< Efesios 1 >
1 Pablo, apóstol de Cristo Jesús por la voluntad de Dios, a los santos y fieles en Cristo Jesús que están en Efeso,
ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौल इफिषनगरस्थान् पवित्रान् ख्रीष्टयीशौ विश्वासिनो लोकान् प्रति पत्रं लिखति।
2 Gracia y paz a ustedes de parte de Dios nuestro Padre y del Señor Jesucristo.
अस्माकं तातस्येश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
3 Alabado sea Dios y Padre de nuestro Señor Jesucristo, quien nos ha dado toda bendición espiritual en los cielos en Cristo,
अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।
4 Porque nos escogió para estar en unión con él desde él principio de la fundación del mundo, para que seamos santos y libre de toda maldad delante de él,
वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च
5 En amor como fuimos designados antes por él para ser adoptados hijos suyos para sí mismo, por medio de Jesucristo, conforme en lo que se había propuesto en su voluntad,
यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्।
6 Para alabanza de la gloria de su gracia, que él nos dio gratuitamente en el Amado:
तस्माद् अनुग्रहात् स येन प्रियतमेन पुत्रेणास्मान् अनुगृहीतवान्,
7 En quien tenemos la salvación por su sangre, el perdón de nuestros pecados, por la riqueza de su gracia,
वयं तस्य शोणितेन मुक्तिम् अर्थतः पापक्षमां लब्धवन्तः।
8 La cual nos dio en sobre abundancia con toda sabiduría e inteligencia;
तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्।
9 Y nos ha hecho saber el secreto de su voluntad, de acuerdo con el plan que él mismo se había propuesto llevar a cabo.
स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा
10 De acuerdo a este plan se cumplirá a su debido tiempo, Dios va unir bajo el mando de Cristo todas las cosas, ambas, las que están en el cielo y las que están en la tierra;
तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूढं भावम् अस्मान् ज्ञापितवान्।
11 En quien tenemos una herencia, habiendo sido predestinados conforme a su propósito que hace todas las cosas de acuerdo con sus designios de su voluntad;
पूर्व्वं ख्रीष्टे विश्वासिनो ये वयम् अस्मत्तो यत् तस्य महिम्नः प्रशंसा जायते,
12 Para que su gloria sea alabada por medio de nosotros, los primeros que tuvimos esperanza en Cristo:
तदर्थं यः स्वकीयेच्छायाः मन्त्रणातः सर्व्वाणि साधयति तस्य मनोरथाद् वयं ख्रीष्टेन पूर्व्वं निरूपिताः सन्तोऽधिकारिणो जाताः।
13 En quien, ustedes también creyeron habiendo recibido la palabra verdadera, las buenas nuevas de su salvación y su fe en él, se les dio el sello de propiedad del Santo Espíritu que había prometido,
यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च।
14 Que es la garantía de nuestra herencia, hasta que Dios recupere lo suyo, para alabanza de su gloria.
यतस्तस्य महिम्नः प्रकाशाय तेन क्रीतानां लोकानां मुक्ति र्यावन्न भविष्यति तावत् स आत्मास्माकम् अधिकारित्वस्य सत्यङ्कारस्य पणस्वरूपो भवति।
15 Por esta razón, yo, habiendo recibido la noticia de la fe en el Señor Jesús que está entre ustedes, y de su amor para con todos los santos,
प्रभौ यीशौ युष्माकं विश्वासः सर्व्वेषु पवित्रलोकेषु प्रेम चास्त इति वार्त्तां श्रुत्वाहमपि
16 No dejó de dar gracias a Dios por ustedes recordándoles en mis oraciones;
युष्मानधि निरन्तरम् ईश्वरं धन्यं वदन् प्रार्थनासमये च युष्मान् स्मरन् वरमिमं याचामि।
17 Para que el Dios de nuestro Señor Jesucristo, el Padre de gloria, les dé un espíritu de sabiduría y revelación en el conocimiento de él;
अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।
18 Y para que teniendo los ojos de su corazón llenos de luz, tengan conocimiento de cuál es la esperanza de su propósito, de su llamado, cuáles son las riqueza de la gloria de su herencia en los santos,
युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य
19 Y cuán grande y sin límites es su poder para nosotros, los que que creemos, como se ve en el funcionamiento de la fuerza de su poder,
तदीयमहापराक्रमस्य महत्वं कीदृग् अनुपमं तत् सर्व्वं युष्मान् ज्ञापयतु।
20 Por el cual hizo que Cristo regrese de entre los muertos, y le dio un lugar a su diestra en el cielo,
यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,
21 Sobre todo gobierno y autoridad y poder y señorío, sobre cada nombre que se nombra, no sólo en este siglo, sino en el que está por venir: (aiōn )
अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् ऊर्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्, (aiōn )
22 Y él ha puesto todas las cosas bajo sus pies, y lo ha hecho cabeza sobre todas las cosas para la iglesia,
सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा
23 La cual es el cuerpo de Cristo, la plenitud misma de Cristo; y Cristo es la plenitud de todas las cosas.
सर्व्वेषाम् उपर्य्युपरि नियुक्तवांश्च सैव शक्तिरस्मास्वपि तेन प्रकाश्यते।