< Hechos 16 >
1 Y vino a Derbe y a Listra; y había allí un discípulo llamado Timoteo, hijo de madre judía creyente, pero su padre era griego;
paulō darbbīlustrānagarayōrupasthitōbhavat tatra tīmathiyanāmā śiṣya ēka āsīt; sa viśvāsinyā yihūdīyāyā yōṣitō garbbhajātaḥ kintu tasya pitānyadēśīyalōkaḥ|
2 De quienes los hermanos de Listra e Iconio tenían una alta opinión.
sa janō lustrā-ikaniyanagarasthānāṁ bhrātr̥ṇāṁ samīpēpi sukhyātimān āsīt|
3 Pablo deseaba que fuera con él; y le dio la circuncisión por causa de los judíos que estaban en esos lugares; porque todos sabían que su padre era griego.
paulastaṁ svasaṅginaṁ karttuṁ matiṁ kr̥tvā taṁ gr̥hītvā taddēśanivāsināṁ yihūdīyānām anurōdhāt tasya tvakchēdaṁ kr̥tavān yatastasya pitā bhinnadēśīyalōka iti sarvvairajñāyata|
4 Y en su camino por las ciudades, les daban las reglas que habían sido hechas por los apóstoles y los ancianos de la iglesia en Jerusalén, para que las guardase.
tataḥ paraṁ tē nagarē nagarē bhramitvā yirūśālamasthaiḥ prēritai rlōkaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusārēṇācarituṁ lōkēbhyastad dattavantaḥ|
5 Así que las iglesias se hicieron fuertes en la fe y aumentaron en número cada día.
tēnaiva sarvvē dharmmasamājāḥ khrīṣṭadharmmē susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|
6 Y después que pasaron por la tierra de Frigia y Galacia, el Espíritu Santo no les permitió llevar la palabra a Asia;
tēṣu phrugiyāgālātiyādēśamadhyēna gatēṣu satsu pavitra ātmā tān āśiyādēśē kathāṁ prakāśayituṁ pratiṣiddhavān|
7 Y viniendo a Misia, hicieron un intento de ir a Bitinia, pero el Espíritu no los dejó;
tathā musiyādēśa upasthāya bithuniyāṁ gantuṁ tairudyōgē kr̥tē ātmā tān nānvamanyata|
8 Y pasando a Misia, vinieron a Troas.
tasmāt tē musiyādēśaṁ parityajya trōyānagaraṁ gatvā samupasthitāḥ|
9 Y Pablo tuvo una visión en la noche; Un hombre de Macedonia vino a pedirle y le dijo: «Pasa a Macedonia y ayúdanos».
rātrau paulaḥ svapnē dr̥ṣṭavān ēkō mākidaniyalōkastiṣṭhan vinayaṁ kr̥tvā tasmai kathayati, mākidaniyādēśam āgatyāsmān upakurvviti|
10 Y cuando vio la visión, de inmediato tomamos la decisión de ir a Macedonia, porque nos parecía cierto que Dios nos había enviado para darles las buenas nuevas.
tasyētthaṁ svapnadarśanāt prabhustaddēśīyalōkān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādēśaṁ gantum udyōgam akurmma|
11 De Troas, pues, fuimos directos en barco a Samotracia, y al día siguiente a Neápolis;
tataḥ paraṁ vayaṁ trōyānagarād prasthāya r̥jumārgēṇa sāmathrākiyōpadvīpēna gatvā parē'hani niyāpalinagara upasthitāḥ|
12 Y de allí a Filipos, que es la ciudad más importante de Macedonia y una colonia romana: y estuvimos allí por algunos días.
tasmād gatvā mākidaniyāntarvvartti rōmīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatrōpasthāya katipayadināni tatra sthitavantaḥ|
13 Y en el día de reposo salimos de la ciudad, junto al río, donde teníamos la idea de que habría un lugar de oración; y, al estar sentados, tuvimos una conversación con las mujeres que se habían reunido.
