< 2 Tesalonicenses 3 >
1 Por lo demás, hermanos míos, oren por nosotros para que la palabra del Señor avance con mayor gloria;
he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;
2 Y para que seamos liberados de los hombres necios y malvados; porque no todos tienen fe.
yacca vayam avivecakebhyo duṣṭebhyaśca lokebhyo rakṣāṁ prāpnuyāma yataḥ sarvveṣāṁ viśvāso na bhavati|
3 Pero el Señor es verdadero, quien les dará fortaleza y los mantendrá a salvo del mal.
kintu prabhu rviśvāsyaḥ sa eva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
4 Y tenemos fe en el Señor acerca de ustedes, que están haciendo y harán las cosas que les hemos mandado.
yūyam asmābhi ryad ādiśyadhve tat kurutha kariṣyatha ceti viśvāso yuṣmānadhi prabhunāsmākaṁ jāyate|
5 Y que sus corazones sean guiados por el Señor para que comprendan que profundo es el amor de Dios por ustedes y a la paciencia de Cristo.
īśvarasya premni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
6 Ahora les damos órdenes, hermanos, en el nombre de nuestro Señor Jesucristo, para mantenernos alejados de todos aquellos cuyo comportamiento no está bien ordenado y en armonía con la enseñanza que recibieron de nosotros.
he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|
7 Ustedes mismos están acostumbrados a tomarnos como ejemplo, porque nuestra vida entre ustedes fue gobernada por orden,
yato vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhye vayam avihitācāriṇo nābhavāma,
8 Y no tomamos comida de ningún hombre por nada, sino que trabajamos duro noche y día para no ser una carga a ninguno de ustedes:
vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu ko'pi yad asmābhi rbhāragrasto na bhavet tadarthaṁ śrameṇa kleśena ca divāniśaṁ kāryyam akurmma|
9 No porque no tengamos el derecho, sino para convertirnos en un ejemplo para que ustedes puedan hacer lo mismo.
atrāsmākam adhikāro nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dṛṣṭāntaṁ darśayitum icchantastad akurmma|
10 Porque aun cuando estábamos con ustedes, les dimos órdenes, diciendo: Si alguno no quisiera trabajar, que tampoco coma.
yato yena kāryyaṁ na kriyate tenāhāro'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikāle'pi yuṣmān ādiśāma|
11 Porque ha llegado a nuestros oídos que hay algunos entre ustedes cuyo comportamiento es descontrolado, que no trabajan en absoluto, pero están demasiado interesados en los asuntos de los demás.
yuṣmanmadhye 'vihitācāriṇaḥ ke'pi janā vidyante te ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyate|
12 Ahora, a los tales, damos órdenes y exhortamos pedimos en el Señor Jesús que, trabajen tranquilamente, y para ganarse la vida.
tādṛśān lokān asmataprabho ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, te śāntabhāvena kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
13 Y ustedes, mis hermanos, no se cansen de hacer el bien.
aparaṁ he bhrātaraḥ, yūyaṁ sadācaraṇe na klāmyata|
14 Y si alguno no presta atención a lo que hemos dicho en esta carta, toma nota de ese hombre, y aléjate de él, para que se avergüence.
yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|
15 No lo tengan por enemigo, pero corríjanlo como hermano.
kintu taṁ na śatruṁ manyamānā bhrātaramiva cetayata|
16 Ahora el Señor de la paz mismo te dará paz en todo tiempo y en todo sentido. Que el Señor esté con todos ustedes.
śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ deyāt| prabhu ryuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt|
17 Estas palabras de amor para ustedes al final están en mi puño y letra, así firmo todas mis cartas, y esta es la marca de cada carta mía.
namaskāra eṣa paulasya mama kareṇa likhito'bhūt sarvvasmin patra etanmama cihnam etādṛśairakṣarai rmayā likhyate|
18 La gracia de nuestro Señor Jesucristo sea con todos ustedes.
asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu bhūyāt| āmen|