< Hebreos 9 >

1 TENÍA empero también el primer [pacto] reglamentos del culto, y santuario mundano.
sa prathamō niyama ārādhanāyā vividharītibhiraihikapavitrasthānēna ca viśiṣṭa āsīt|
2 Porque el tabernáculo fué hecho: el primero, en que [estaban] las lámparas, y la mesa, y los panes de la proposición; lo que llaman el Santuario.
yatō dūṣyamēkaṁ niramīyata tasya prathamakōṣṭhasya nāma pavitrasthānamityāsīt tatra dīpavr̥kṣō bhōjanāsanaṁ darśanīyapūpānāṁ śrēṇī cāsīt|
3 Tras el segundo velo [estaba] el tabernáculo, que llaman el Lugar Santísimo;
tatpaścād dvitīyāyāstiraṣkariṇyā abhyantarē 'tipavitrasthānamitināmakaṁ kōṣṭhamāsīt,
4 El cual tenía un incensario de oro, y el arca del pacto cubierta de todas partes alrededor de oro; en la que [estaba] una urna de oro que contenía el maná, y la vara de Aarón que reverdeció, y las tablas del pacto;
tatra ca suvarṇamayō dhūpādhāraḥ paritaḥ suvarṇamaṇḍitā niyamamañjūṣā cāsīt tanmadhyē mānnāyāḥ suvarṇaghaṭō hārōṇasya mañjaritadaṇḍastakṣitau niyamaprastarau,
5 Y sobre ella los querubines de gloria que cubrían el propiciatorio; de las cuales cosas no se puede ahora hablar en particular.
tadupari ca karuṇāsanē chāyākāriṇau tējōmayau kirūbāvāstām, ētēṣāṁ viśēṣavr̥ttāntakathanāya nāyaṁ samayaḥ|
6 Y estas cosas así ordenadas, en el primer tabernáculo siempre entraban los sacerdotes para hacer los oficios del culto;
ētēṣvīdr̥k nirmmitēṣu yājakā īśvarasēvām anutiṣṭhanatō dūṣyasya prathamakōṣṭhaṁ nityaṁ praviśanti|
7 Mas en el segundo, sólo el pontífice una vez en el año, no sin sangre, la cual ofrece por sí mismo, y por los pecados de ignorancia del pueblo:
kintu dvitīyaṁ kōṣṭhaṁ prativarṣam ēkakr̥tva ēkākinā mahāyājakēna praviśyatē kintvātmanimittaṁ lōkānām ajñānakr̥tapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tēna na praviśyatē|
8 Dando en esto á entender el Espíritu Santo, que aun no estaba descubierto el camino para el santuario, entre tanto que el primer tabernáculo estuviese en pie.
ityanēna pavitra ātmā yat jñāpayati tadidaṁ tat prathamaṁ dūṣyaṁ yāvat tiṣṭhati tāvat mahāpavitrasthānagāmī panthā aprakāśitastiṣṭhati|
9 Lo cual [era] figura de aquel tiempo presente, en el cual se ofrecían presentes y sacrificios que no podían hacer perfecto, cuanto á la conciencia, al que servía [con ellos];
tacca dūṣyaṁ varttamānasamayasya dr̥ṣṭāntaḥ, yatō hētōḥ sāmprataṁ saṁśōdhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sēvākāriṇō mānasikasiddhikaraṇē'samarthābhiḥ
10 [Consistiendo] sólo en viandas y en bebidas, y en diversos lavamientos, y ordenanzas acerca de la carne, impuestas hasta el tiempo de la corrección.
kēvalaṁ khādyapēyēṣu vividhamajjanēṣu ca śārīrikarītibhi ryuktāni naivēdyāni balidānāni ca bhavanti|
11 Mas estando ya presente Cristo, pontífice de los bienes que habían de venir, por el más amplio y más perfecto tabernáculo, no hecho de manos, es á saber, no de esta creación;
aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitēnārthata ētatsr̥ṣṭē rbahirbhūtēna śrēṣṭhēna siddhēna ca dūṣyēṇa gatvā
12 Y no por sangre de machos cabríos ni de becerros, mas por su propia sangre, entró una sola vez en el santuario, habiendo obtenido eterna redención. (aiōnios g166)
chāgānāṁ gōvatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakr̥tva ēva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios g166)
13 Porque si la sangre de los toros y de los machos cabríos, y la ceniza de la becerra, rociada á los inmundos, santifica para la purificación de la carne,
vr̥ṣachāgānāṁ rudhirēṇa gavībhasmanaḥ prakṣēpēṇa ca yadyaśucilōkāḥ śārīriśucitvāya pūyantē,
14 ¿Cuánto más la sangre de Cristo, el cual por el Espíritu eterno se ofreció á sí mismo sin mancha á Dios, limpiará vuestras conciencias de las obras de muerte para que sirváis al Dios vivo? (aiōnios g166)
tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē? (aiōnios g166)
15 Así que, por eso es mediador del nuevo testamento, para que interviniendo muerte para la remisión de las rebeliones que había bajo del primer testamento, los que son llamados reciban la promesa de la herencia eterna. (aiōnios g166)
sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran| (aiōnios g166)
