< Juan 4 >

1 DE manera que como Jesús entendió que los Fariseos habían oído que Jesús hacía y bautizaba más discípulos que Juan,
yīśuḥ svayaṁ nāmajjayat kēvalaṁ tasya śiṣyā amajjayat kintu yōhanō'dhikaśiṣyān sa karōti majjayati ca,
2 (Aunque Jesús no bautizaba, sino sus discípulos),
phirūśina imāṁ vārttāmaśr̥ṇvan iti prabhuravagatya
3 Dejó á Judea, y fuése otra vez á Galilea.
yihūdīyadēśaṁ vihāya puna rgālīlam āgat|
4 Y era menester que pasase por Samaria.
tataḥ śōmirōṇapradēśasya madyēna tēna gantavyē sati
5 Vino, pues, á una ciudad de Samaria que se llamaba Sichâr, junto á la heredad que Jacob dió á José su hijo.
yākūb nijaputrāya yūṣaphē yāṁ bhūmim adadāt tatsamīpasthāyi śōmirōṇapradēśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
6 Y estaba allí la fuente de Jacob. Pues Jesús, cansado del camino, así se sentó á la fuente. Era como la hora de sexta.
tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavēlāyāṁ jātāyāṁ sa mārgē śramāpannastasya prahēḥ pārśvē upāviśat|
7 Vino una mujer de Samaria á sacar agua: [y] Jesús le dice: Dame de beber.
ētarhi kācit śōmirōṇīyā yōṣit tōyōttōlanārtham tatrāgamat
8 (Porque sus discípulos habían ido á la ciudad á comprar de comer.)
tadā śiṣyāḥ khādyadravyāṇi krētuṁ nagaram agacchan|
9 Y la mujer Samaritana le dice: ¿Cómo tú, siendo Judío, me pides á mí de beber, que soy mujer Samaritana? porque los Judíos no se tratan con los Samaritanos.
yīśuḥ śōmirōṇīyāṁ tāṁ yōṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dēhi| kintu śōmirōṇīyaiḥ sākaṁ yihūdīyalōkā na vyavāharan tasmāddhētōḥ sākathayat śōmirōṇīyā yōṣitadahaṁ tvaṁ yihūdīyōsi kathaṁ mattaḥ pānīyaṁ pātum icchasi?
10 Respondió Jesús y díjole: Si conocieses el don de Dios, y quién es el que te dice: Dame de beber: tú pedirías de él, y él te daría agua viva.
tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat|
11 La mujer le dice: Señor, no tienes con qué sacar[la], y el pozo es hondo: ¿de dónde, pues, tienes el agua viva?
tadā sā sīmantinī bhāṣitavati, hē mahēccha prahirgambhīrō bhavatō nīrōttōlanapātraṁ nāstī ca tasmāt tadamr̥taṁ kīlālaṁ kutaḥ prāpsyasi?
12 ¿Eres tú mayor que nuestro padre Jacob, que nos dió este pozo, del cual él bebió, y sus hijos, y sus ganados?
yōsmabhyam imamandhūṁ dadau, yasya ca parijanā gōmēṣādayaśca sarvvē'sya prahēḥ pānīyaṁ papurētādr̥śō yōsmākaṁ pūrvvapuruṣō yākūb tasmādapi bhavān mahān kiṁ?
13 Respondió Jesús y díjole: Cualquiera que bebiere de esta agua, volverá á tener sed;
tatō yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastr̥ṣārttō bhaviṣyati,
14 Mas el que bebiere del agua que yo le daré, para siempre no tendrá sed: mas el agua que yo le daré, será en él una fuente de agua que salte para vida eterna. (aiōn g165, aiōnios g166)
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati| (aiōn g165, aiōnios g166)
15 La mujer le dice: Señor, dame esta agua, para que no tenga sed, ni venga acá á sacar[la].
tadā sā vanitākathayat hē mahēccha tarhi mama punaḥ pīpāsā yathā na jāyatē tōyōttōlanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattōyaṁ dēhī|
