< Marcos 3 >
1 Y otra vez entró en la sinagoga; y había allí un hombre que tenía una mano seca.
anantaraṁ yīśuḥ puna rbhajanagr̥haṁ praviṣṭastasmin sthānē śuṣkahasta ēkō mānava āsīt|
2 Y le acechaban si en sábado le sanaría, para acusarle.
sa viśrāmavārē tamarōgiṇaṁ kariṣyati navētyatra bahavastam apavadituṁ chidramapēkṣitavantaḥ|
3 Entonces dijo al hombre que tenía la mano seca: Levántate en medio.
tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthānē tvamuttiṣṭha|
4 Y les dice: ¿Es lícito hacer bien en sábados, o hacer mal? ¿Salvar la persona, o matarla? Mas ellos callaban.
tataḥ paraṁ sa tān papraccha viśrāmavārē hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa ēṣāṁ madhyē kiṁ karaṇīyaṁ? kintu tē niḥśabdāstasthuḥ|
5 Y mirándolos alrededor con enojo, condoliéndose de la ceguedad de sus corazones, dice al hombre: Extiende tu mano. Y la extendió; y su mano fue restituida sana como la otra.
tadā sa tēṣāmantaḥkaraṇānāṁ kāṭhinyāddhētō rduḥkhitaḥ krōdhāt cartudaśō dr̥ṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastēna hastē vistr̥tē taddhastō'nyahastavad arōgō jātaḥ|
6 Entonces saliendo los Fariseos, tomaron consejo con los herodianos contra él, para matarle.
atha phirūśinaḥ prasthāya taṁ nāśayituṁ hērōdīyaiḥ saha mantrayitumārēbhirē|
7 Mas Jesús se apartó al mar con sus discípulos; y le siguió gran multitud de Galilea, y de Judea,
ataēva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8 y de Jerusalén, y de Idumea, y del otro lado del Jordán. Y los que moran alrededor de Tiro y de Sidón, grande multitud, oyendo cuán grandes cosas hacía, vinieron a él.
tatō gālīlyihūdā-yirūśālam-idōm-yardannadīpārasthānēbhyō lōkasamūhastasya paścād gataḥ; tadanyaḥ sōrasīdanōḥ samīpavāsilōkasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9 Y dijo a sus discípulos que le estuviese siempre apercibida la barquilla, por causa de la multitud, para que no le oprimiesen.
tadā lōkasamūhaścēt tasyōpari patati ityāśaṅkya sa nāvamēkāṁ nikaṭē sthāpayituṁ śiṣyānādiṣṭavān|
10 Porque había sanado a muchos; de tal manera que caían sobre él cuantos tenían plagas, para tocarle.
yatō'nēkamanuṣyāṇāmārōgyakaraṇād vyādhigrastāḥ sarvvē taṁ spraṣṭuṁ parasparaṁ balēna yatnavantaḥ|
11 Y los espíritus inmundos, al verle, se postraban delante de él, y daban voces, diciendo: Tú eres el Hijo de Dios.
aparañca apavitrabhūtāstaṁ dr̥ṣṭvā taccaraṇayōḥ patitvā prōcaiḥ prōcuḥ, tvamīśvarasya putraḥ|
12 Mas él les reñía mucho que no lo manifestasen.
kintu sa tān dr̥ḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13 Y subió al monte, y llamó a sí a los que él quiso; y vinieron a él.
anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tatastē tatsamīpamāgatāḥ|
14 Y estableció doce, para que estuviesen con él, y para enviarlos a predicar.
tadā sa dvādaśajanān svēna saha sthātuṁ susaṁvādapracārāya prēritā bhavituṁ
15 Y que tuviesen potestad de sanar enfermedades, y de echar fuera demonios.
sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16 A Simón, al cual puso por nombre Pedro;
tēṣāṁ nāmānīmāni, śimōn sivadiputrō
17 y a Jacobo, hijo de Zebedeo, y a Juan hermano de Jacobo; y los apellidó Boanerges, que es, Hijos del trueno;
yākūb tasya bhrātā yōhan ca āndriyaḥ philipō barthalamayaḥ,
18 y a Andrés, y a Felipe, y a Bartolomé, y a Mateo, y a Tomás, y a Jacobo hijo de Alfeo, y a Tadeo, y a Simón el cananista,
mathī thōmā ca ālphīyaputrō yākūb thaddīyaḥ kinānīyaḥ śimōn yastaṁ parahastēṣvarpayiṣyati sa īṣkariyōtīyayihūdāśca|