16 Porque donde hay testamento, necesario es que intervenga muerte del testador.
yatra niyamō bhavati tatra niyamasādhakasya balē rmr̥tyunā bhavitavyaṁ|
17 Porque el testamento con la muerte es confirmado; de otra manera no es válido entre tanto que el testador vive.
yatō hatēna balinā niyamaḥ sthirībhavati kintu niyamasādhakō bali ryāvat jīvati tāvat niyamō nirarthakastiṣṭhati|
18 De donde [vino] que ni aun el primero fué consagrado sin sangre.
tasmāt sa pūrvvaniyamō'pi rudhirapātaṁ vinā na sādhitaḥ|
19 Porque habiendo leído Moisés todos los mandamientos de la ley á todo el pueblo, tomando la sangre de los becerros y de los machos cabríos, con agua, y lana de grana, é hisopo, roció al mismo libro, y también á todo el pueblo,
phalataḥ sarvvalōkān prati vyavasthānusārēṇa sarvvā ājñāḥ kathayitvā mūsā jalēna sindūravarṇalōmnā ēṣōvatr̥ṇēna ca sārddhaṁ gōvatsānāṁ chāgānāñca rudhiraṁ gr̥hītvā granthē sarvvalōkēṣu ca prakṣipya babhāṣē,
20 Diciendo: Esta es la sangre del testamento que Dios os ha mandado.
yuṣmān adhīśvarō yaṁ niyamaṁ nirūpitavān tasya rudhiramētat|
21 Y además de esto roció también con la sangre el tabernáculo y todos los vasos del ministerio.
tadvat sa dūṣyē'pi sēvārthakēṣu sarvvapātrēṣu ca rudhiraṁ prakṣiptavān|
22 Y casi todo es purificado según la ley con sangre; y sin derramamiento de sangre no se hace remisión.
aparaṁ vyavasthānusārēṇa prāyaśaḥ sarvvāṇi rudhirēṇa pariṣkriyantē rudhirapātaṁ vinā pāpamōcanaṁ na bhavati ca|
23 Fué, pues, necesario que las figuras de las cosas celestiales fuesen purificadas con estas cosas; empero las mismas cosas celestiales con mejores sacrificios que éstos.
aparaṁ yāni svargīyavastūnāṁ dr̥ṣṭāntāstēṣām ētaiḥ pāvanam āvaśyakam āsīt kintu sākṣāt svargīyavastūnām ētēbhyaḥ śrēṣṭhē rbalidānaiḥ pāvanamāvaśyakaṁ|
24 Porque no entró Cristo en el santuario hecho de mano, figura del verdadero, sino en el mismo cielo para presentarse ahora por nosotros en la presencia de Dios.
yataḥ khrīṣṭaḥ satyapavitrasthānasya dr̥ṣṭāntarūpaṁ hastakr̥taṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargamēva praviṣṭaḥ|
25 Y no para ofrecerse muchas veces á sí mismo, como entra el pontífice en el santuario cada año con sangre ajena;
yathā ca mahāyājakaḥ prativarṣaṁ paraśōṇitamādāya mahāpavitrasthānaṁ praviśati tathā khrīṣṭēna punaḥ punarātmōtsargō na karttavyaḥ,
26 De otra manera fuera necesario que hubiera padecido muchas veces desde el principio del mundo: mas ahora una vez en la consumación de los siglos, para deshacimiento del pecado se presentó por el sacrificio de sí mismo. (aiōn g165)
karttavyē sati jagataḥ sr̥ṣṭikālamārabhya bahuvāraṁ tasya mr̥tyubhōga āvaśyakō'bhavat; kintvidānīṁ sa ātmōtsargēṇa pāpanāśārtham ēkakr̥tvō jagataḥ śēṣakālē pracakāśē| (aiōn g165)
27 Y de la manera que está establecido á los hombres que mueran una vez, y después el juicio;
aparaṁ yathā mānuṣasyaikakr̥tvō maraṇaṁ tat paścād vicārō nirūpitō'sti,
28 Así también Cristo fué ofrecido una vez para agotar los pecados de muchos; y la segunda vez, sin pecado, será visto de los que le esperan para salud.
tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|

< Hebreos 9 >