16 Jesús le dice: Ve, llama á tu marido, y ven acá.
tatō yīśūravadadyāhi tava patimāhūya sthānē'trāgaccha|
17 Respondió la mujer, y dijo: No tengo marido. Dícele Jesús: Bien has dicho, No tengo marido;
sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavōcaḥ|
18 Porque cinco maridos has tenido: y el que ahora tienes no es tu marido; esto has dicho con verdad.
yatastava pañca patayōbhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ|
19 Dícele la mujer: Señor, paréceme que tú eres profeta.
tadā sā mahilā gaditavati hē mahēccha bhavān ēkō bhaviṣyadvādīti buddhaṁ mayā|
20 Nuestros padres adoraron en este monte, y vosotros decís que en Jerusalem es el lugar donde es necesario adorar.
asmākaṁ pitr̥lōkā ētasmin śilōccayē'bhajanta, kintu bhavadbhirucyatē yirūśālam nagarē bhajanayōgyaṁ sthānamāstē|
21 Dícele Jesús: Mujer, créeme, que la hora viene, cuando ni en este monte, ni en Jerusalem adoraréis al Padre.
yīśuravōcat hē yōṣit mama vākyē viśvasihi yadā yūyaṁ kēvalaśailē'smin vā yirūśālam nagarē piturbhajanaṁ na kariṣyadhvē kāla ētādr̥śa āyāti|
22 Vosotros adoráis lo que no sabéis; nosotros adoramos lo que sabemos: porque la salud viene de los Judíos.
yūyaṁ yaṁ bhajadhvē taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahē taṁ jānīmahē, yatō yihūdīyalōkānāṁ madhyāt paritrāṇaṁ jāyatē|
23 Mas la hora viene, y ahora es, cuando los verdaderos adoradores adorarán al Padre en espíritu y en verdad; porque también el Padre tales adoradores busca que le adoren.
kintu yadā satyabhaktā ātmanā satyarūpēṇa ca piturbhajanaṁ kariṣyantē samaya ētādr̥śa āyāti, varam idānīmapi vidyatē; yata ētādr̥śō bhatkān pitā cēṣṭatē|
24 Dios es Espíritu; y los que le adoran, en espíritu y en verdad es necesario que adoren.
īśvara ātmā; tatastasya yē bhaktāstaiḥ sa ātmanā satyarūpēṇa ca bhajanīyaḥ|
25 Dícele la mujer: Sé que el Mesías ha de venir, el cual se dice el Cristo: cuando él viniere nos declarará todas las cosas.
tadā sā mahilāvādīt khrīṣṭanāmnā vikhyātō'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|
26 Dícele Jesús: Yo soy, que hablo contigo.
tatō yīśuravadat tvayā sārddhaṁ kathanaṁ karōmi yō'ham ahamēva sa puruṣaḥ|
27 Y en esto vinieron sus discípulos, y maravilláronse de que hablaba con mujer; mas ninguno dijo: ¿Qué preguntas? ó, ¿Qué hablas con ella?
ētasmin samayē śiṣyā āgatya tathā striyā sārddhaṁ tasya kathōpakathanē mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham ētayā sārddhaṁ kathāṁ kathayati? iti kōpi nāpr̥cchat|
28 Entonces la mujer dejó su cántaro, y fué á la ciudad, y dijo á aquellos hombres:
tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lōkēbhyōkathāyad
29 Venid, ved un hombre que me ha dicho todo lo que he hecho: ¿si quizás es éste el Cristo?
ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad ētādr̥śaṁ mānavamēkam āgatya paśyata ru kim abhiṣiktō na bhavati?
30 Entonces salieron de la ciudad, y vinieron á él.
tatastē nagarād bahirāgatya tātasya samīpam āyan|
31 Entre tanto los discípulos le rogaban, diciendo: Rabbí, come.
ētarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ hē gurō bhavān kiñcid bhūktāṁ|
32 Y él les dijo: Yo tengo una comida que comer, que vosotros no sabéis.
tataḥ sōvadad yuṣmābhiryanna jñāyatē tādr̥śaṁ bhakṣyaṁ mamāstē|
33 Entonces los discípulos decían el uno al otro: ¿Si le habrá traído alguien de comer?
tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kōpi kimapi bhakṣyamānīya dattavān?
34 Díceles Jesús: Mi comida es que haga la voluntad del que me envió, y que acabe su obra.
yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
35 ¿No decís vosotros: Aun hay cuatro meses hasta que llegue la siega? He aquí os digo: Alzad vuestros ojos, y mirad las regiones, porque ya están blancas para la siega.
māsacatuṣṭayē jātē śasyakarttanasamayō bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nōdyatē? kintvahaṁ vadāmi, śira uttōlya kṣētrāṇi prati nirīkṣya paśyata, idānīṁ karttanayōgyāni śuklavarṇānyabhavan|
36 Y el que siega, recibe salario, y allega fruto para vida eterna; para que el que siembra también goce, y el que siega. (aiōnios g166)
yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ| (aiōnios g166)
37 Porque en esto es el dicho verdadero: Que uno es el que siembra, y otro es el que siega.
itthaṁ sati vapatyēkaśchinatyanya iti vacanaṁ siddhyati|
38 Yo os he enviado á segar lo que vosotros no labrasteis: otros labraron, y vosotros habéis entrado en sus labores.
yatra yūyaṁ na paryyaśrāmyata tādr̥śaṁ śasyaṁ chēttuṁ yuṣmān prairayam anyē janāḥparyyaśrāmyan yūyaṁ tēṣāṁ śragasya phalam alabhadhvam|
39 Y muchos de los Samaritanos de aquella ciudad creyeron en él por la palabra de la mujer, que daba testimonio, [diciendo]: Que me dijo todo lo que he hecho.
