< 1 Tesalonicenses 5 >

1 Pero sobre los tiempos y su orden, mis hermanos, no hay necesidad de que les diga nada.
he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,
2 Porque ustedes saben que el día del Señor vendrá como ladrón en la noche.
yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|
3 Cuando dicen: Hay paz y no peligro, vendrá sobre ellos destrucción repentina, como dolores de parto en una mujer encinta; y no podrán escapar de eso.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|
4 Pero ustedes, mis hermanos, no están a oscuras, para que ese día los alcance como a un ladrón.
kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 Porque todos ustedes son hijos de la luz y del día; no somos de la noche ni de la oscuridad.
sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 Entonces, no descansemos como lo hacen los demás, pero seamos alertas y sobrios.
ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|
7 Porque los que duermen lo hacen en la noche; y los que se emborrachan, se emborrachan de noche;
ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|
8 Pero nosotros, que somos del día, seamos serios, poniéndonos la coraza de la fe y el amor, y sobre nuestras cabezas, como un casco la esperanza de la salvación.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|
9 Porque el propósito de Dios para nosotros no es la ira, sino la salvación por medio de nuestro Señor Jesucristo,
yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuktavān,
10 Quien murió por nosotros, para que, despierto o durmiendo, tengamos parte en su vida.
jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|
11 Entonces, continúen consolando y edificándose unos a otros, como lo han estado haciendo.
ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Pero les pedimos esto, hermanos míos: respeten y valoren a los que trabajan entre ustedes, que están sobre ustedes en el Señor para mantener el orden entre ustedes;
he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 Y tengan una alta opinión y amor a causa de su trabajo. Estén en paz entre ustedes mismos,
svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|
14 Y nuestro deseo es que mantengan el control sobre aquellos cuyas vidas no están bien ordenadas, dando consuelo a los débiles de corazón, apoyando a aquellos con poca fuerza y Sean pacientes con todos.
he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|
15 Que nadie dé mal por mal; pero siempre vean lo que es bueno, el uno para el otro y para todos.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|
16 Tener alegría en todo momento.
sarvvadānandata|
17 Oren sin cesar.
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 En todo da gloria, porque este es el propósito de Dios en Cristo Jesús para ustedes.
sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 No apagues el fuego del Espíritu;
pavitram ātmānaṁ na nirvvāpayata|
20 No menosprecies las profecías;
īśvarīyādeśaṁ nāvajānīta|
21 Someterlo todo a prueba; mantener lo que es bueno;
sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|
22 Absténganse de toda apariencia de maldad.
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 Y que el Dios de la paz los santifique a todos; y que su espíritu y alma y cuerpo sean libres de todo pecado en la venida de nuestro Señor Jesucristo.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|
24 Él que los ha llamado es fiel, es fiel y cumplirá todo esto.
yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|
25 Hermanos, oren por nosotros.
he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|
26 Dale a todos los hermanos un beso santo.
pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|
27 Doy órdenes en el nombre del Señor de que todos los hermanos estén presentes en la lectura de esta carta.
patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|
28 La gracia de nuestro Señor Jesucristo sea con ustedes. Amén.
asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|

< 1 Tesalonicenses 5 >