19 Y a Judas Iscariote, el que le entregó. Y vinieron a casa.
sa śimōnē pitara ityupanāma dadau yākūbyōhanbhyāṁ ca binērigiś arthatō mēghanādaputrāvityupanāma dadau|
20 Y otra vez se juntó la multitud de tal manera, que ellos ni aun podían comer pan.
anantaraṁ tē nivēśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamō 'bhavat tasmāttē bhōktumapyavakāśaṁ na prāptāḥ|
21 Cuando lo oyeron los suyos, vinieron para prenderle; porque decían: Está fuera de sí.
tatastasya suhr̥llōkā imāṁ vārttāṁ prāpya sa hatajñānōbhūd iti kathāṁ kathayitvā taṁ dhr̥tvānētuṁ gatāḥ|
22 Pero los escribas que habían venido de Jerusalén, decían que tenía a Beelzebú; y que por el príncipe de los demonios echaba fuera los demonios.
aparañca yirūśālama āgatā yē yē'dhyāpakāstē jagadurayaṁ puruṣō bhūtapatyābiṣṭastēna bhūtapatinā bhūtān tyājayati|
23 Y llamándolos, les dijo en parábolas: ¿Cómo puede Satanás echar fuera a Satanás?
tatastānāhūya yīśu rdr̥ṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknōti?
24 Si algún reino contra sí mismo fuere dividido, no puede permanecer el tal reino.
kiñcana rājyaṁ yadi svavirōdhēna pr̥thag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknōti|
25 Y si alguna casa fuere dividida contra sí misma, no puede permanecer la tal casa.
tathā kasyāpi parivārō yadi parasparaṁ virōdhī bhavati tarhi sōpi parivāraḥ sthiraṁ sthātuṁ na śaknōti|
26 Y si Satanás se levantare contra sí mismo, y fuere dividido, no puede permanecer; antes tiene fin.
tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinnō bhavati tarhi sōpi sthiraṁ sthātuṁ na śaknōti kintūcchinnō bhavati|
27 Nadie puede saquear las alhajas del hombre fuerte entrando en su casa, si antes no atare al hombre fuerte; y entonces saqueará su casa.
aparañca prabalaṁ janaṁ prathamaṁ na baddhā kōpi tasya gr̥haṁ praviśya dravyāṇi luṇṭhayituṁ na śaknōti, taṁ badvvaiva tasya gr̥hasya dravyāṇi luṇṭhayituṁ śaknōti|
28 De cierto os digo que todos los pecados serán perdonados a los hijos de los hombres, y las blasfemias cualesquiera con que blasfemaren;
atōhētō ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti tēṣāṁ tatsarvvēṣāmaparādhānāṁ kṣamā bhavituṁ śaknōti,
29 mas cualquiera que blasfemare contra el Espíritu Santo, no tiene jamás perdón; mas está obligado a eterno juicio. (aiōn , aiōnios )
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sōnantadaṇḍasyārhō bhaviṣyati| (aiōn , aiōnios )
30 Porque decían: Tiene espíritu inmundo.
tasyāpavitrabhūtō'sti tēṣāmētatkathāhētōḥ sa itthaṁ kathitavān|
31 Vienen después sus hermanos y su madre, y estando fuera, enviaron a él, llamándole.
atha tasya mātā bhrātr̥gaṇaścāgatya bahistiṣṭhanatō lōkān prēṣya tamāhūtavantaḥ|
32 La multitud estaba sentada alrededor de él, y le dijeron: He aquí, tu madre y tus hermanos (y tus hermanas) te buscan fuera.
tatastatsannidhau samupaviṣṭā lōkāstaṁ babhāṣirē paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33 Y él les respondió, diciendo: ¿Quién es mi madre y mis hermanos?
tadā sa tān pratyuvāca mama mātā kā bhrātarō vā kē? tataḥ paraṁ sa svamīpōpaviṣṭān śiṣyān prati avalōkanaṁ kr̥tvā kathayāmāsa
34 Y mirando alrededor a los que estaban sentados alrededor de él, dijo: He aquí mi madre y hermanos.
paśyataitē mama mātā bhrātaraśca|
35 Porque cualquiera que hiciere la voluntad de Dios, éste es mi hermano, y mi hermana, y mi madre.
yaḥ kaścid īśvarasyēṣṭāṁ kriyāṁ karōti sa ēva mama bhrātā bhaginī mātā ca|