yasmin kālē yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsinō bahavaḥ śōmirōṇīyalōkā vyaśvasan|
40 Viniendo pues los Samaritanos á él, rogáronle que se quedase allí: y se quedó allí dos días.
tathā ca tasyāntikē samupasthāya svēṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthānē nyavaṣṭat
41 Y creyeron muchos más por la palabra de él.
tatastasyōpadēśēna bahavō'parē viśvasya
42 Y decían á la mujer: Ya no creemos por tu dicho; porque nosotros mismos hemos oído, y sabemos que verdaderamente éste es el Salvador del mundo, el Cristo.
tāṁ yōṣāmavadan kēvalaṁ tava vākyēna pratīma iti na, kintu sa jagatō'bhiṣiktastrātēti tasya kathāṁ śrutvā vayaṁ svayamēvājñāsamahi|
43 Y dos días después, salió de allí, y fuése á Galilea.
svadēśē bhaviṣyadvaktuḥ satkārō nāstīti yadyapi yīśuḥ pramāṇaṁ datvākathayat
44 Porque el mismo Jesús dió testimonio de que el profeta en su tierra no tiene honra.
tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān|
45 Y como vino á Galilea, los Galileos le recibieron, vistas todas las cosas que había hecho en Jerusalem en el día de la fiesta: porque también ellos habían ido á la fiesta.
anantaraṁ yē gālīlī liyalōkā utsavē gatā utsavasamayē yirūśalam nagarē tasya sarvvāḥ kriyā apaśyan tē gālīlam āgataṁ tam āgr̥hlan|
46 Vino pues Jesús otra vez á Caná de Galilea, donde había hecho el vino del agua. Y había en Capernaum uno del rey, cuyo hijo estaba enfermo.
tataḥ param yīśu ryasmin kānnānagarē jalaṁ drākṣārasam ākarōt tat sthānaṁ punaragāt| tasminnēva samayē kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rōgagrasta āsīt|
47 Este, como oyó que Jesús venía de Judea á Galilea, fué á él, y rogábale que descendiese, y sanase á su hijo, porque se comenzaba á morir.
sa yēhūdīyadēśād yīśō rgālīlāgamanavārttāṁ niśamya tasya samīpaṁ gatvā prārthya vyāhr̥tavān mama putrasya prāyēṇa kāla āsannaḥ bhavān āgatya taṁ svasthaṁ karōtu|
48 Entonces Jesús le dijo: Si no viereis señales y milagros no creeréis.
tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dr̥ṣṭā yūyaṁ na pratyēṣyatha|
49 El del rey le dijo: Señor, desciende antes que mi hijo muera.
tataḥ sa sabhāsadavadat hē mahēccha mama putrē na mr̥tē bhavānāgacchatu|
50 Dícele Jesús: Ve, tu hijo vive. Y el hombre creyó á la palabra que Jesús le dijo, y se fué.
yīśustamavadad gaccha tava putrō'jīvīt tadā yīśunōktavākyē sa viśvasya gatavān|
51 Y cuando ya él descendía, los siervos le salieron á recibir, y le dieron nuevas, diciendo: Tu hijo vive.
gamanakālē mārgamadhyē dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putrō'jīvīt|
52 Entonces él les preguntó á qué hora comenzó á estar mejor. Y dijéronle: Ayer á las siete le dejó la fiebre.
tataḥ kaṁ kālamārabhya rōgapratīkārārambhō jātā iti pr̥ṣṭē tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāmē tasya jvaratyāgō'bhavat|
53 El padre entonces entendió, que aquella hora era cuando Jesús le dijo: Tu hijo vive; y creyó él y toda su casa.
tadā yīśustasmin kṣaṇē prōktavān tava putrō'jīvīt pitā tadbuddhvā saparivārō vyaśvasīt|
54 Esta segunda señal volvió Jesús á hacer, cuando vino de Judea á Galilea.
yihūdīyadēśād āgatya gālīli yīśurētad dvitīyam āścaryyakarmmākarōt|

< Juan 4 >