viśrāmavārē nagarād bahi rgatvā nadītaṭē yatra prārthanācāra āsīt tatrōpaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|
14 Y una mujer llamada Lidia, comerciante vestida de púrpura de la ciudad de Tiatira, y una mujer temerosa de Dios, nos prestó oído; cuyo corazón el Señor abrió para prestar atención a las cosas que Pablo estaba diciendo.
tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasēvikā yōṣit śrōtrīṇāṁ madhya āsīt tayā paulōktavākyāni yad gr̥hyantē tadarthaṁ prabhustasyā manōdvāraṁ muktavān|
15 Y cuando ella y su familia tuvieron el bautismo, ella nos rogó, diciendo: Si te parece que soy fiel al Señor, entra en mi casa y sé mi huésped. Y ella nos obligó a quedarnos.
ataḥ sā yōṣit saparivārā majjitā satī vinayaṁ kr̥tvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gr̥ham āgatya tiṣṭhata| itthaṁ sā yatnēnāsmān asthāpayat|
16 Y cuando íbamos al lugar de oración, nos encontramos con una niña con un espíritu de adivinación, la cual daba gran ganancia adivinando.
yasyā gaṇanayā tadadhipatīnāṁ bahudhanōpārjanaṁ jātaṁ tādr̥śī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kr̥tavatī|
17 Ella vino en pos de Pablo y de nosotros, dando voces y diciendo: Estos hombres son siervos del Dios Altísimo, que les anuncian el camino de la salvación.
sāsmākaṁ paulasya ca paścād ētya prōccaiḥ kathāmimāṁ kathitavatī, manuṣyā ētē sarvvōparisthasyēśvarasya sēvakāḥ santō'smān prati paritrāṇasya mārgaṁ prakāśayanti|
18 Y esto lo hizo en un número de días. Pero Pablo se turbó mucho y, volviéndose, le dijo al espíritu: Te ordeno en el nombre de Jesucristo que salga de ella. Y salió esa misma hora.
sā kanyā bahudināni tādr̥śam akarōt tasmāt paulō duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tēnaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
19 Pero cuando sus amos vieron que su esperanza de ganancia había desaparecido, tomaron a Pablo y a Silas, y los arrastraron a la plaza del mercado delante de los gobernantes;
tataḥ svēṣāṁ lābhasya pratyāśā viphalā jātēti vilōkya tasyāḥ prabhavaḥ paulaṁ sīlañca dhr̥tvākr̥ṣya vicārasthānē'dhipatīnāṁ samīpam ānayan|
20 Y cuando los tomaron delante de las autoridades, dijeron: Estos hombres, que son judíos, están perturbando mucho a nuestra ciudad;
tataḥ śāsakānāṁ nikaṭaṁ nītvā rōmilōkā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
21 Enseñan reglas de vida que no nos es lícito recibir o hacer, siendo Romanos.
imē yihūdīyalōkāḥ santōpi tadēva śikṣayitvā nagarē'smākam atīva kalahaṁ kurvvanti,
22 Y el pueblo los atacó a todos, y las autoridades se quitaron sus ropas y ordenaron que los azotarán.
iti kathitē sati lōkanivahastayōḥ prātikūlyēnōdatiṣṭhat tathā śāsakāstayō rvastrāṇi chitvā vētrāghātaṁ karttum ājñāpayan|
23 Y cuando les dieron un gran número de golpes, los metieron en la cárcel, dando órdenes al guardián de la prisión que los vigilara con el mayor cuidado:
aparaṁ tē tau bahu prahāryya tvamētau kārāṁ nītvā sāvadhānaṁ rakṣayēti kārārakṣakam ādiśan|
24 Y él, teniendo tales órdenes, los metió en la prisión interior con cadenas en su pies.
ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādēṣu pādapāśībhi rbaddhvā sthāpitāvān|
25 Pero hacia la mitad de la noche, Pablo y Silas estaban haciendo oraciones y cánticos a Dios ante los prisioneros;
atha niśīthasamayē paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kr̥tavantau, kārāsthitā lōkāśca tadaśr̥ṇvan
26 Y de repente hubo una conmoción, de modo que la base de la prisión tembló; y todas las puertas se abrieron, y se soltaron las cadenas de todos.
