< Romanos 2 >
1 POR lo cual eres inexcusable, oh hombre, cualquiera que juzgas: porque en lo que juzgas á otro, te condenas á ti mismo; porque lo mismo haces, tú que juzgas.
hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|
2 Mas sabemos que el juicio de Dios es según verdad contra los que hacen tales cosas.
kintvētādr̥gācāribhyō yaṁ daṇḍam īśvarō niścinōti sa yathārtha iti vayaṁ jānīmaḥ|
3 ¿Y piensas esto, oh hombre, que juzgas á los que hacen tales cosas, y haces las mismas, que tú escaparás del juicio de Dios?
ataēva hē mānuṣa tvaṁ yādr̥gācāriṇō dūṣayasi svayaṁ yadi tādr̥gācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyasē?
4 ¿O menosprecias las riquezas de su benignidad, y paciencia, y longanimidad, ignorando que su benignidad te guía á arrepentimiento?
aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugrahō bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkarōṣi?
5 Mas por tu dureza, y por tu corazón no arrepentido, atesoras para ti mismo ira para el día de la ira y de la manifestación del justo juicio de Dios;
tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?
6 El cual pagará á cada uno conforme á sus obras:
kintu sa ēkaikamanujāya tatkarmmānusārēṇa pratiphalaṁ dāsyati;
7 A los que perseverando en bien hacer, buscan gloria y honra é inmortalidad, la vida eterna. (aiōnios )
vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati| (aiōnios )
8 Mas á los que son contenciosos, y no obedecen á la verdad, antes obedecen á la injusticia, enojo é ira;
aparaṁ yē janāḥ satyadharmmam agr̥hītvā viparītadharmmam gr̥hlanti tādr̥śā virōdhijanāḥ kōpaṁ krōdhañca bhōkṣyantē|
9 Tribulación y angustia sobre toda persona humana que obra lo malo, el Judío primeramente, y también el Griego:
ā yihūdinō'nyadēśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi tē sarvvē duḥkhaṁ yātanāñca gamiṣyanti;
10 Mas gloria y honra y paz á cualquiera que obra el bien, al Judío primeramente, y también al Griego.
kintu ā yihūdinō bhinnadēśiparyyantā yāvantaḥ satkarmmakāriṇō lōkāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
11 Porque no hay acepción de personas para con Dios.
īśvarasya vicārē pakṣapātō nāsti|
12 Porque todos los que sin ley pecaron, sin ley también perecerán; y todos los que en la ley pecaron, por la ley serán juzgados:
alabdhavyavasthāśāstrai ryaiḥ pāpāni kr̥tāni vyavasthāśāstrālabdhatvānurūpastēṣāṁ vināśō bhaviṣyati; kintu labdhavyavasthāśāstrā yē pāpānyakurvvan vyavasthānusārādēva tēṣāṁ vicārō bhaviṣyati|
13 Porque no los oidores de la ley son justos para con Dios, mas los hacedores de la ley serán justificados.
vyavasthāśrōtāra īśvarasya samīpē niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa ēva sapuṇyā bhaviṣyanti|
14 Porque los Gentiles que no tienen ley, naturalmente haciendo lo que es de la ley, los tales, aunque no tengan ley, ellos son ley á sí mismos:
yatō 'labdhavyavasthāśāstrā bhinnadēśīyalōkā yadi svabhāvatō vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santō'pi tē svēṣāṁ vyavasthāśāstramiva svayamēva bhavanti|
15 Mostrando la obra de la ley escrita en sus corazones, dando testimonio juntamente sus conciencias, y acusándose y también excusándose sus pensamientos unos con otros;
tēṣāṁ manasi sākṣisvarūpē sati tēṣāṁ vitarkēṣu ca kadā tān dōṣiṇaḥ kadā vā nirdōṣān kr̥tavatsu tē svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayamēva dadati|
