛte prārthanāṁ kurvvantu|
15 Y por la oración de fe, el hombre enfermo será sanado, y él será levantado por el Señor, y por cualquier pecado que haya hecho, tendrá perdón.
tasmād viśvāsajātaprārthanayā sa rogī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kṛtapāpo bhavet tarhi sa taṁ kṣamiṣyate|
16 Entonces, hagan una declaración de sus pecados unos a otros, y digan oraciones unos por otros para que puedan ser sanados. La oración fervorosa de un buen hombre tiene mucho poder.
yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
17 Elías era un hombre de carne y hueso como nosotros, e hizo una fuerte oración para que no lloviera; y no hubo lluvia en la tierra durante tres años y seis meses.
ya eliyo vayamiva sukhaduḥkhabhogī marttya āsīt sa prārthanayānāvṛṣṭiṁ yācitavān tena deśe sārddhavatsaratrayaṁ yāvad vṛṣṭi rna babhūva|
18 Y él hizo otra oración, y el cielo hizo descender la lluvia y la tierra dio su fruto.
paścāt tena punaḥ prārthanāyāṁ kṛtāyām ākāśastoyānyavarṣīt pṛthivī ca svaphalāni prārohayat|
19 Hermanos míos, si uno de ustedes se apartó del camino de la fe verdadera y otro le hizo ver su error,
he bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭe yadi kaścit taṁ parāvarttayati
20 Asegúrese de que aquel por quien un pecador se ha apartado del error de su camino, salvará de muerte un alma, y cubrirá una multitud de pecados.
tarhi yo janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mṛtyuta uddhariṣyati bahupāpānyāvariṣyati ceti jānātu|