tadākasmāt mahān bhūmikampō'bhavat tēna bhittimūlēna saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvvēṣāṁ bandhanāni ca muktāni|
27 Y el guardián, saliendo de su sueño, y viendo las puertas de la prisión abiertas, tomó su espada y estaba a punto de suicidarse, temiendo que los prisioneros se hubieran escapado.
ataēva kārārakṣakō nidrātō jāgaritvā kārāyā dvārāṇi muktāni dr̥ṣṭvā bandilōkāḥ palāyitā ityanumāya kōṣāt khaṅgaṁ bahiḥ kr̥tvātmaghātaṁ karttum udyataḥ|
28 Pero Pablo dijo en voz alta: No te hagas daño, porque todos estamos aquí.
kintu paulaḥ prōccaistamāhūya kathitavān paśya vayaṁ sarvvē'trāsmahē, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|
29 Y envió a buscar luces y entró corriendo, y temblando de miedo, se postró sobre su rostro delante de Pablo y Silas.
tadā pradīpam ānētum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayōḥ pādēṣu patitavān|
30 Y los sacaron y dijeron: Señores, ¿qué tengo que hacer para obtener la salvación?
paścāt sa tau bahirānīya pr̥ṣṭavān hē mahēcchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?
31 Y ellos dijeron: Ten fe en el Señor Jesús, y tú y tu familia tendrán salvación.
paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|
32 Y le dieron la palabra del Señor a él y a todos los que estaban en su casa.
tasmai tasya gr̥hasthitasarvvalōkēbhyaśca prabhōḥ kathāṁ kathitavantau|
33 Y esa misma hora de la noche, él los tomó, y cuando él había prestado atención a sus heridas, él y toda su familia se bautizaron enseguida.
tathā rātrēstasminnēva daṇḍē sa tau gr̥hītvā tayōḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvvē parijanāśca majjitā abhavan|
34 Y los llevó a su casa y les dio de comer, y se llenó de gozo, creyeron en Dios con toda su familia.
paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|
35 Pero cuando fue de día, las autoridades enviaron a la policía, diciendo: Dejen ir a estos hombres.
dina upasthitē tau lōkau mōcayēti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ prēṣitavantaḥ|
36 Y el dueño dijo a Pablo: Las autoridades dieron orden de dejarte ir; sal ahora, y ve en paz.
tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lōkāna prēṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalēna pratiṣṭhētāṁ|
37 Pero Pablo les dijo: Nos han dado a nosotros, los romanos, azotes públicos sin juzgarnos, y nos han metido en la cárcel. ¿Nos enviarán ahora en secreto? no, en verdad, que vengan ellos mismos y nos saquen.
kintu paulastān avadat rōmilōkayōrāvayōḥ kamapi dōṣam na niścitya sarvvēṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kr̥tvā nayantu|
38 Y la policía dio cuenta de estas palabras a las autoridades, y estaban llenos de temor al oír que eran romanos;
tadā padātibhiḥ śāsakēbhya ētadvārttāyāṁ kathitāyāṁ tau rōmilōkāviti kathāṁ śrutvā tē bhītāḥ
39 Entonces vinieron y les rogaron, pidiéndoles, cuando los habían sacado, que se fueran del pueblo.
santastayōḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kr̥tvā nagarāt prasthātuṁ prārthitavantaḥ|
40 Y salidos de la cárcel, fueron a la casa de Lidia, y cuando vieron a los hermanos, les dieron consuelo y se fueron.
tatastau kārāyā nirgatya ludiyāyā gr̥haṁ gatavantau tatra bhrātr̥gaṇaṁ sākṣātkr̥tya tān sāntvayitvā tasmāt sthānāt prasthitau|