16 En el día que juzgará el Señor lo encubierto de los hombres, conforme á mi evangelio, por Jesucristo.
yasmin dinē mayā prakāśitasya susaṁvādasyānusārād īśvarō yīśukhrīṣṭēna mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhr̥tvā vicārayiṣyati tasmin vicāradinē tat prakāśiṣyatē|
17 He aquí, tú tienes el sobrenombre de Judío, y estás reposado en la ley, y te glorías en Dios,
paśya tvaṁ svayaṁ yihūdīti vikhyātō vyavasthōpari viśvāsaṁ karōṣi,
18 Y sabes su voluntad, y apruebas lo mejor, instruído por la ley;
īśvaramuddiśya svaṁ ślāghasē, tathā vyavasthayā śikṣitō bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣē,
19 Y confías que eres guía de los ciegos, luz de los que están en tinieblas,
aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpē vidyata atō 'ndhalōkānāṁ mārgadarśayitā
20 Enseñador de los que no saben, maestro de niños, que tienes la forma de la ciencia y de la verdad en la ley:
timirasthitalōkānāṁ madhyē dīptisvarūpō'jñānalōkēbhyō jñānadātā śiśūnāṁ śikṣayitāhamēvēti manyasē|
21 Tú pues, que enseñas á otro, ¿no te enseñas á ti mismo? ¿Tú, que predicas que no se ha de hurtar, hurtas?
parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣēdhavyavasthāṁ pracārayan tvaṁ kiṁ svayamēva cōrayasi?
22 ¿Tú, que dices que no se ha de adulterar, adulteras? ¿Tú, que abominas los ídolos, cometes sacrilegio?
tathā paradāragamanaṁ pratiṣēdhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādvēṣī san kiṁ mandirasya dravyāṇi harasi?
23 ¿Tú, que te jactas de la ley, con infracción de la ley deshonras á Dios?
yastvaṁ vyavasthāṁ ślāghasē sa tvaṁ kiṁ vyavasthām avamatya nēśvaraṁ sammanyasē?
24 Porque el nombre de Dios es blasfemado por causa de vosotros entre los Gentiles, como está escrito.
śāstrē yathā likhati "bhinnadēśināṁ samīpē yuṣmākaṁ dōṣād īśvarasya nāmnō nindā bhavati|"
25 Porque la circuncisión en verdad aprovecha, si guardares la ley; mas si eres rebelde á la ley, tu circuncisión es hecha incircuncisión.
yadi vyavasthāṁ pālayasi tarhi tava tvakchēdakriyā saphalā bhavati; yati vyavasthāṁ laṅghasē tarhi tava tvakchēdō'tvakchēdō bhaviṣyati|
26 De manera que, si el incircunciso guardare las justicias de la ley, ¿no será tenida su incircuncisión por circuncisión?
yatō vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchēdī sannapi kiṁ tvakchēdināṁ madhyē na gaṇayiṣyatē?
27 Y lo que de su natural es incircunciso, guardando perfectamente la ley, te juzgará á ti, que con la letra y con la circuncisión eres rebelde á la ley.
kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karōṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvacō lōkāstvāṁ kiṁ na dūṣayiṣyanti?
28 Porque no es Judío el que lo es en manifiesto; ni la circuncisión es la que es en manifiesto en la carne:
tasmād yō bāhyē yihūdī sa yihūdī nahi tathāṅgasya yastvakchēdaḥ sa tvakchēdō nahi;
29 Mas es Judío el que lo es en lo interior; y la circuncisión es la del corazón, en espíritu, no en letra; la alabanza del cual no es de los hombres, sino de Dios.
kintu yō jana āntarikō yihūdī sa ēva yihūdī aparañca kēvalalikhitayā vyavasthayā na kintu mānasikō yastvakchēdō yasya ca praśaṁsā manuṣyēbhyō na bhūtvā īśvarād bhavati sa ēva tvakchēdaḥ|